Abhyasvan Bhav Class 9 Solutions Chapter 11 धातरूपाणि

 Abhyasvan Bhav Class 9 Solutions Chapter 11 धातरूपाणि

NCERT Solutions for Class 9 Sanskrit

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 11 धातरूपाणि

NCERT Solutions for Class 9 Sanskrit Abhyaswaan Bhav Chapter 11 धातुरूपाणि is provided here according to the latest NCERT (CBSE) guidelines. These solutions will definitely ensure that students remain up to date with the latest questions and answers asked in the exam and referring to this study material during exam preparation will guarantee you good marks in examinations. For your convenience, our experts have chosen the important questions which are frequent during examinations and if practiced properly, will ensure a good grasp on sanskrit subject.

Get CBSE class 9 Sanskrit NCERT solutions for Abhyaswaan Bhav chapter 11 धातुरूपाणि below. These solutions consist of answers to all the important questions in NCERT book chapter 11.

Class 9 Sanskrit Abhyasvan Bhav Chapter 11 धातरूपाणि


प्रश्न 1.
कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

(i) ये छात्राः कक्षायां ध्यानेन पाठं ____________ (श्रु, लट्), ते अभीष्टं परिणाम। (लभ्, लट्)
उत्तराणि:
शृण्वन्ति, लभन्ते

(ii) भो छात्रा:! जंकभोजनं तु कदापि मा ____________। (भक्ष, लोट)
उत्तराणि:
भक्षयत

(iii) अनुशासनबद्धः बालः यथाकालं सर्वं कार्यं कर्तुं ____________। (शक्, लट्)
उत्तराणि:
शक्नोति

(iv) पुत्र! ____________ (दृश्, लोट) स्वलेखम्। त्वं ध्यानेन सुलेखं ____________। (लिख्, लोट)
उत्तराणि:
पश्य, लिख

(v) पितः! अद्याहम् ध्यानेन लिखित्वा भवते ____________। (दर्शय्, लुट)
उत्तराणि:
दर्शयिष्यामि

(vi) रमा आश्रमे पुष्पाणि ____________। (चि, लट्)
उत्तराणि:
चिनोति

(vii) यदि अहम् एतं कार्यं कुर्याम् तर्हि किमुपहारं ____________। (लभ्, लुट्)
उत्तराणि:
तप्स्ये

(viii) ये जनाः यत्किमपि आखद्यम् ____________। (भक्ष्, लट्) ते प्रायः अस्वस्थाः ____________ (भू, लट्)
उत्तराणि:
भक्षयन्ति, भवन्ति

(ix) भो बाला:! कमपि प्राणिनं मा ____________। (तुद्, लोट)
उत्तराणि:
तुदत

(x) भवान् किं सत्यं ____________? (ब्रू, लट)
उत्तराणि:
ब्रवीति

प्रश्न 2.
समाचारपत्रे रेलदुर्घटनायाः विषये प्रकाशितेऽस्मिन् समाचारपत्रे धातुरूपाणाम् अशुद्धयः सञ्जाताः। एनं समाचारपत्रं पठित्वा क्रियापदानि शुद्धानि कुरुत-
यथा
ह्यः अहम् समाचार-पत्रे पठामि अपठम् यत, अपठम्
रेलदुर्घटनायाम् अनेके जनाः आहताः।

Abhyasvan Bhav Class 9 Solutions Chapter 11 धातरूपाणि












उत्तराणि:
(i) केचन जनाः तान् असेवन् परम् दु:खस्य – असेवन्त
(ii) ‘विषयः एषः सन्ति यत् केचित् दुर्जनाः तेषां – अस्ति
(iii) धनस्यूतम अचोरयः येन अनेकेषां तु – अचोरयन्
(iv) परिचयपत्रमपि न अमिलन्। इतोऽपि – अमिलत्
(v) अधिकं यत् तेषां दुःखेन संवेदनहीनाः – दुःखेभ्यः
(vi) जनाः दु केवलं स्वचलदूरभाषयन्त्रेण तस्या – यन्त्रैः
(vii) घटनायाः वीडियो-निर्माणे संलग्नाः सन्ति – आसन्

प्रश्न 3.
उचित-धातुरूपेण रिक्तस्थानानि पूरयत-

(i) न कोऽपि जानाति श्वः किम् ____________? (भू)
उत्तराणि:
भविष्यति

(ii) ह्यः त्वम् आपणात् किं ____________? (क्री)
उत्तराणि:
अक्रीणः

(iii) आगामीवर्षे अहम् विदेशम् ____________? (गम्)
उत्तराणि:
गमिष्यामि

(iv) अधुना त्वं किं ____________? (पच्)
उत्तराणि:
पचसि

(v) गतदिवसे अहम् एतत् पुस्तकम् ____________। (इष्)
उत्तराणि:
एच्छम्

(vi) परश्वः अहम् तव गृहे ____________। (स्था)
उत्तराणि:
स्थास्यामि

प्रश्न 4.
प्रदत्तैः पदैः वाक्यानि रचयत-

Abhyasvan Bhav Class 9 Solutions Chapter 11 धातरूपाणि


















उत्तराणि:
(i) सिञ्चति – मालाकारः पादपान सिञ्चति।
(ii) पठेयुः – ननु जनाः संस्कृंत पठेयुः।
(iii) कथयानि – अधुना अहं किं कथयानि?
(iv) पिबाव – आवाम् अपि जलं पिबाव।
(v) सेवामहे – क्यं मातरं पितरं च सेवामते।
(vi) आसन् – पाण्डवाः पञ्च आसन्।
(vii) लेखिष्यसि – त्वं कदा लेख लेखिष्यसि?
(viii) अपश्यः – त्वं किम् अपश्यः?
(ix) लभन्ते – जनाः सुखानि लभन्ते।
(x) अत्ति – कपोतः अन्नम्, अत्ति।

NCERT Solutions for Class 9 Sanskrit Shemushi शेमुषी भाग 1 | Class 9th Sanskrit Solutions


NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 1 भारतीवसन्तगीतिः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 4 कल्पतरूः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 5 सूक्तिमौक्तिकम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 8 लौहतुला
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 9 सिकतासेतुः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 12 वाडमनःप्राणस्वरूपम्

NCERT Solutions for Class 9 Sanskrit Abhyaswaan Bhav अभ्यासवान् भव | Class 9th Sanskrit Solutions


Abhyasvan Bhav Class 9 Solutions Chapter 1 अपठितावबोधनम्
Abhyasvan Bhav Class 9 Solutions Chapter 2 पत्रम्
Abhyasvan Bhav Class 9 Solutions Chapter 3 चित्रवर्णनम्
Abhyasvan Bhav Class 9 Solutions Chapter 4 संवादानुच्छेदलेखनम्
Abhyasvan Bhav Class 9 Solutions Chapter 5 रचनानुवादः
Abhyasvan Bhav Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः
Abhyasvan Bhav Class 9 Solutions Chapter 7 सन्धिः
Abhyasvan Bhav Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः
Abhyasvan Bhav Class 9 Solutions Chapter 9 समासाः
Abhyasvan Bhav Class 9 Solutions Chapter 10 शब्दरूपाणि
Abhyasvan Bhav Class 9 Solutions Chapter 11 धातरूपाणि
Abhyasvan Bhav Class 9 Solutions Chapter 12 वर्णविचारः
Abhyasvan Bhav Class 9 Solutions परिशिष्टम् – 1
Abhyasvan Bhav Class 9 Solutions परिशिष्टम् – 2

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post