Abhyasvan Bhav Class 9 Solutions Chapter 7 सन्धिः

 Abhyasvan Bhav Class 9 Solutions Chapter 7 सन्धिः

NCERT Solutions for Class 9 Sanskrit

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 7 सन्धिः

NCERT Solutions for Class 9 Sanskrit Abhyaswaan Bhav Chapter 7 सन्धिः is provided here according to the latest NCERT (CBSE) guidelines. These solutions will definitely ensure that students remain up to date with the latest questions and answers asked in the exam and referring to this study material during exam preparation will guarantee you good marks in examinations. For your convenience, our experts have chosen the important questions which are frequent during examinations and if practiced properly, will ensure a good grasp on sanskrit subject.

Get CBSE class 9 Sanskrit NCERT solutions for Abhyaswaan Bhav chapter 7 सन्धिः below. These solutions consist of answers to all the important questions in NCERT book chapter 7.

Class 9 Sanskrit Abhyasvan Bhav Chapter 7 सन्धिः


अभ्यासः

प्रश्न 1.
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

(क) अ, आ + अ, आ = आ

  1. सूर्य + आपते = ………….. (…………..)
  2. लोभ + आविष्टा = ………….. (…………..)
  3. आगतास्ति = …………….. + ……………….. (…………..)
  4. एव + अस्य = ………….. (…………..)
  5. पूर्वार्द्धः = …………….. + ……………….. (…………..)

उत्तर:

  1. सूर्य + आपते = सूर्यापते (अ+आ = आ)
  2. लोभ + आविष्टा = लोभाविष्टा (अ+आ = आ)
  3. आगतास्ति = आगता + अस्ति (आ+अ = आ)
  4. एव + अस्य = एवास्य (अ+अ = आ)
  5. पूर्वार्द्धः = पूर्व + अर्द्ध (अ+अ = आ)

(ख) इ, ई + इ, ई = ई

  1. अति + इव = …………… (…………..)
  2. नदी + इयम् = …………… (…………..)
  3. कपि + ईदृशः = …………… (…………..)
  4. लष्वीति = ……………. + ……………….. (…………..)
  5. कपीन्द्रः’ = ……………. + ……………….. (…………..)

उत्तर:

  1. अति + इव = अतीव (इ+इ=ई)
  2. नदी + इयम् = नदीयम् (ई+इ=ई)
  3. कपि + ईदृशः = कपीदृशः (इ+ई=ई)
  4. लष्वीति = लध्वी + इति (ई+इ=ई)
  5. कपीन्द्रः’ = कपि + इन्द्रः (इ+इ=ई)

(ग) उ, ऊ + उ, ऊ = ऊ

  1. गुरु + उचितम् = …………… (…………..)
  2. भानु + उदयः = …………… (…………..)
  3. ‘लघुर्मिः = …………….. + ……………….. (…………..)
  4. भू + उर्ध्वम् = …………… (…………..)
  5. साधूपदेशः = …………….. + ……………….. (…………..)

उत्तर:

  1. गुरु + उचितम् = गुरूचितम् (उ+उ = ऊ)
  2. भानु + उदयः = भानूदयः (उ+उ = ऊ)
  3. ‘लघुर्मिः = लघु + ऊर्मिः (उ ऊ = ऊ)
  4. भू + उर्ध्वम् = भूर्ध्वम् (ऊ+उ = ऊ)
  5. साधूपदेशः = साधु + उपदेशः (उ+उ = ऊ)

(घ) ऋ, ॠ + ऋ ,ॠ = ॠ

  1. पितृ + ऋणम् = …………… (…………..)
  2. मातृ + ऋद्धिः = …………… (…………..)
  3. भ्रातृणम् = …………….. + ……………….. (…………..)

उत्तर:

  1. पितृ + ऋणम् = पितृणम् (ऋ + ऋ = ॠ)
  2. मातृ + ऋद्धिः = मातृद्धिः (ॠ + ॠ = ॠ)
  3. भ्रातृणम् = भ्रातृ + ऋणम् (ॠ + ॠ= = ॠ)

‘अक: सवर्णे दीर्घः’ इति सूत्रेण समान=स्वरवर्णयोः दीर्घादेशः भवति।
एषः ‘दीर्घसन्धिः ‘ इति कथ्यते।

प्रश्न 2.
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

(क) अ आ + इ, ई = ए

  1. अनेन + इति = ……………. (…………..)
  2. यथा + इच्छया = ……………. (…………..)
  3. मातेव = …………….. + ……………….. (…………..)
  4. लतेयम् = …………….. + ……………….. (…………..)

उत्तर:

  1. अनेन + इति = अनेनेति (अ+इ = ए)
  2. यथा + इच्छया = यथेच्छया (आ+इ = ए)
  3. मातेव = माता + इव (आ+इ = ए)
  4. लतेयम् = लता + इयम् (आ+इ = ए)

(ख) अ, आ + उ, ऊ = ओ

  1. वृक्षस्य + उपरि = ……………. (…………..)
  2. सूर्योदयात् = …………….. + ……………….. (…………..)
  3. घृत + उत्पत्तिः = ……………. (…………..)
  4. मानवोचितम् = …………….. + ……………….. (…………..)
  5. गृह + उद्यानम् = ……………. (…………..)

उत्तर:

  1. वृक्षस्य + उपरि = वृक्षस्योपरि (अ+उ = ओ)
  2. सूर्योदयात् = सूर्य + उदयात् (अ+उ = ओ)
  3. घृत + उत्पत्तिः = घृतोत्पतिः (अ+उ = ओ)
  4. मानवोचितम् = मानव + उचितम् (अ+उ = ओ)
  5. गृह + उद्यानम् = गृहोद्यानम् (अ+उ = ओ)

(ग) अ, आ + ऋ, ऋ = अर्

  1. महा + ऋषिः = ……………. (…………..)
  2. देवर्षिः = …………….. + ……………….. (…………..)
  3. वसन्त + ऋतुः = ……………. (…………..)
  4. वर्षतुः = …………….. + ……………….. (…………..)

उत्तर:

  1. महा + ऋषिः = महर्षिः (आ+ऋ=अर्)
  2. देवर्षिः = देव + ऋषिः (अ+ऋ=अर्)
  3. वसन्त + ऋतुः = वसन्तर्तुः (अ=ऋ=अर्)
  4. वर्षतुः = वर्षा + ऋतुः (आ+ऋ=अर्)

आद् गुणः इति सूत्रेण अ=आ=वर्णयोः इ.ई उ,ऊ/ऋ, ऋ वर्णाभ्यां सह मेलनेन क्रमश:=ऐ, ओ, अर् इति भवन्ति। एषः गुणसन्धिः इति कथ्यते।

प्रश्न 3.
यथापेक्षितं सन्धि विच्छेद वा कुरुत –

(क) अ, आ + ए, ऐ = ऐ

  1. गत्वा + एव = …………….. (…………..)
  2. एव + एनम् = …………….. (…………..)
  3. क्षणेनैव = …………….. + ……………….. (…………..)
  4. न + एतादृशः = …………….. (…………..)
  5. महैरावतः = …………….. + ……………….. (…………..)

उत्तर:

  1. गत्वा + एव = गत्वैव (आ+ए=ऐ)
  2. एव + एनम् = एवैनम् (अ+ए=ऐ)
  3. क्षणेनैव = क्षणेन + एव (अ+ए=ऐ)
  4. न + एतादृशः = नैतादृशः (अ+ए=ऐ)
  5. महैरावतः = महा + ऐरावतः (आ=ऐ=ऐ)

(ख) अ, आ + ओ, औ = औ

  1. जल + ओघः = ……………… (…………..)
  2. तव + औदार्यम् = ……………… (…………..)
  3. वनौषधिः = ……………… + ……………. (…………..)
  4. महा + ओत्सुक्येन = ……………… (…………..)
  5. जनौघः = ……………… + ………………. (…………..)

उत्तर:

  1. जल + ओघः = जलौघः (अ+ओ = औ)
  2. तव + औदार्यम् = तवौदार्यम् (अ+औ=औ)
  3. वनौषधिः = वन + ओषधिः (अ+ओ औ)
  4. महा + ओत्सुक्येन = महौत्सुक्येन (आ+ओ=औ)
  5. जनौघः = जन + ओधः (अ ओ=औ)

‘वृद्धिरेचि’ इति सूत्रानुसारेण अ, आ वर्णयोः क्रमशः ए.ऐ/ओ, औ वर्णाभ्याम् सह मेलने जाते क्रमश: ‘ऐ’ ‘औ’ इति भवति। एषः ‘वृद्धिसन्धिः’ इति कथ्यते।

Abhyasvan Bhav Class 9 Solutions Chapter 7 सन्धिः







  1. अधिकारः = (अधि + …………. )
  2. आचारः = (आ + …………. )
  3. अधिगमः = (अधि + …………. )
  4. आचार: = (आ + …………. )
  5. अधिकरणः = (………. + करण: )
  6. आहारः = (आ + …………. )
  7. अधिरोहति = (………… +.रोहति )
  8. आगमनम्: = (आ + …………. )

उत्तर:

  1. अधिकारः = (अधि + कारः)
  2. आचारः = (आ + चारः)
  3. अधिगमः = (अधि + गमः)
  4. आचार: = (आ + धारः)
  5. अधिकरणः = (अधि + करण:)
  6. आहारः = (आ + हारः)
  7. अधिरोहति = (अधि + रोहति)
  8. आगमनम्: = (आ + गमनम्)

प्रश्न 4.
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

(क) इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः

  1. प्रति + अवदत् = …………… (…………..)
  2. यदि + अहम् = …………… (…………..)
  3. तानि + एव = …………… (…………..)
  4. पर्यावरणम् = ……………. + …………….. (…………..)
  5. इत्यवदत् = ……………. + …………….. (…………..)

उत्तर:

  1. प्रति + अवदत् = प्रत्यवदत् (इ+अ=य)
  2. यदि + अहम् = यद्यहम् (इ+अ=य)
  3. तानि + एव = तान्येव (इ+ए=ये)
  4. पर्यावरणम् = परि + आवरणम् (इ+आ=या)
  5. इत्यवदत् = इति + अवदत् (इ+अ=य)

(ख) उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः

  1. खलु + अयम् = ……………. (…………..)
  2. द्वौ + अपि = …………….. (…………..)
  3. गुणेष्वेव = ……………. + …………….. (…………..)
  4. विरमन्तु + एते = ……………. (…………..)
  5. स्वागतम् = ……………. + …………….. (…………..)

उत्तर:

  1. खलु + अयम् = खल्वयम् (उ+अ=व)
  2. द्वौ + अपि = द्वावपि (औ+अ=आव)
  3. गुणेष्वेव = गुणेषु + एव (उ+ए=वे)
  4. विरमन्तु + एते = विरमन्त्वेते (उ+ए=वे)
  5. स्वागतम् = सु + आगतम् (उ+आ: = सुवा)

(ग) ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः

  1. पितृ + आदेशः = पित्रादेशः (ऋ+आ=रा)
  2. मात्राज्ञा = ……………. + …………….. (…………..)
  3. भ्रातृ + इच्छा = …………….. (…………..)
  4. कर्तृ + उपदेशः = …………….. (…………..)
  5. पित्रनुमतिः = …………….. + …………….. (…………..)

उत्तर:

  1. पितृ + आदेशः = पित्रादेशः (ऋ+आ=रा)
  2. मात्राज्ञा = मात् + आदेशः (ऋ+आ=रा)
  3. भ्रातृ + इच्छा = भ्रातृच्छा (ऋा+इ=रि)
  4. कर्तृ + उपदेशः = कर्चुपदेशः (ऋ:+उ=रु)
  5. पित्रनुमतिः = पित् + अनुमतिः (ऋ+अ=र)

‘इको यणचि’ सूत्रानुसारम् इ. ई, ऊ/ऋ. ऋ स्वराणाम् असमानस्वरेण सह मेलनेन इ. ई, ऊ/ऋ/ गवर्णानां स्थाने क्रमशः य.व.र इति भवन्ति, परवर्ती स्वरः च एतैः सह मात्रारूपेण प्रयुज्यते।

प्रश्न 5.
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

(क) म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

  1. त्वम् + यासि = ……………………(………………)
  2. अहम् + इच्छामि = ……………………(………………)
  3. किम् + कथयति = ……………………(………………)
  4. अयम् + राजा = ……………………(………………)
  5. माम् + मुञ्च = ……………………(………………)
  6. कथमागतः = ……………………(………………)
  7. अवम् + ……………………(………………)
  8. हर्तुम् + इच्छति = ……………………(………………)
  9. सन्ध्याम् + यावत् = ……………………(………………)

उत्तर:

  1. त्वम् + यासि = त्वं यासि (सन्धिः)
  2. अहम् + इच्छामि = अहमिच्छामि (संयोगः)
  3. किम् + कथयति = किं कथयति (सन्धिः)
  4. अयम् + राजा = अयं राजा (सन्धिः)
  5. माम् + मुञ्च = मां मुञ्च (सन्धिः)
  6. कथमागतः = कथम् + आगतः (संयोगः)
  7. अवम् + राजा = अयं राजा (सन्धिः)
  8. हर्तुम् + इच्छति = हर्तुमिच्छति (संयोगः)
  9. सन्ध्याम् + यावत् = सन्ध्यां यावत् (सन्धिः)

‘मोऽनुस्वारः’ इति सूत्रानुसार ‘म्’ इति वर्णस्य पश्चात् यदि कोऽपि व्यन्जनवर्णः भवति तर्हि | ‘म’ वर्णस्य स्थाने अनुस्वारः भवति।

अभ्यासः

प्रश्न 1.
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

  1. हिताहितम् = …………… + …………………..
  2. पक्षोमोत्तरम = …………… + …………………..
  3. वृथा + अटनम् = ………………….
  4. इति + उभी = ………………….
  5. नमाम्येनम् = …………… + …………………..
  6. वृकोदरेण = …………… + …………………..
  7. राजमार्गेण + एव = ………………….
  8. इहागतः = …………… + …………………..
  9. पूर्व + इतरम् = ………………….
  10. वदतीति = …………… + …………………..
  11. तव + औषधम् = ………………….
  12. राजर्षिः = …………… + …………………..
  13. अत्रान्तरम् = …………… + …………………..
  14. अहम् + इति = ………………….
  15. खलु+ एषः = ………………….
  16. साधूक्तम् = …………… + …………………..
  17. मातृ + ऋणम् = ………………….

उत्तर:

  1. हिताहितम् = हित + अहितम्
  2. पक्षोमोत्तरम = पश्चिम + उत्तरम्
  3. वृथा + अटनम् = वृथारनम्
  4. इति + उभी = इत्युभो
  5. नमाम्येनम् = नमामि + एनम्
  6. वृकोदरेण = वृक + उदरेण
  7. राजमार्गेण + एव = राजमार्गेणैव
  8. इहागतः = इह + आगतः
  9. पूर्व + इतरम् =पूर्वतरम्
  10. वदतीति = वदति. + इति
  11. तव + औषधम् = तवौषधम्
  12. राजर्षिः = राजा + ऋषिः
  13. अत्रान्तरम् = अत्र + अन्तरम्
  14. अहम् + इति = अहमिति
  15. खलु+ एषः = खल्वेषः
  16. साधूक्तम् = साधु + उक्तम्
  17. मातृ + ऋणम् = मातृणम्

NCERT Solutions for Class 9 Sanskrit Shemushi शेमुषी भाग 1 | Class 9th Sanskrit Solutions


NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 1 भारतीवसन्तगीतिः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 4 कल्पतरूः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 5 सूक्तिमौक्तिकम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 8 लौहतुला
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 9 सिकतासेतुः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 12 वाडमनःप्राणस्वरूपम्

NCERT Solutions for Class 9 Sanskrit Abhyaswaan Bhav अभ्यासवान् भव | Class 9th Sanskrit Solutions


Abhyasvan Bhav Class 9 Solutions Chapter 1 अपठितावबोधनम्
Abhyasvan Bhav Class 9 Solutions Chapter 2 पत्रम्
Abhyasvan Bhav Class 9 Solutions Chapter 3 चित्रवर्णनम्
Abhyasvan Bhav Class 9 Solutions Chapter 4 संवादानुच्छेदलेखनम्
Abhyasvan Bhav Class 9 Solutions Chapter 5 रचनानुवादः
Abhyasvan Bhav Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः
Abhyasvan Bhav Class 9 Solutions Chapter 7 सन्धिः
Abhyasvan Bhav Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः
Abhyasvan Bhav Class 9 Solutions Chapter 9 समासाः
Abhyasvan Bhav Class 9 Solutions Chapter 10 शब्दरूपाणि
Abhyasvan Bhav Class 9 Solutions Chapter 11 धातरूपाणि
Abhyasvan Bhav Class 9 Solutions Chapter 12 वर्णविचारः
Abhyasvan Bhav Class 9 Solutions परिशिष्टम् – 1
Abhyasvan Bhav Class 9 Solutions परिशिष्टम् – 2

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post