NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम्

 NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम्

NCERT Solutions for Class 9 Sanskrit

Shemushi Sanskrit Class 9 Solutions Chapter 10 जटायोः शौर्यम्

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम् is provided here according to the latest NCERT (CBSE) guidelines. Students can easily access the solutions which includes important chapter questions and detailed explanations provided by our experts. Students can further clear all their doubts and also get better marks in the exam. With these solutions students will be able to understand each topic clearly and at the same time prepare well for the exams.

Get CBSE class 9 Sanskrit NCERT solutions for Shemushi chapter 10 जटायोः शौर्यम् below. These solutions consist of answers to all the important questions in NCERT book chapter 10.

Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम्


अभ्यासः

प्रश्न 1.
एकपदेन उत्तरं लिखत –

(क) आयतलोचना का अस्ति?
(ख) सा कं ददर्श?
(ग) खगोत्तमः कीदृशीं गिर व्याजहार?
(घ) जटायुः काभ्यां रावणस्य गात्रे व्रणं चकार?
(ङ) अरिन्दमः खगाधिपः कति बाहून् व्यपाहरत्?
उत्तर:
(क) सीता
(ख) गृध्रम्
(ग) शुभाम्
(घ) तीक्ष्णनखचरणाभ्याम्
(ङ) दश

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

(क) “जटायो! पश्य” इति का वदति?
(ख) जटायुः रावणं किं कथयति?
(ग) क्रोधवशात् रावणः किं कर्तुम् उद्यतः अभवत्?
(घ) पतगेश्वरः रावणस्य कीदृशं चापं सशरं बभञ्ज?
(ङ) जटायु: केन वामबाहुं दंशति?
उत्तर:
(क) “जटायो! पश्य” इति सीता वदति।
(ख) जटायुः रावणं कथयति-“(त्व) परदाराभिमर्शनात् नीचां मतिं निवर्तय। धीरः तत् न समाचरेत् यत् परः अस्य विर्गहयेत्।”
(ग) क्रोधवशात् रावणः तलेन आशु जटायुम् अभिघातुम् उद्यतः अभवत्।
(घ) पतगेश्वरः रावणस्य मुक्तामणि विभूषितं चापं सशरं बभज।
(ङ) जटायुः तुण्डेन वामबाहुं दंशति।

प्रश्न 3.
उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –
यथा –
गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी)

(क) कवच + णिनि – ……………….
(ख) शर – णिनि – ……………….
(ग) कुशल + णिनि – ……………….
(घ) धन + णिनि – ……………….
(ङ) दण्ड – णिनि – ……………….
उत्तराणि
(क) कवचिन् (कवची)
(ख) शरिन् (शरी)
(ग) कुशलिन् (कुशली)
(घ) धनिन् (धनी)
(ङ) दण्डिन् (दण्डी)

(अ) रावणस्य जटायोश्च विशेषणानि सम्मिलितरूपेण लिखितानि तानि पृथक्-पृथक् कृत्वा लिखत –
युवा, सशरः, वृद्धः, हताश्वः, महाबलः, पतगसत्तमः भग्नधन्वा, महागृध्रः, खगाधिपः, क्रोधमूच्छितः पतगेश्वरः, सरथः, कवची, शरी
यथा
रावणः – जटायुः
युवा – वृद्धः

  1. …………. – ……………
  2. …………. – ……………
  3. …………. – ……………
  4. …………. – ……………
  5. …………. – ……………
  6. …………. – ……………

उत्तर:

यथा –
रावणः – जटायुः
युवा – वृद्धः

  1. सशरः – महाबलः
  2. हताश्वः – पतगसत्तमः
  3. भानधन्वा – महागृध्रः
  4. क्रोधमूच्छितः – खगाधिपः
  5. सरथः – पतगेश्वरः
  6. कवची – शरी

प्रश्न 4.
‘क’ स्तम्भे लिखितानां पदानां पर्यायाः ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्षं योजयत –
‘क’ – ‘ख’

  1. कवची – अपतत्
  2. आशु – पक्षिश्रेष्ठः
  3. विरथः – पृथिव्याम्
  4. पपात – कवचधारी
  5. भुवि – शीघ्रम्
  6. पतगसत्तमः – रथविहीनः

उत्तर:
‘क’ – ‘ख’

  1. कवची – कवचधारी
  2. आशु – शीघ्रम्
  3. विरथः – रथविहीन:
  4. पपात – अपतत्
  5. भुवि – पृथिव्याम्
  6. पतगसत्तमः – पक्षिश्रेष्ठः

प्रश्न 5.
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

  • मन्दम्
  • पुण्यकर्मणा
  • हसन्ती
  • अनार्य
  • अनतिक्रम्य
  • प्रदाय
  • देवेन्द्रेण
  • प्रशंसेत्
  • दक्षिणेन
  • युवा

पदानि – विलोमशब्दाः
(क) विलपन्ती – ……………….
(ख) आर्य – ……………….
(ग) राक्षसेन्द्रेण – ……………….
(घ) पापकर्मणा – ……………….
(ङ) क्षिप्रम् – ……………….
(च) विगर्हयेत् – ……………….
(छ) वृद्धः – ……………….
(ज) वामेन – ……………….
(झ) अतिक्रम्य – ……………….
उत्तर:
पदानि – विलोमशब्दाः
(क) विलपन्ती – हसंती
(ख) आर्य – अनार्य
(ग) राक्षसेन्द्रेण – देवेन्द्रेण
(घ) पापकर्मणा – पुण्यकर्मणा
(ङ) क्षिप्रम् – मन्दम्
(च) विगर्हयेत् – प्रशंसेत्
(छ) वृद्धः – युवा
(ज) वामेन – दक्षिणेन
(झ) अतिक्रम्य – अनतिक्रम्य

प्रश्न 6.
(अ) अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –
(क) शुभाम् – ……………
(ख) खगाधिपः – ……………
(ग) हतसारथिः – ……………
(घ) वामेन – ……………
(ङ) कवची – ……………
उत्तर:
(क) शुभाम् – जटायुः शुभाम् गिराम् रावणम् अवदत्।
(ख) खगाधिपः – जटायुः खगाधिपः आसीत्।
(ग) हतसारथिः – जटायो: आक्रमणेन रावणः हतसारथिः अभवत्।
(घ) वामेन – रावणः वामेन अङ्केन सीताम् अधारयत्।
(ङ) कवची – रावणः कवची आसीत्।

(आ) उदाहरणमनुसृत्य समस्तं पदं रचयत –

यथा –
त्रयाणां लोकानां समाहार: – त्रिलोकी
(क) पञ्चानां वटानां समाहार:
(ख) सप्तानां पदानां समाहारः
(ग) अष्टाना भुजानां समाहार:
(घ) चतुर्णा मुखानां समाहारः
उत्तर:
(क) पञ्चवटी (पञ्चवटम्)
(ख) सप्तपदी (सप्तपदम्)
(ग) अष्टभुजी (अष्टभुजम्)
(घ) चतुर्मुखी (चतुर्मुखम्)

Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम् Additional Important Questions and Answers

अतिरिक्त कार्यम् –

प्रश्न 1.
निम्नलिखितानि श्लोकानि पठित्वा तदाधारिताना प्रश्नानाम् उत्तराणि लिखत –

1. सा तदा करुणा वाचो विलपन्ती सुवुःखिता।
वनस्पतिगतं गृधं ददर्शायतलोचना।।

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. आयतलोचना का आसीत्?
  2. सौता कं ददर्श?
  3. का विलपन्ती आसीत्?

उत्तर:

  1. सीता,
  2. गृध्रम्
  3. सीता

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. सीता कीदृशी-वाचः विलपन्ती आसीत्?
  2. सीता कीदृशी आसीत्?

उत्तर:

  1. सीता करुणा-वाचः विलपन्ती आसीत्।
  2. सीता आयतलोचना आसीत्।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. ‘सा तदा करुणावाचो’। अत्र ‘सा’ पदं कस्यै प्रयुक्तम्?
  2. ‘वनस्पतिगतं गृध्रम्’ अनयोः पदयोः विशेषणपदं किम्?
  3. अत्र श्लोके हसन्ती’ इति पदस्य कः विपर्ययः आगतः?
  4. ‘अपश्यत्’ इति अर्थ किम् क्रियापदं प्रयुक्तम्?

उत्तर:

  1. सौतायै
  2. वनस्पतिगतम्
  3. विलपन्ती
  4. ददर्श

2. जटायो पश्य मामार्य ह्रियमाणामनाथवत्।
अनेन राक्षसेन्द्रेण करुणं पापकर्मणा

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. सीता जटायु क; वदति?
  2. सीता कथ/किंवत् ह्रियमाणा आसीत्?
  3. रावणः कीदृशः आसीत्?

उत्तर:

  1. आर्यः
  2. अनाथवत्
  3. पापकर्मः

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. केन सीता अनाथवत् ह्रियमाणा आसीत्?
  2. सीता केन ह्रियमाणा आसीत्?

उत्तर:

  1. पापकर्मणा राक्षसेन्द्रेण सीता अनाथवत् द्वियमाणा आसीत्।
  2. सीता राक्षसेन्द्रेण पापकर्मणा हियमाणा आसीत्।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. ‘जटायो पश्य मामार्य ह्रियमाणा।’ अत्र क्रियापदं किमस्ति?
  2. श्लोके ‘पापकर्मणा’ पदं कस्मै आगतम्?
  3. श्लोके ‘दानवपतिना’ इति पदस्य कः पर्यायः आगतः?
  4. अत्र ‘आर्यपदं’ कस्मै प्रयुक्तम्?

उत्तर:

  1. पश्य
  2. रावणाय
  3. राक्षसेन्द्रेण
  4. जटायोः कृते (जटायवे)

3. तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे।
निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव) ङ्के

  1. कीदृशः जटायुः तं शब्दम् शुश्रुवे?
  2. जटायुः प्रथमं कं निरीक्षितवान्?
  3. जटायुः कीदृशः आसीत्?

उत्तर:

  1. अवसुप्तः
  2. रावणम्
  3. सुप्तः

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. रावणं निरीक्ष्य सः जटायुः क्षिप्रं कां ददर्श?
  2. गृध्रः कम् निरीक्ष्य वैदेहीं ददर्श?

उत्तर:

  1. रावणं निरीक्ष्य सः जटायुः क्षिप्रं वैदहीं ददर्श।
  2. गृध्रः रावणम् निरीक्ष्य वैदेहीं ददर्श।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. अत्र श्लोके ‘चिरम्’ इति पदस्य कः विपर्ययः आगतः?
  2. ‘ददर्श’ इत्यस्याः क्रियायाः श्लोके कर्तृपदं किम्?
  3. ‘अवसुप्तः सः जटायु’ अनयोः पदयोः विशेषणं किमस्ति?
  4. अत्र ‘शीघ्रम्’ इत्यर्थे कि पदं प्रयुक्तम्?

उत्तर:

  1. क्षिप्रम्
  2. सः
  3. अवसुप्त:/स:
  4. क्षिप्रम्

4. ततः पर्वतशृङ्गाभस्तीक्ष्णतुण्डः खगोत्तमः।
वनस्पतिगतः श्रीमान्व्याजहार शुभां गिरम्।।

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. खगोत्तमः कः आसीत्?
  2. जटायोः तुण्डः कीदृशः आसीत्?
  3. कः व्याजहार?

उत्तर:

  1. जटायुः
  2. तीक्ष्णः
  3. जटायुः।

(ii) पूर्णवाक्येन उत्तरत (केवल प्रश्नमेकमेव)

  1. ततः कः शुभां गिर व्याजहार?
  2. तीक्ष्णतुण्डः खगोत्तमः कः आसीत्?

उत्तर:

  1. ततः श्रीमान् पर्वतशृङ्गाभः, तीक्ष्णतुण्डः, वनस्पतिगतः खगोत्तमः शुभा गिरं व्याजहार।
  2. तीक्ष्णतुण्डः खगोत्तमः जटायुः आसीत्।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. श्लोके ‘खगोत्तमः’ इति कर्तृपदस्य क्रियापदं किम्?
  2. श्लोके ‘वाणीम्’ इति पदस्य कः पर्यायः आगतः?
  3. ‘तीक्ष्णतुण्डः खगोत्तमः’ अनयोः पदयोः विशेषणं किम् अत्र?
  4. श्लोके ‘अकथयत्’ इति पदस्य अर्थ किं पदं प्रयुक्तम्?

उत्तर:

  1. व्याजहार
  2. गिरम्
  3. तीक्ष्णतुण्डः
  4. व्याजहार।

5. निवर्तय मतिं नीचां परदाराभिमर्शनात्।
न तत्समाचरेद्धीरो यत्परोऽस्य विगर्हयेत्

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. रावणः कीदृशीं मतिं निवर्तयतु?
  2. जटायुः कस्याः अभिमर्शनात् निवर्तयितुं रावणं वदति?
  3. अयं श्लोकः कः वदति?

उत्तर:

  1. नीचाम्
  2. परदारायाः
  3. जटायुः।

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. धीरः किं न समाचरेत्?
  2. इदं श्लोकं कः कम् प्रति कथयति?

उत्तर:

  1. धीरः तत् न समाचरेत् यत् परः अस्य विगर्हयेत्।
  2. इदं श्लोकं जटायुः रावणम् प्रति कथयति।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. अत्र ‘मति नीचाम्’ अनयोः पदयोः विशेषणं किमस्ति?
  2. ‘यत्परोऽस्य विगर्हयेत्’ अस्मिन् वाक्ये क्रियापदं किम्?
  3. श्लोके प्रशंसेत्’ इति पदस्य कः विपर्ययः आगतः?
  4. ‘आचरणं कर्त्तव्यम्’ इत्यर्थे किं पदं प्रयुक्तम्?

उत्तर:

  1. नीचाम्
  2. विगर्हयेत्
  3. विगर्हयेत्
  4. समाचरेत्।

6. वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी।
न चाप्यादाय कुशली वैदेहीं मे गमिष्यसि।।

प्रश्ना : –

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. क: आत्मानं वृद्धः वदति?
  2. कः सरथः अस्ति?
  3. युवा कः अस्ति?

उत्तर:

  1. जटायुः,
  2. रावणः
  3. रावणः।

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. कीदृशः रावणः वैदेही आदाय न गमिष्यति?
  2. रावणः कीदृशः आसीत्?

उत्तर:

  1. युवा, धन्वी, सरथः, कवची शरी च रावणः वैदेही आदाय न गमिष्यति।
  2. रावणः युवा धन्वी सरथः कवची शरी आसीत्।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. अस्मिन् श्लोके ‘वृद्धः’ पदस्य कः विपर्ययः आगतः?
  2. श्लोके ‘त्वम्’ कर्तृपदस्य क्रियापदं किमस्ति?
  3. श्लोके ‘वाणधरः’ इति पदस्य कः पर्यायः आगतः?
  4. अत्र ‘त्वम्’ पदं कस्मै प्रयुक्तम्?

उत्तर:

  1. युवा
  2. गमिष्यसि
  3. शरी
  4. रावणाय।

7. तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः।
चकार बहुधा गात्रे व्रणान्यतगसत्तमः

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. महाबलः कः आसीत्?
  2. क; पतगसत्तमः?
  3. कुत्र व्रणान् अकरोत्?

उत्तर:

  1. जटायुः
  2. जटायुः
  3. गात्रे

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. महाबलः पतगसत्तमः जटायुः कथं किं च चकार?
  2. जटायुः कस्य गात्रे व्रणान् अकरोत्?

उत्तर:

  1. महाबलः पतगसत्तमः जटायुः स्वतीक्ष्णनखाभ्यां चरणाभ्यां बहुधा व्रणान् चकार।
  2. जटायुः रावणस्य गात्रे व्रणान् अकरोत्।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. ‘तीक्ष्णनखाभ्याम् चरणाभ्याम्’ अनयोः पदयोः अत्र विशेषणपदं किम्?
  2. ‘चकार बहुधा गात्रे व्रणान्पतगसत्तमः’। अस्मिन् वाक्ये क्रियापदं किम् वर्तते?
  3. श्लोके ‘रथविहीनः’ इति पदस्य कः पर्यायः अत्र आगतः?
  4. ‘शरीरे’ ‘इति अर्थे अत्र किं पदं आगतम्?

उत्तर:

  1. तीक्ष्णनखाभ्याम्
  2. चकार।
  3. पतगसत्तयः
  4. गात्रे।

8. ततोऽस्य सशरं चापं मुक्तामणिविभूषितम्।
चरणाभ्यां महातेजा बभज्ञास्य महद्धनुः।।

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. जटायुः कीदृशोऽस्मिन् श्लोके कथितः?
  2. काभ्यां जटायुः महद् धनुः बभञ्ज?
  3. क: महातेजः अस्ति?

उत्तर:

  1. महातेजः,
  2. चरणाभ्याम्
  3. जटायुः

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. महातेजा जटायुः कीदृशं महद्धनुः स्वचरणाभ्यां बभञ्ज?
  2. मुक्तामणिविभूषितम् किं आसीत्?

उत्तर:

  1. महातेजा जटायुः सशरं चापं मुक्तामणिविभूषितम् महद्धनुः स्वचरणाभ्यां बभञ्ज।
  2. मुक्तामणिविभूषितम् महद्धनुः आसीत्

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. अत्र ‘महद्धनुः’ अनयोः पदयोः विशेषणं किम्?
  2. श्लोके ‘अस्य’ पदं कस्मै आगतम्?
  3. श्लोके ‘भग्नं कृतवान्’ इति पदस्य कः पर्यायः आगतः?
  4. आसिन श्लोके ‘मुक्तामणिविभूषितम्’ अस्य पदस्य विशेष्यपदं किम्?

उत्तर:

  1. महत्
  2. रावणाय
  3. बभञ्ज
  4. धनुः

9. स भग्नधन्वा विरथो हताश्वो हतसारथिः।
तलेनाभिजघानाशु जटायु क्रोधमूर्छितः।।

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. कः भग्नधन्वा अभवत्?
  2. रावणस्य अश्वाः कीदृशाः अभवन्?
  3. रावणः कम् अभिजघान?

उत्तर:

  1. रावणः,
  2. हताः
  3. जटायुम्

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. कीदृशः रावणः तलेन आशु जटायुम् अभिजधान?
  2. रावणः कीदृशः अभवत्?

उत्तर:

  1. क्रोधमूर्च्छितः रावणः तलेन आशु जटायुम् अभिजघान्।
  2. रावण हतसारिथः अभवत्।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. ‘शीघ्रम्’ इतस्य पदस्य का पर्यायः श्लोके आगतः?
  2. श्लोके ‘सः’ इत्यस्य विशेष्यपदस्य विशेषणपदं किं वर्तते?
  3. ‘मन्दम्’ इत्यस्य पदस्य कः विपर्ययः श्लोके आगतः?
  4. श्लोके ‘तुरंगः’ इति पदस्य कः पर्यायः आगतः?

उत्तर:

  1. आशु
  2. क्रोधमूर्च्छितः
  3. आशु
  4. अश्व:

10. जटायुस्तमतिक्रम्य तुण्डेनास्य खगाधिपः।
वामबाहून्दश तदा व्यपाहरदरिन्दमः

(i) एकपवेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. श्लोके अरिन्दमः कः कथितः?
  2. रावणस्य कति बाहव: आसन्?
  3. रावणस्य वामबाहू कति आसीत्?

उत्तर:

  1. खगाधिपः (जटायुः),
  2. दश
  3. दश।

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. खगाधिपः अरिन्दमः जटायुः केन रावणस्य दशबाहून् व्यपाहरत्?
  2. जटायुः केन आक्रमणं अकरोत्?

उत्तर:

  1. खगाधिपः अरिन्दमः जटायु: तुण्डेन रावणस्य दशबाहून् व्यपाहरत्।
  2. जटायुः तुण्डेन आक्रमणम् करोत्?

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. ‘तदा व्यपाहरदरिन्दमः’ अत्र श्लोके क्रियापदं किम्?
  2. ‘जटायुस्तमतिक्रम्य’ अत्र ‘तम्’ पदं कस्मै प्रयुक्तम्?
  3. ‘मुखेन’ इत्यस्य पदस्य कः पर्यायः श्लोके आगतः?
  4. अत्र श्लोके ‘बाहून्’ इति पदस्य विशेषणपदं किम्?

उत्तर:

  1. व्यपाहरत्
  2. रावणाय
  3. तुण्डेन
  4. दश।

प्रश्न 2.
निम्नलिखितेषु वाक्येषु रेखाङ्कितपदानां स्थाने समुचितं प्रश्नवाचक पद चित्वा लिखत –

प्रश्न 1.
तदा सा सुदुःखिता गृघ् ददर्शा
(क) क;
(ख) किम्
(ग) काम्
(घ) कम्
उत्तर:
(घ) कम्

प्रश्न 2.
आयतलोचना विलपन्ती सीता वनस्पतिगतं गृधं ददर्श।
(क) कीदृशी
(ख) का
(ग) कथम्
(घ) काम्
उत्तर:
(क) कीदृशी

प्रश्न 3.
जटायो! माम् अनाथवत् ह्रियमाणाम् पश्य।
(क) कम्
(ख) काम्
(ग) किम्
(घ) कीदृशीम्
उत्तर:
(ख) काम्

प्रश्न 4.
आर्य जटायो! अनेन पाकर्मणा राक्षसेन्द्रेण ह्रियमाणाम् मां पश्च।
(क) कम्
(ख) कथम्
(ग) केन
(घ) कीदृशेण
उत्तर:
(ग) केन

प्रश्न 5.
अथ जटायुः तं शब्द शुश्रुवे।
(क) किम्
(ख) काम्
(ग) कथम्
(घ) कम्
उत्तर:
(घ) कम्

प्रश्न 6.
जटायुः क्षिप्रं रावणं निरीक्ष्य वैदेहीं च ददर्श।
(क) कम्
(ख) काम्
(ग) किम्
(घ) कीदृशीम्
उत्तर:
(ख) काम्

प्रश्न 7.
अथ अवसुप्तः तु जटायुः तं शब्द शुश्रुवे।
(क) कीदृशः
(ख) कः
(ग) काः
(घ) केन
उत्तर:
(क) कीदृशः

प्रश्न 8.
ततः तीक्ष्णतुण्डः खगोत्तमः रावणं व्याजहार।
(क) कः
(ख) के
(ग) का
(घ) केन
उत्तर:
(क) कः

प्रश्न 9.
अथ पर्वतशृङ्गाभः वनस्पतिगतः श्रीमान् शुभा गिर व्याजहार।
(क) काम्
(ख) कथम्
(ग) कीदृशी
(घ) कीदृशीम्
उत्तर:
(घ) कीदृशीम्

प्रश्न 10.
त्वं परदारा अभिमर्शनात् नीचां मतिं निवर्तय।
(क) कस्ममात्
(ख) कस्मै
(ग) कथम्
(घ) केन
उत्तर:
(क) कस्ममात्

प्रश्न 11.
धीरः तत् न समाचरेत्।
(क) कः
(ख) कम्
(ग) किम्
उत्तर:
(ग) किम्

प्रश्न 12.
यत् परः अस्य विगर्हयेत्।
(क) का
(ख) के
(ग) कथम्
(घ) केन
उत्तर:
(क) का

प्रश्न 13.
अहं वृद्धः अस्मि।
(क) कः
(ख) कीदृशः
(ग) का
(घ) केन
उत्तर:
(ख) कीदृशः

प्रश्न 14.
त्वं च युवा धन्वी सरथः च असि।
(क) का
(ख) क:
(ग) कथम्
(घ) कीदृशः
उत्तर:
(घ) कीदृशः

प्रश्न 15.
त्व वैदेही मे आदाच कुशली न गमिष्यसि।
(क) कीदृशः
(ख) का
(ग) कथम्
(घ) केन
उत्तर:
(क) कीदृशः

प्रश्न 16.
महाबलः पतगसत्तमः तस्य गात्रे बहुधावणान् चकार।
(क) कः
(ख) कम्
(ग) काम्
(घ) कीदृशः,
उत्तर:
(घ) कीदृशः,

प्रश्न 17.
पतगसत्तमः तु तीक्ष्णनखाभ्यां चरणाभ्यां बहुधा व्रणान् चकार।।
(क) कः
(ख) काभ्याम्
(ग) कदा
(घ) केन
उत्तर:
(ख) काभ्याम्

प्रश्न 18.
ततः महातेजा अस्य महद्धनुः बभज।
(क) कीदृशीम्
(ख) कथम्
(ग) कम्
(घ) कः
उत्तर:
(घ) कः

प्रश्न 19.
ततः जटायुः रावणस्य मुक्तामणिविभूषितं महद् धनुः बभञ्ज।
(क) कस्मात्
(ख) किम्
(ग) कः
(घ) केन
उत्तर:
(ख) किम्

प्रश्न 20.
सः रावणः भुवि पपात।
(क) कुत्र/कस्याम्
(ख) कथम्
(ग) कम्
(घ) केन
उत्तर:
(क) कुत्र/कस्याम्

प्रश्न 21.
जतः सः रावणः वैदेहीम् अङ्केन आदाय भूवि पपात।
(क) केन
(ख) कः
(ग) कति
(घ) कथम्
उत्तर:
(ख) कः

प्रश्न 22.
क्रोधमूच्छितः रावणः वैदेहीं वामेन अड़्केन संपरिष्वज्य।
(क) कीदृशी
(ख) किम्
(ग) के
(घ) केन
उत्तर:
(घ) केन

प्रश्न 23.
रावणः जटायु तलेन आशु अभिजघान।
(क) काः
(ख) के
(ग) कः
(घ) केन
उत्तर:
(घ) केन

प्रश्न 24.
तदा अरिन्दमः जटायुः तुण्डेन आक्राम्यत।
(क) कति
(ख) कः
(ग) कीदृशी
(घ) काम्
उत्तर:
(ख) कः

प्रश्न 25.
ततः खगाधिपः जटायुः तुण्डेन अस्य दश बाहून् व्यपाहरत्
(क) कम्
(ख) काम्
(ग) कति
(घ) केन
उत्तर:
(ग) कति

प्रश्न 3.
अधोलिखित श्लोक अन्वयम् उचित पदक्रमेण पूरयत –

1. सा तदा करुणा वाचो विलपन्ती सुदुःखिता।
वनस्पतिगतं गृनं ददर्शायतलोचना।।
अन्वयः – तदा करुणा

  1. …………… विलपन्ती सुदुःखिता
  2. …………… सा (सीता)
  3. …………… गृध्रम्
  4. …………… ।

मञ्जूषा – आयतलोचना, ददर्श, वाचः, वनस्पतिगतम् |
उत्तर:

  1. वाचः
  2. आयतलोचना
  3. वनस्पतिगतम्
  4. ददर्श।

2. जटायो पश्य मामार्य ह्रियमाणामनाथवत्।
अनेन राक्षसेन्द्रेण करुणं पापकर्मणां
अन्वयः – आर्य

  1. …………… अनेन
  2. …………… राक्षसेन्द्रेण
  3. …………… हियमाणाम्
  4. …………… माम् पश्य। |

मञ्जूषा – अनाथवत्, जटायो, सकरुणं, पापकर्मणा ।
उत्तर:

  1. जटायो
  2. पापकर्मणा
  3. अनाथवत्
  4. सकरुण।

3. तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे।
निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः
अन्वयः – अथ

  1. …………… जटायुः तु तं
  2. ……………. शुश्रुवे
  3. ……………निरीक्ष्य च सः क्षिप्रं
  4. …………… ददर्श।

मञ्जूषा – रावणं, अवसुप्तः, वैदेहीम्, शब्दम्
उत्तर:

  1. अवसुप्तः
  2. शब्दम्
  3. रावणं
  4. वैदेहीम्।

4. ततः पर्वतशृङ्गाभस्तीक्ष्णतुण्डः खगोत्तमः। .
वनस्पतिगतः श्रीमान्व्याजहार शुमा गिरजम्
अन्वयः – ततः

  1. …………… तीक्ष्णतुण्डः
  2. …………… श्रीमान
  3. …………… शुभा
  4. …………… व्यजहार।

मञ्जूषा – वनस्पतिगतः, पर्वतशृङ्गाभः, गिरम्, खगोत्तमः
उत्तर:

  1. पर्वतशृङ्गाभः
  2. वनस्पतिगत:
  3. खगोत्तमः
  4. गिरम्।

5. निवर्तय मतिं नीचां परदाराभिमर्शनात्।
न तत्समाचारेद्वीरो यत्परोऽस्य विगर्हयेत्
अन्वयः – (त्वम्) परदारा

  1. ……………. (स्वां) नीचां
  2. ……………. निवर्तय, धीरः न
  3. ……………. समाचरेत् यत् पर:
  4. ……………. विगर्हयेत्।

मञ्जूषा – अभिमर्शनात्, अस्य, तत्, मतिम् |
उत्तर:

  1. अभिमर्शनात्
  2. मतिम्
  3. तत्
  4. अस्य।

6. वृद्धोऽहं त्वं युवा धुन्वी सरथः कवची शरी।
न चाप्यादाय कुशली वैदेहीं ये गमिष्यासि
अन्वयः – अहं

  1. ……………. त्वं युवा, धन्वी
  2. ……………. कवची, शरी (चासि), न च
  3. …………….मे वैदेहीम् आदाय अपि
  4. …………….।

मञ्जूषा – गमिष्यसि, कुशली, वृद्धः, सरथः
उत्तर:

  1. वृद्धः
  2. सरथ:
  3. कुशली
  4. गमिष्यसि।

7. तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः।
चकार बहुथा गाने व्रणान्पतगसन्तमः
अन्वयः – (तत:) पतगसत्तमः

  1. ……………. (खगः)
  2. ……………. चरणाभ्याम् तस्य
  3. ……………. बहुधा
  4. ……………. चकार।

मञ्जूषा – गात्रे, महाबलः, व्रणान्, तीक्ष्णनखाभ्याम् |
उत्तर:

  1. महाबल:
  2. तीक्ष्णनखाभ्याम्
  3. गात्रे
  4. व्रणान्।

8. ततोऽस्य सशरं चापं मुक्तामणिविभूषितम्।
चरणाभ्यां महातेजा बभजास्य महद्धनुः।।
अन्वयः – ततः अस्य

  1. ……………. सशर
  2. ……………. अस्य
  3. ……………. धनुः
  4. ……………. ।

मञ्जूषा –
चरणाभ्याम्, चापम्, महातेजा, मुक्तामणिविभूषितम् ।
उत्तर:

  1. महातेजा
  2. चापम्
  3. मुक्तामणिविभूषितम्
  4. चरणाभ्याम्।

9. स भग्नधन्वा विरथो हताश्वो हतसारथिः।
तलेनाभिजधानाशु जटायुं क्रोधमूर्च्छितः
अन्वयः – (ततः) भानधन्वा

  1. …………… हताश्वः
  2. …………… (स:)
  3. …………… आशु
  4. ……………. अभिजधान।

मञ्जूषा – क्रोधमूर्च्छितः, विरथः, जटायुम्, हतसारथिः |
उत्तर:

  1. विरथ:
  2. हतसारधि:
  3. क्रोधमूच्छितः,
  4. जटायुम्

10. जटायुस्तमतिक्रम्य तुण्डेनास्य खगाधिपः।
वामबाहून्दश तदा व्यपाहरदरिन्दमः।।
अन्वयः – तदा

  1. …………… अरिन्दमः जटायुः
  2. …………… अतिक्रम्य अस्य
  3. …………… दश
  4. …………… व्यपाहरत्।

मञ्जूषा – खगाधिपः, बाहून्, तुण्डेन, वाम ।
उत्तर:

  1. खगाधिपः,
  2. तुण्डेन,
  3. वाम,
  4. बाहून्

प्रश्न 4.
मञ्जूषायां दत्तानां पदानां सहायतया निम्न श्लोकस्य भावार्थ पूरयत –

निवर्तय मति नीचां परदाराभिमर्शनात्।
न तत्समाचरेद्धीरो यत्परोऽस्य विगर्हयेत्।।
भावार्थ -हे विदन् रावण! त्वं परेषां स्त्रीहरणं रूपं ।

  1. …………… स्व दुर्मति निवर्तय यत:
  2. …………… जनाः तादृशाणि कर्माणि न
  3. …………… यानि अन्यः जनः
  4. …………… करोति।

मञ्जूषा- अपकीर्तिम्. पापात्. कुर्युः, धैर्यवन्तः
उत्तर:

  1. पापात्
  2. धैर्यवन्तः
  3. कुर्युः
  4. अपकीर्तिम्

प्रश्न 5.
निम्नलिखिताना ‘क’ वर्गीय पदानां ‘ख’ वर्गीय पदेषु पर्यायाः चीयन्ताम् –

‘क’ पदानि – ‘ख’ पर्यायाः
1. विलपन्ती – दृष्ट्वा
2. ददर्श – परस्त्रीस्पर्शात्
3. करुणा-वाचः – अकरोत्
4. आर्य – सबाण धनुः
5. करुणम् – धरायाम्
6. क्षिप्रम् – शोभायुक्तः
7. वैदेहीम् – अनेकशः
8. निरीक्ष्य – उत्तमाम्
9. अवसुप्तः – धैर्यवान्
10. खगोत्तमः = नीत्वा
11. श्रीमान् – पक्षीणाम् राजा
12. गिरम् – रोदन्ती
13. शुभाम् – सीताम्
14. मतिम् – दुःखम्
15. परदाराभिमर्शनात् – धनुर्धरः
16. धीरः – शरीरे
17. धन्वी – सदु:खवाण्याः
18. चकार – श्रेष्ठ/श्रीमान्
19. गात्रे – अत्रोटयत्
20. बहुधा – पक्षिषु श्रेष्ठः
21. सशरम्चापम् – रथहीनः
22. बभञ्ज – अपतत्
23. विरथः – बुद्धिम्
24. पपात – शीघ्रम्
25. भूवि – क्षिप्रम्
26. आदाय – आक्रमणं कृत्वा
27. आशु – वाणीम्
28. अतिक्रम्य – अनश्यत्
29. खगाधिपः – अपश्यत्
30. व्यपाहस्त् – शयानः
उत्तर:
1. – रोदन्ती,
2. – अपश्यत्
3. – सदु:खवाण्याः
4. – श्रेष्ठ श्रीमान्,
5. – दु:खम्,
6. – शीघ्रम्,
7. – सीताम्,
8. – दृष्ट्वा,
9. – शयानः,
10. – पक्षिषुश्रेष्ठः,
11. – शोभायुक्तः,
12. – वाणीम्,
13. – उत्तमाम्,
14. – बुद्धिम्,
15. – परस्त्रीस्पर्शात्.
16. – धैर्यवान्.
17. – धनुर्धरः,
18. – अकरोत्,
19. – शरीरे,
20. – अनेकशः,
21. – सबाणधनुः.
22. – अनश्यत्.
23. – रथहीनः,
24. – अपतत्,
25. – धरायाम्
26. – नीत्या,
27. – क्षिप्रम्,
28. – आक्रमणं कृत्वा,
29. – पक्षीणाम् राजा,
30. – अत्रोटयत्।

प्रश्न 6.
‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे विशेष्याणि दत्तानि। तानि समुचित योजयत –

‘क’ स्तम्भः – ‘ख’ स्तम्भः
1. करुणा – सा
2. वनस्पतिगतम् – जटयो
3. सुदुःखिता – शब्दम्
4. आर्य – गिराम्
5. तम् – खगोत्तमः
6. शुभाम् – माम्
7. तीक्ष्णतुण्डः – मतिम्
8. करुणाम् – अहम्
9. नीचाम् – पतगसत्तमः
10. वृद्धः – चरणाभ्याम्
11. महाबलः – ग्रधम्
12. तीक्ष्णनखाभ्याम् – वाचः
उत्तर:
1. – वाचः
2. – गध्रम्
3. – सा
4. – जटयो
5. – शब्दम्
6. – गिराम्
7. – खगोत्तमः
8. – माम्
9. – मतिम्
10. – अहम्
11. – पतगसत्तमः
12. – चरणाभ्याम्

NCERT Solutions for Class 9 Sanskrit Shemushi शेमुषी भाग 1 | Class 9th Sanskrit Solutions


NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 1 भारतीवसन्तगीतिः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 4 कल्पतरूः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 5 सूक्तिमौक्तिकम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 8 लौहतुला
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 9 सिकतासेतुः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 12 वाडमनःप्राणस्वरूपम्

NCERT Solutions for Class 9 Sanskrit Abhyaswaan Bhav अभ्यासवान् भव | Class 9th Sanskrit Solutions


Abhyasvan Bhav Class 9 Solutions Chapter 1 अपठितावबोधनम्
Abhyasvan Bhav Class 9 Solutions Chapter 2 पत्रम्
Abhyasvan Bhav Class 9 Solutions Chapter 3 चित्रवर्णनम्
Abhyasvan Bhav Class 9 Solutions Chapter 4 संवादानुच्छेदलेखनम्
Abhyasvan Bhav Class 9 Solutions Chapter 5 रचनानुवादः
Abhyasvan Bhav Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः
Abhyasvan Bhav Class 9 Solutions Chapter 7 सन्धिः
Abhyasvan Bhav Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः
Abhyasvan Bhav Class 9 Solutions Chapter 9 समासाः
Abhyasvan Bhav Class 9 Solutions Chapter 10 शब्दरूपाणि
Abhyasvan Bhav Class 9 Solutions Chapter 11 धातरूपाणि
Abhyasvan Bhav Class 9 Solutions Chapter 12 वर्णविचारः
Abhyasvan Bhav Class 9 Solutions परिशिष्टम् – 1
Abhyasvan Bhav Class 9 Solutions परिशिष्टम् – 2

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post