NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः

 NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः

NCERT Solutions for Class 9 Sanskrit

Shemushi Sanskrit Class 9 Solutions Chapter 6 भ्रान्तो बालः

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः is provided here according to the latest NCERT (CBSE) guidelines. Students can further clear all their doubts and also get better marks in the exam. With these solutions students will be able to understand each topic clearly and at the same time prepare well for the exams. Students can easily access the solutions which includes important chapter questions and detailed explanations provided by our experts.

Get CBSE class 9 Sanskrit NCERT solutions for Shemushi chapter 6 भ्रान्तो बालः below. These solutions consist of answers to all the important questions in NCERT book chapter 6.

Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः


अभ्यासः

प्रश्न 1.
एकपदेन उत्तरं लिखत –

(क) कः तन्द्रालुः भवति?
(ख) बालकः कुत्र व्रजन्तं मधुकरम् अपश्यत?
(ग) के मधुसंग्रहव्यग्राः अभवन्?
(घ) चटक: कया तणशलाकादिकम् अददाति?
(ङ) चटक: कस्य शाखायां नीड रचयति?
(च) बालकः कीदृश श्वानं पश्यति?
(छ) श्वानः कीदृशे दिवसे पर्यटति?
उत्तर:
(क) बालः
(ख) पुष्पोद्यानम्
(ग) मधुकरा:
(घ) चञ्च्या
(छ) बद्रुमस्य
(च) पलायमानम्
(छ) निदाघदिवसे

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

(क) बालः कदा क्रीडितुं अगच्छत्?
(ख) बालस्य मित्राणि किमर्थ त्वरमाणा अभवन्?
(ग) मधुकर: बालकस्य आह्वानं केन कारणेन तिरस्कृतवान्?
(घ) बालकः कीदृशं चटकम् अपश्यत्?
(ङ) बालकः चटकाय क्रीडनार्थं कीदृशं लोभं दत्तवान्?
(च) खिन्नः बालक: श्वानं किम् अकथयत्?
(छ) भग्नमनोरथः बालः किम् अचिन्तयत्?
उत्तर:
(क) बालः पाठशालागमनवेलायां क्रीडितुं अगच्छत्।
(ख) बालस्य मित्राणि विद्यालयगमनार्थं त्वरमाणा अभवन्।
(ग) मधुकर: बालकस्य आह्वान तिरस्कृतवान् यतः सः मधुसंग्रह व्यग्रः आसीत्।
(घ) बालक: चञ्च्वा तृणशलाकादिकमाददानं चटकम् अपश्यत्।
(ङ) बालक : चटकाय स्वादूनि भक्ष्यकवलानि दानस्य लोभं दत्तवान्।
(च) खिन्नः बालकः श्वानम् अकथयत्- मित्र! त्वम् अस्मिन् निदाघदिवसे कि पर्यटसि! प्रच्छायशीतलमिदं तरुमूलं आश्रयस्व। अहं त्वामेव अनुरूपं क्रीडासहायं पश्यामि।
(छ) भग्न मनोरथः बालः अचिन्तयत्-‘अस्मिन् जगति प्रत्येकं स्व-स्वकृत्ये निमग्नः भवति। कोऽपि अहमिव वृथा कालक्षेपं न सहते। अत: अहमपि स्वोचितं करोमि।’

प्रश्न 3.
निम्नलिखितस्य श्लोकस्य भावार्थ हिन्दीभाषया आङ्ग्लभाषया वा लिखत –

यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि
उत्तर:
भावार्थ (हिंदी में) – प्रस्तुत श्लोक में कुत्ते में भी कर्तव्यपालन की भावना अभिव्यक्त की गई है। जहाँ उस कुत्ते को पुत्र के जैसा प्रेम मिला है और उसका पालन-पोषण हुआ है, वहाँ उसे रक्षा के कर्तव्य से तनिक भी पीछे नहीं हटना चाहिए-कुत्ते की इसी भावना से प्रभावित होकर बालक भी विद्याध्ययन की ओर आकृष्ट हो जाता है।

प्रश्न 4.
‘प्रान्तो बालः’ इति कथायाः सारांश हिन्दीभाषया आङ्ग्लभाषया वा लिखत।
उत्तर:
कथा सारांश-एक भ्रान्त बालक पाठशाला जाने के समय खेलने के लिए चल पड़ा। उसने अपने मित्रों से भी खेलने आने को कहा, परंतु सब पाठ याद करके विद्यालय जाने की जल्दी में थे तथा किसी ने भी उसकी बात नहीं मानी। उपवन में जाकर सबसे पहले उसने भौरे से खेलने को कहा, किंतु भौरे ने पराग संचित करने में अपनी व्यस्तता बताई। फिर उसने चिड़े को स्वादिष्ट खाद्य वस्तुएँ देने का लालच देकर खलने को कहा, किंतु उसने भी घोंसला बनाने के कार्य में अपनी व्यस्तता बताकर खेलने से इनकार कर दिया, फिर उसने कुत्ते से खेलने को कहा।

कुत्ते ने भी स्वामी के घर की रक्षा के कारण अपनी व्यस्तता प्रकट की। इस प्रकार नष्ट मनोरथ वाले (जिसकी सब इच्छाएँ मर गई) उस बालक ने अंत में यह समझ लिया कि समय नष्ट करना उचित नहीं। सभी अपने-अपने कार्यों में व्यस्त हैं, अत: उसे भी अपना कर्तव्य (विद्याप्राप्ति) पूरा करना चाहिए। तभी से वह विद्याप्राप्ति में जुट गया और विद्यालय चला गया। तब से विद्याध्ययन के प्रति इच्छायुक्त होकर उसने विद्वता, कीर्ति तथा धन प्राप्त किया।

प्रश्न 5.
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

(क) स्वादूनि भक्ष्यकवलानि ते दास्यमि।
(ख) चटक: स्वकर्मणि व्यग्रः आसीत्।
(ग) कुक्कुरः मानुषाणां मित्रम् अस्ति।
(घ) स महती वैदुषीं लब्धवान्।
(ङ) रक्षानियोगकरणात् मया न भ्रष्टव्यम् इति।
उत्तर:
(क) कीदृशानि भक्ष्यकवलानि ते दास्यमि?
(ख) चटकः कस्मिन् व्यग्रः आसीत्?
(ग) कुक्कुरः केषाम् मित्रम् अस्ति?
(घ) सः कीदृशीम् वैदुषीं लब्धवान्?
(ङ) कस्मात् मया न भ्रष्टव्यम् इति?

प्रश्न 6.
‘एतेभ्यः नमः’ इति उदाहरणमनुसृत्य नमः इत्यस्य योगे चतुर्थी विभक्तेः प्रयोगं कृत्वा पञ्चवाक्यानि रचयत।
उत्तर:

  1. श्री गुरवे नमः
  2. पित्रे नमः
  3. अध्यापकाय नमः
  4. मात्रे नमः
  5. अध्यापिकायै नमः

प्रश्न 7.
‘क’ स्तम्भे समस्तपदानि ‘ख’ स्तम्भे च तेषां विग्रहः दत्तानि, तानि यथासमक्षं लिखत –

‘क’ स्तम्भ – ‘ख’ स्तम्भ
(क) दृष्टिपथम् – (1) पुष्पाणाम् उद्यानम्
(ख) पुस्तकदासाः – (2) विद्यायाः व्यसनी
(ग) विद्याव्यसनी – (3) दृष्टेः पन्थाः
(घ) पुष्पोद्यानम् – (4) पुस्तकानां दासाः
उत्तर:
‘क’ स्तम्भ – ‘ख’ स्तम्भ
(क) दृष्टिपथम् – (3) दृष्टेः पन्थाः
(ख) पुस्तकदासाः – (4) पुस्तकानां दासाः
(ग) विद्याव्यसनी – (2) विद्यायाः व्यसनी
(घ) पुष्पोद्यानम् – (1) पुष्पाणाम् उद्यानम्

प्रश्न 7.
(अ) अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –

विशेषणम् – विशेष्यम्
(i) खिन्नः बाल: …………. – ……………..
(ii) पलायमानं श्वानम् …………. – ……………..
(iii) प्रीतः बालक: …………. – ……………..
(iv) स्वादूनि भक्ष्यकवलानि …………. – ……………..
(v) त्वरमाणाः वयस्याः …………. – ……………..
उत्तर:
विशेषणम् – विशेष्यम्
(i) खिन्नः बालः – खिन्नःबाल:
(ii) पलायमानं श्वानम् – पलायमानश्वानम्
(iii) प्रीतः बालकः – प्रीतःबालक:
(iv) स्वादूनि भक्ष्यकवलानि – स्वादूनिभक्ष्यकवलानि
(v) त्वरमाणाः वयस्याः – त्वरमाणाःवयस्याः

परियोजनाकार्यम्

(क) एकस्मिन् स्फोरकपत्रे (chart-paper) एकस्य उद्यानस्य चित्र निर्माय संकलय्य वा पञ्चवाक्येषु तस्य वर्णनं कुरुत।
(ख) “परिश्रमस्य महत्वम्” इति विषये हिन्दी भाषया आङ्ग्लभाषया वा पञ्चवाक्यानि लिखत।
उत्तर:
छात्राः स्वयं कुरु।

Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः Additional Important Questions and Answers

अतिरिक्त कार्यम्

प्रश्न 1.
निम्नलिखितम् पाठांश पठित्वा तदाधारिताना प्रश्नानाम् उत्तराणि लिखत –

1. भ्रान्तः कश्चन बालः पाठशालागमनवेलायां क्रीडितुम् अगच्छत्। किन्तु तेन सह केलिभिः काल क्षेप्तु तवा कोऽपि न वयस्येषु उपलभ्यमानः आसीत्। यतः ते सर्वेऽपि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणाः अभवन्। तन्द्रालुः बालः लज्जया तेषां दृष्टिपथमपि परिहरन् एकाकी किमपि उद्यान प्राविशत्। सः अचिन्तयत्-“विरमन्तु एते वराकाः पुस्तकवासाः। अहं तु आत्मानं विनोदयिष्यामि। सम्प्रति विद्यालय गत्वा भूयः कुद्धस्य उपाध्यायस्य मुखं द्रष्टुं नैव इच्छामि। एते निष्कुटवासिनः प्राणिन एव मम वयस्याः सन्तु इति।

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. बालकः कीदृशः आसीत्?
  2. कस्मिन् समये सः क्रीडितुं निर्जगाम?
  3. कीदृशः बालकः उद्यानं प्राविवेश?

उत्तर:

  1. भ्रान्तः
  2. पाठशालागमनवेलायाम्
  3. एकाकी

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. बालकेन सह किमर्थं वयस्येषु न उपलभ्यमानः आसीत्?
  2. बालस्य मित्राणि के भविष्यन्ति?

उत्तर:

  1. बालकेन सह केलिभिः कालं क्षेप्तुं वयस्येषु न उपलभ्यमानः आसीत्।
  2. निष्कुटवासिनः एव प्राणिनो सर्वे बालस्य वयस्याः भविष्यन्ति।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. “अत्र बालः” इति पदस्य विशेषणपदं किम्?
  2. अनुच्छेदे ‘चिन्तयामास’ इति पदस्य कर्ता कः?
  3. ‘आचार्यस्य’ इति पदस्य पर्यायपदम् अत्र गद्यांशे किं प्रयुक्तम्?
  4. चिन्तयामास ‘इत्यर्थे किं पदं अत्र प्रयुक्तम्?

उत्तर:

  1. भ्रान्तः
  2. सः
  3. उपाध्यायस्य
  4. अचिन्तयत्

2. अथ सः पुष्पोद्यानं व्रजन्तं मधुकरं दृष्ट्वा तं क्रीडितुम् द्वित्रिवारं आह्वयत्। तथापि, सः मधुकरः अस्य बालस्य आह्वानं तिरस्कृतवान्। ततो भूयो भूयः हठमाचरति बाले सः मधुकरः अगायत्-“वयं हि मधुसंग्रहव्यग्रा” इति। तवास बालः ‘अलं भाषणेन अनेन मिथ्यागवितेन कीटेन’ इति विचिन्त्य अन्यत्र दत्तदृष्टिः चञ्च्या तृणशलाकाविकम् आवदानम् एक घटकम् अपश्यत्, अवदत् च-“अयि चटकपोत! मानुषस्य मम मित्र भविष्यसि। एहि क्रीडावः। एतत् शुष्कं तृणं त्यज स्वादूनि भक्ष्यकवलानि ते वास्यामि” इति। स तु “मया वटQमस्य शाखाया नीडं कार्यम्” इत्युक्त्वा स्वकर्मव्यग्नो अभवत्। प्रश्ना :

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. बाल: कुत्र भ्रमन्तं एक मधुकरम् अपश्यत्?
  2. चटकपोतः कस्मिन् कार्ये व्यग्नः आसीत्?
  3. बालः सर्वप्रथमम् किम् अपश्यत्?

उत्तर:

  1. पुष्पोद्यानम्
  2. नीडकार्ये
  3. मधुकरम्

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. बालकः चटकपोतम् किम् दातुम् इच्छति?
  2. चटकपोतः बालम् किम् अकथयत्?

उत्तर:

  1. बालकः चटकपोतम् स्वादूनि भक्ष्यकवलानि दातुम् इच्छति।
  2. अहम् तु ‘नीड कार्यों बटदुशाखायां तद्यामि कार्येण इत्युक्तवा सः स्वकर्मव्यग्रो बभूव।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. अत्र ‘आह्वयत्’ इति क्रियापदस्य कर्ता क; अस्ति?
  2. अवलोक्य’ इति पदस्य पर्यायपदं किं प्रयुक्तम् अत्र?
  3. अनुच्छेदे ‘मधुकरम्’ इति पदस्य विशेषणपदं किं प्रयुक्तम्?
  4. पुनः पुनः इत्यर्थे किं पदं अत्र अनुच्छेदे प्रयुक्तम्?

उत्तर:

  1. सः
  2. दृष्ट्वा
  3. व्रजन्तम्
  4. भूयोभूयः

3. तदा खिन्नो बालकः एते पक्षिणो मानुषेषु नोपगच्छन्ति। तद् अन्वेषयामि अपर मानुषोचित विनोदयितारम् इति विचिन्त्य पलायमानं कमपि श्वानम् अवलोकयत्। प्रीतो बालः तम् इत्थं सम्बोधयत्-रे मानुषाणां मित्र! कि पर्यटसि अस्मिन् निवाघदिवसे? इदं प्रच्छायशीतलं तरुमूलम् आश्रयस्व। अहमपि क्रीडासहाय त्यामेवानुरूप पश्यामीति। कुक्कुरः प्रत्यववत् यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य। रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि॥ इति। प्रश्ना :

(i) एकपवेन उत्तरत (केवल प्रश्नद्वयमेव)

  1. बालः कीदृशः आसीत्?
  2. बाल: क्रीडासहाय कम् पश्यति?
  3. श्वानम् दृष्टवा बालः कीदृशः जातः?

उत्तर:

  1. खिन्न:
  2. कुक्कुरम्
  3. प्रसन्नः (प्रीत:)

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. कुक्कुरः पुत्रप्रीत्या केन पोषयति?
  2. प्रीतः बालः कुक्कुरं किं सबोधयामास?

उत्तर:

  1. कुक्कुरः पुत्रप्रीत्या स्वामिना पोषयति।
  2. प्रीतः बालः कुक्कुरः संबोधयामास-रे मानुषाणां मित्र! किं पर्यटसि अस्मिन् निदाचदिवसे? इदं प्रच्छायशीतलं तरुमूलम् आश्रयस्व। अहमपि क्रीडासहायं त्वामेवानुरूपं पश्यामीति।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. ‘रात्रौ’ इति पदस्य विलोमपदम् कि अस्ति अत्र?
  2. अत्र अनुच्छेदे ‘उपगच्छन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
  3. अत्र ‘अस्मिन् निदाघदिवसे’ अत्र विशेष्यपदं किम्?
  4. “समीपं गच्छन्ति’ इति अर्थे समस्तपदं किम्?

उत्तर:

  1. दिवसे
  2. पक्षिणः
  3. निदाघदिवसे
  4. उपगच्छन्ति

4. सर्वः एवं निषिद्धः स बालो भग्नमनोरथः सन्-‘कथमस्मिन् जगति प्रत्येकं स्व-स्वकायें निमग्नो भवति। न कोऽपि माम् इव वृथा कालक्षेप सहते। नम एतेभ्यः यः मे तन्द्रालुतायां कुत्सा समापाविता। अथ स्वोचितम् अहमपि करोमि इति विचार्य त्वरितं पाठशालाम् अगच्छत्। ततः प्रभृति स विद्याव्यसनी भूत्वा महती वैदुषी प्रथा सम्पद च अलभत। प्रश्ना :

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. बालः त्वरित कुत्र अगच्छत्?
  2. बालः सर्वैः कीदृशः आसीत्?
  3. बालः कीदृशः मनोरथः अभवत्?

उत्तर:

  1. पाठशालाम्
  2. निषिद्धः
  3. विघ्नितः।

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. विनितमनोरथः बालः किम् अचिन्तयत्?
  2. बालः किम् लेभे?

उत्तर:

  1. विनितमनोरथः बालः अचिन्तयत् यत् अस्मिन् जगति प्रत्येक स्व-स्वकृत्ये निमग्नः भवति।
  2. बालः विद्याव्यसनी भूत्वा महती वैदुषी प्रथा सम्पदं च लेभे।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. अत्र ‘जगति’ अस्य पदस्य विशेषणपदं किम्?
  2. अनुच्छेदे ‘करोमि’ इति क्रियापदस्य कर्तृपद किम्?
  3. ‘शीघ्रम्’ इति पदस्य पर्यायपदं किम् प्रयुक्तम् अत्र?
  4. ‘शनैः शनैः’ इति पदस्य अत्र अनुच्छेद विपर्ययपदं किं प्रयुक्तम्?

उत्तर:

  1. अस्मिन्
  2. अहम्
  3. त्वरितम्
  4. त्वरितम्

प्रश्न 2.
निम्नवाक्येषु रेखाकित पदानां पदानां स्थानेषु प्रश्नवाचकपद लिखत –

प्रश्न 1.
बालः पाठशालागमनवेलायां क्रीडितुम् अगच्छत्।
(क) कदा
(ख) कस्याम्
(ग) काम्
(घ) कुत्र
उत्तर:
(क) कदा

प्रश्न 2.
मित्राणि विद्यालयगमनार्थ त्वरमाणाः अभवन्।
(क) काम्
(ख) किमर्थम्
(ग) के
(घ) किम्
उत्तर:
(ख) किमर्थम्

प्रश्न 3.
सर्वे पूर्वदिनपाठान् स्मृत्वा विद्यालयं गच्छन्ति।
(क) कासाम्
(ख) कान्
(ग) कृत्वा
(घ) किम्
उत्तर:
(ख) कान्

प्रश्न 4.
विरमन्तु एते वराकाः पुस्तकदासाः।
(क) काः
(ख) कस्याः
(ग) कीदृशाः
(घ) कस्मात्
उत्तर:
(ग) कीदृशाः

प्रश्न 5.
अनेन मिथ्यागर्वितेन कीटेन।
(क) केन
(ख) कस्मै
(ग) कीदृशेण
(घ) कस्मात्
उत्तर:
(ग) कीदृशेण

प्रश्न 6.
एते पक्षिणः मानुषेषु न उपगच्छन्ति।
(क) केषु
(ख) कस्मै
(ग) कासु
(घ) कस्मात्
उत्तर:
(क) केषु

प्रश्न 7.
मम स्वामि पुत्रप्रीत्या पोषयति।
(क) केन
(ख) क:
(ग) कीदृशी
(घ) किम्
उत्तर:
(क) केन

प्रश्न 8.
नमः एतेभ्यः यैः मे तन्द्रालुतायां कुत्सा समापादिता।
(क) केभ्यः
(ख) केन
(ग) कस्मै
(घ) किम्
उत्तर:
(क) केभ्यः

प्रश्न 9.
सः बालः भग्नः मनोरथः अवदत।
(क) कः
(ख) कम्
(ग) कीदृशः
(घ) किम्
उत्तर:
(ग) कीदृशः

प्रश्न 10.
कुक्कुरः स्वामिनः गृहे वसति।।
(क) कः
(ख) कस्य
(ग) कम्
(घ) किम्
उत्तर:
(ख) कस्य

प्रश्न 11.
मया ईषत् अपि न भ्रष्टव्यम्।
(क) केन
(ख) कः
(ग) कस्य
(घ) किम्
उत्तर:
(क) केन

प्रश्न 12.
रक्षानियोगकरणात् मया न भ्रष्टव्यम्।
(क) कात्
(ख) कस्मात्
(ग) कः
(घ) कस्मिन्
उत्तर:
(ख) कस्मात्

प्रश्न 13.
कुक्कुरः मानुषाणां मित्रम् अस्ति।
(क) काम्
(ख) कासाम्
(ग) केषाम्
(घ) कस्मिन्
उत्तर:
(ग) केषाम्

प्रश्न 14.
चटक: स्वकर्मणि व्यग्नः आसीत्।
(क) कानि
(ख) कस्मै
(ग) केषाम्
(घ) कस्मिन्
उत्तर:
(घ) कस्मिन्

प्रश्न 15.
स्वादूनि भक्ष्यकवलानि ते दास्यामि।
(क) कानि
(ख) कीदृशानि
(ग) किम्
(घ) कस्मिन्
उत्तर:
(ख) कीदृशानि

प्रश्न 16.
सः महती वैदुषीं लब्धवान्।
(क) कीदृशीम्
(ख) कः
(ग) काम्
(घ) कहा
उत्तर:
(क) कीदृशीम्

प्रश्न 17.
भक्ष्यकवलानि ते दास्यामि।
(क) केषाम्
(ख) कानि
(ग) कात्
(घ) कहा
उत्तर:
(घ) कस्मै

प्रश्न 18.
स: महती वैदुषर्षी लब्धवान्।
(क) कम्
(ख) केभ्यः
(ग) काम्
(घ) कस्मिन्
उत्तर:
(ग) काम्

प्रश्न 19.
भ्रान्तः बालः अचिन्तयत्।
(क) कः
(ख) केन
(ग) किम्
(घ) कासाम्
उत्तर:
(क) कः

प्रश्न 20.
खिन्नः बालकः श्वानम् अकथयत्।
(क) कस्मै
(ख) कीदृशः
(ग) कस्य
(घ) कात्
उत्तर:
(ख) कीदृशः

प्रश्न 21.
खिन्नः बालकः कुक्कुरम् अकथयत्।
(क) कः
(ख) कासाम्
(ग) कस्मिन्
(घ) कम्
उत्तर:
(घ) कम्

अन्वय लेखनम्

अधोलिखितस्य श्लोकस्य प्रदत्ते अन्वये रिक्तस्थानानि पूरयतयो –
मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि। इति
यः पुत्रप्रीत्या

  1. …………. पोषयति तस्य
  2. …………. गृहे
  3. ………. करणात् मया
  4. ………. अपि न भ्रष्टव्यम् ।

मञ्जूषा – ईषत्, स्वामिनः, माम्, रक्षानियोग
उत्तर:

  1. माम्
  2. स्वामिनः
  3. रक्षानियोग
  4. ईषत्

प्रश्न 4.
निम्नवाक्यानि घटनाक्रमानुसार पुनर्लिंखत –

प्रश्न 1.

  1. एकदा एकः तन्द्रालुः बालः आसीत्।
  2. सः बालः विहिनत मनोरथः चिन्तितवान्-‘कथं अस्मिन् जगति प्रत्येकं जनाः स्व-स्व कार्येषु निमग्नाः सन्ति।
  3. हे मनुष्याणां मित्र कुक्कुर! अस्मिन् निदाघे तरुमूले मया सह खेतिष्यसि?
  4. सः अगायत् – वयं हि मधुसंग्रहे व्यग्राः स्मः इति।
  5. सः पुष्पोद्यानं व्रजन्तं मधुकरं दृष्ट्वा तं क्रीडाहेतोः आह्वयत्।
  6. अयि चटकपोत! मानुषस्य मम मित्र भविष्यसि किम्?
  7. ततः प्रभृति सः विद्याभ्यासं कृत्वा वैदुषी प्रथा सम्पत्ति च अलभत।
  8. मम स्वामी पुत्र प्रीत्या मां पोषयति अतः अहं तस्य सेवायाः भ्रष्टः न भविष्यामि।

उत्तर:

  1. एकदा एकः तन्द्रालुः बालः आसीत्।
  2. सः पुष्पोद्यानं व्रजन्तं मधुकरं दृष्ट्वा तं क्रीडाहेतोः आह्वयत्।
  3. सः अगायत् वयं हि मधुसंग्रहे व्यग्राः स्मः इति।
  4. अयि चटकपोत! मानुषस्य मम मित्र भविष्यसि किम्?
  5. हे मनुष्याणां मित्र कुक्कुर! अस्मिन् निदाघे तरुमले मया सह खेतिष्यसि?
  6. मम स्वामी पुत्र प्रीत्या मां पोषयति अत: अहं तस्य सेवायाः भ्रष्टः न भविष्यामि।
  7. सः बालः विहिनत मनोरथः चिन्तितवान्-‘कथं अस्मिन् जगति प्रत्येकं जनाः स्व-स्व कार्येषु निमग्नाः सन्ति।
  8. ततः प्रभृति सः विद्याभ्यासं कृत्वा वैदुषर्षी प्रथा सम्पत्तिं च अलभत।

प्रश्न 2.

  1. सः तु चटकपोतं दृष्ट्वा अवदत् ‘मम मित्रं भविष्यसि’?
  2. सः चिन्तयामास – विरमन्तु एते पुस्तकदासा: वराकाः। अहं पुनः आत्मानं विनोदयिष्यामि।
  3. सः तु नोड निर्माणे व्यस्तः आसीत् अतः स्वकर्मणि व्यग्रो बभूव।
  4. प्रीत: बातः श्वानं सम्बोधयामास-रे मनष्याणां मित्र! किम् अस्मिन् निदाधे मया सह पर्यटसि।
  5. एक: बालः पाठशालागमनबेलायां क्रीडितुं गच्छति।
  6. एते निष्कुटवासिनः प्राणिनः एव मम वयस्याः सन्ति।
  7. न, अहं स्वामिनं सेवे अत: रक्षानियोगात भ्रष्टः न भविष्यामि।
  8. सः स्व उचित भविष्यं विचार्य त्वरित विद्यालयं गतवान्।

उत्तर:

  1. एक: बालः पाठशालागमनबेलायां क्रीडितुं गच्छति।
  2. सः चिन्तयामास – विरमन्तु एते पुस्तकदासा: बराकाः। अहं पुनः आत्मानं विनोदयिष्यामि।
  3. एते निष्कुटवासिनः प्राणिनः एव मम वयस्याः सन्ति।
  4. सः तु चटकपोतं दृष्ट्वा अवदत् – ‘मम मित्रं भविष्यसि?
  5. सः तु नीड निर्माणे व्यस्तः आसीत् अतः स्वकर्मणि व्यग्नो बभूव।
  6. प्रीत: बातः श्वान सम्बोधयामास-रे मनष्याणां मित्र! किम् अस्मिन् निदाधे मया सह पर्यटसि।
  7. न, अहं स्वामिनं सेवे अतः रक्षानियोगात् भ्रष्टः न भविष्यामि।
  8. सः स्व उचितं भविष्यं विचार्य त्वरितं विद्यालयं गतवान्।

प्रश्न 5.
निम्न ‘क’ वर्गीय पदानाम् ‘ख’ वर्गीय पवेषु पर्यायचयनम् कुरुत –

‘क’ वर्ग: – ‘ख’ वर्गः
1. भ्रान्तः – अल्पमात्रम् अपि
2. चिन्तयामास – ग्रीष्मदिने
3. उपाध्यायस्य – पक्षी
4. वयस्य – स्वादिष्टानि
5. व्रजन्तम् – धावन्तम्
6. चञ्च्चा – खेलाव:
7. आददानम् – वृक्षः
8. मिथ्यागवितेन – क्रीडाभिः
9. स्वादूनि – कुक्कुरः
10. पलायमानम् – योग्यम्
11. निदाघदिवसे – आचार्यस्य
12. अनुरूपम् – ङ्केत
13. श्वानः – व्याहङ्कारयुक्तेन
14. तरुः – भ्रमयुक्तः
15. ईषदपि – अचिन्तयत्
16. चटकम् – मित्र
17. केलिभिः – भ्रमन्तम्
18. क्रीडाव: – गृहन्तम्
उत्तर:
1. – अमयुक्तः
2. – अचिन्तयत्
3. – आचार्यस्य
4. – मित्र
5. – भ्रमन्तम्
6. – चञ्चुपुटेन
7. – गृहान्तम्
8. – व्याहङ्कारयुक्तेन
9. – स्वादिष्टानि
10. – धावन्तम्
11. – ग्रीष्मदिने
12. – योग्यम्
13. – कुक्कुरः
14. – वृक्षः
15. – अल्पमात्रम् अपि
16. – पक्षी
17. – क्रीडाभिः
18. – खेलावः

प्रश्न 6.
‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे विशेष्याणि दत्तानि। तानि समुचित योजयत –

‘क’ स्तम्भः – ‘ख’ स्तम्भः

  1. एते – बालः
  2. स – बाले
  3. आचरित – कीटेन
  4. वजन्तं – बालक:
  5. मिथ्यागवितेन – पक्षिण:
  6. खिन्न: – निदाघदिवसे
  7. एते – वैदुषर्षी
  8. अस्मिन् – बाल:
  9. महती – प्रच्छायशीतल
  10. निषिद्ध – मुधकरं
  11. प्रीतः – पुस्तकदासा:
  12. तरुमूलम् – बाला:

उत्तर:

  1. – पुस्तकदासाः
  2. – बाल:
  3. – बाले
  4. – मधुकर
  5. – कीटेन
  6. – बालकः
  7. – पक्षिणः
  8. – निदाघदिवसे
  9. – वैदुषीं
  10. – बाला:
  11. – बालः
  12. – प्रच्छायशीतलं

प्रश्न 7.
निम्न ‘क’ वर्गीय पदानाम् ‘ख’ वर्गीय पदेषु विलोमपदचयनम् कुरुत –

‘क’ वर्ग: – ‘ख’ वर्ग:
1. खिन्न: – अननुरूपम्
2. त्वरितम् – सेवकस्य
3. दिवसे – उष्णम्
4. शीतलम् – रात्री
5. सहायम् – रिपुः
6. अनुरूपम् – प्रसन्न:
7. स्वामिनः – शनैः शनैः
8. मित्रम् – असहायम्
उत्तर:
1. – प्रसन्न:
2. – शनैः शनैः
3. – रात्रौ
4. – उष्णम्
5. – असहायम्
6. – अननुरूपम्
7. – सेवकस्य
8. – रिपुः

NCERT Solutions for Class 9 Sanskrit Shemushi शेमुषी भाग 1 | Class 9th Sanskrit Solutions


NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 1 भारतीवसन्तगीतिः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 4 कल्पतरूः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 5 सूक्तिमौक्तिकम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 8 लौहतुला
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 9 सिकतासेतुः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 12 वाडमनःप्राणस्वरूपम्

NCERT Solutions for Class 9 Sanskrit Abhyaswaan Bhav अभ्यासवान् भव | Class 9th Sanskrit Solutions


Abhyasvan Bhav Class 9 Solutions Chapter 1 अपठितावबोधनम्
Abhyasvan Bhav Class 9 Solutions Chapter 2 पत्रम्
Abhyasvan Bhav Class 9 Solutions Chapter 3 चित्रवर्णनम्
Abhyasvan Bhav Class 9 Solutions Chapter 4 संवादानुच्छेदलेखनम्
Abhyasvan Bhav Class 9 Solutions Chapter 5 रचनानुवादः
Abhyasvan Bhav Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः
Abhyasvan Bhav Class 9 Solutions Chapter 7 सन्धिः
Abhyasvan Bhav Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः
Abhyasvan Bhav Class 9 Solutions Chapter 9 समासाः
Abhyasvan Bhav Class 9 Solutions Chapter 10 शब्दरूपाणि
Abhyasvan Bhav Class 9 Solutions Chapter 11 धातरूपाणि
Abhyasvan Bhav Class 9 Solutions Chapter 12 वर्णविचारः
Abhyasvan Bhav Class 9 Solutions परिशिष्टम् – 1
Abhyasvan Bhav Class 9 Solutions परिशिष्टम् – 2

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post