NCERT Solutions for Class 10 Sanskrit Grammar समयलेखनम्

कक्षा 10 संस्कृत एनसीईआरटी समाधान
NCERT Solutions for Class 10 Sanskrit Grammar Question answer
Class 10 Sanskrit Grammar समयलेखनम् Question answer
Class 10 Sanskrit Grammar समयलेखनम् Questions and answers
Sanskrit Vyakaran Class 10 Solutions समयलेखनम्
अभ्यास:
प्रश्न 1.
कोष्ठके दत्तं समयं संस्कृतेन लिखत यत् तव पितामही कदा किं कार्यं करोति-
यथा-
(9:00) – मम पितामही रात्रौ नववादने स्वपिति।
(5:00) – (i) सा प्रातः __________ वादने उत्तिष्ठति।
(6:30) – (ii) __________ वादने ईशवन्दनां करोति।
(2:15) – (iii) यदा अहम् __________ वादने विद्यालयतः आगच्छमि सा मया सह भोजनं करोति।
(2:45) – (iv) __________ वादने विश्राम करोति।
उत्तराणि:
(i) पञ्च
(ii) सार्धषड्
(iii) सपादद्वि
(iv) पादोनत्रि।
प्रश्न 2.
भवतः विद्यालयस्य संस्कृतश्लोकोच्चारण-प्रतियोगिता अस्ति। तत्र कः कार्यक्रमः कतिवादने भविष्यति इति कोष्ठके दत्तम् संस्कृतेन समयं रिक्तस्थाने लिखत-
यथा-
(9:30) – सार्धनववादनपर्यन्तम् सर्वे प्रतियोगिनः सभागारे उपस्थिताः भविष्यन्ति।
(10:15) – (i) प्रात: __________ वादने दीपप्रज्वालनं सरस्वतीवन्दना च।
(10:30) – (ii) प्रातः __________ वादने श्लोकप्रतियोगितायाः उद्घाटनम्।
(12:45) – (iii) प्रातः __________ निर्णस्य घोषणा।
(1:00) – (iv) प्रातः __________ पुरस्कारवितरणम् धन्यवादज्ञापनम् च।
उत्तराणि:
(i) सपाददश
(ii) सार्धदश
(iii) पादोन-एकवादने
(iv) एकवादने।
प्रश्न 3.
विद्यालयस्य समयसारिणम् उचित समयवादकैः पदैः पूरयित्वा लिखत-
(i) 7:30 प्रातः
प्रातः __________ वादने प्रार्थना।
(ii) 10:00 प्रातः
प्रातः __________ अर्धावकाशः।
(iii) 10:15 प्रातः
प्रातः __________ वादने पञ्चमः कालांशः।
(iv) 12:45 मध्याह्ने
मध्याह्ने __________ वादने पूर्णः अवकाशः।
उत्तराणि:
(i) सार्ध-सप्त
(ii) दशवादने
(iii) सपाददश
(iv) पादोनैक।
प्रश्न 4.
अधोलिखितवाक्येषु अङ्कानां स्थाने संस्कृतपदेषु समयं लिखत-
प्रश्न 1.
(i) उर्दूसमाचाराः (2.45) __________ वादने प्रसार्यन्ते।
(ii) समयसारिणी-अनुसारं संस्कृतसमाचाराणां प्रसारणं (10.00) __________ वादने भवति।
(iii) हिन्दी समाचाराः (8.30) __________ वादने प्रसारिताः भवन्ति।
(iv) आंग्लसमाचाराणां प्रसारणसमयः (2.15) __________ वादने अस्ति।
(v) सः प्रातः (6.00) __________ वादने व्यायाम करोति।
(vi) सः (8.00) __________ वादने विद्यालयं गच्छति।
(vii) सः (3.30) __________ वादने गृहम् आगच्छति।
(viii) अनिलः सायं (5.00) __________ वादने उद्याने क्रीडति।
(ix) सा नित्यं (5.00) __________ वादने उत्तिष्ठति।
(x) सः प्रातः (5.30) __________ वादने भ्रमणाय गच्छति।
(xi) सा (8.00) __________ वादने विद्यालयं गच्छति।
(xii) सा (2.00) __________ वादने विद्यालयात् आगच्छति।
(xiii) मध्याह्ने (4.15) __________ वादने।
(xiv) प्रातः (5.00) __________ वादने।
(xv) मध्याह्ने (1.30) __________ वादने।
(xvi) प्रातः (10.45) __________ वादने।
(xvii) मध्याह्ने (2.30) __________ वादने आन्ध्रप्रदेश एक्सप्रेस।
(xviii) प्रातः (8.00) __________ वादने महामाया एक्सप्रेस।
(xix) मध्याह्न (1.15) __________ वादने गोमती एक्सप्रेस।
(xx) प्रातः (10.45) __________ वादने पंजाब एक्सप्रेस।
(xxi) मध्याह्ने (1.30) __________ वादने।
(xxii) अपराह्ने (2.45) __________ वादने।
(xxiii) सायम् (4.00) __________ वादने।
(xxiv) रात्रौ (9.15) __________ वादने।
उत्तराणि:
(i) पादोनत्रयो
(ii) दश
(iii) सार्धअष्ट
(iv) सपादद्वि
(v) षड्
(vi) अष्ट
(vii) सार्धत्रयो,
(viii) पञ्च
(ix) पञ्च
(x) सार्धपञ्च
(xi) अष्ट
(xii) द्वि
(xiii) सपादचतुर्
(xiv) पञ्च
(xv) सार्धएक
(xvi) पादोनएकादश।
(xvii) सार्धद्वि
(xviii) अष्ट
(xix) सपादएक
(xx) पादोनएकादश
(xxi) सार्ध एक
(xxii) पादोनत्रि
(xxiii) चतुर्
(xxiv) सपादनव
प्रश्न 5.
(i) विद्यालये मुख्यातिथि: (10.00) __________ वादने आगमिष्यति।
(ii) (10.15) __________ वादने पुष्पगुच्छै: मुख्यातिथेः स्वागतं भविष्यति।
(iii) (10.45) __________ वादने सांस्कृतिक कार्यक्रमः आरप्स्यते।
(iv) (12.30) __________ वादने मुख्यातिथिः पुरस्कारवितरणं करिष्यति।
उत्तराणि:
(i) दश
(ii) सपाददश
(iii) पादोनएकादश
(iv) सार्धद्वादश
प्रश्न 6.
(i) 7.30 प्रातः __________ वादने प्रार्थना।
(ii) 10.00 प्रातः __________ अर्धावकाशः।
(iii) 10.15 प्रातः __________ वादने पञ्चमः कालांशः।
(iv) 12.45 मध्याह्ने __________ वादने पूर्णः अवकाशः।
उत्तराणि:
(i) सार्धसप्त
(ii) दशवादने
(iii) सपाददश
(iv) पादोनएक
प्रश्न 7.
(i) सायं 7.30 __________ वादने सामुदायिकभवने आगमनम्।
(ii) सायं 8.00 __________ वादने कवितापाठः।
(iii) रात्री 9.15 __________ वादने प्रतिभोजनम्।
(iv) रात्रौ 9.45 __________ वादने प्रसादवितरणम् प्रस्थानं च।
उत्तराणि:
(i) सार्धसप्त
(ii) अष्ट
(iii) सपादनव
(iv) पादोनदश
प्रश्न 8.
प्रातः (i) 10.30 __________ वादने मुख्यातिथेः आगमनम्।
प्रातः (ii) 11.00 __________ वादने पारितोषिक वितरणम्।
मध्याह्ने (iii) 12.15 __________ वादने मुख्यातिथे भाषणम्, सांस्कृतिक-कार्यक्रमश्च।
मध्याह्ने (iv) 1.45 __________ प्रीतिभोजनम्।
उत्तराणि:
(i) सार्धदश
(ii) एकादश
(iii) सपादद्वादश
(iv) पादोनद्विवादने
प्रश्न 9.
(i) प्रातः 7.30 __________ वादने प्रार्थना-सभा।
(ii) प्रात: 10.00 __________ वादने अर्धावकाशः।
(iii) मध्याह्न 11.45 __________ वादने विविधाः क्रीडाः।
(iv) मध्याह्न 1.15 __________ वादने पूर्णावकाशः।
उत्तराणि:
(i) सार्धसप्त
(ii) दश
(iii) पादोनद्वादश
(iv) सपादएक
प्रश्न 10.
(i) 6.15 __________ सायम् अतिथीनाम् आगमनम्, जलपानम्।
(ii) 7.30 __________ सायम् काव्यगोष्ठी।
(iii) 8.45 __________ सायम् भक्तिसङ्गीतम्।
(iv) 10.00 __________ सायम् समापनम्।
उत्तराणि:
(i) सपादषड्वादने
(ii) सार्धसप्तवादने
(iii) पादोननववादने
(iv) दशवादने
प्रश्न 11.
प्रातः (i) 8.30 __________ वादने प्रार्थना।
प्रातः (ii) 8.45 __________ ध्वजारोहणं, भाषणानि च।
प्रातः (iii) 11.15 __________ जलपानम्।
मध्याह्ने (iv) 12.00 __________ भ्रमणाय प्रस्थानम्।
उत्तराणि:
(i) सार्धअष्ट
(ii) पादोननववादने
(iii) सपादएकादश
(iv) द्वादशवादने
प्रश्न 12.
प्रातः (i) 6.30 __________ वादने ईशवन्दना।
प्रातः (ii) 7.45 __________ वादने उपाहारः।
प्रातः (iii) 8.15 __________ वादने संस्कृतसम्भाषण-अभ्यासः।
प्रात: (iv) 11.00 __________ वादने वर्तनीसंशोधनम्।
उत्तराणि:
(i) सार्धषड्
(ii) पादोनअष्ट
(iii) सपादअष्ट
(iv) एकादश
प्रश्न 13.
(i) प्रात: 9.45 __________ वादने दीपप्रज्वालनम्।
(ii) प्रात: 10.15 __________ वादने अतिथेः स्वागतम्।
(iii) प्रातः 10.30 __________ वादने नाटकाभिनयः।
(iv) मध्याह्न 3.00 __________ वादने कार्यक्रमसमाप्तिः।
उत्तराणि:
(i) पादोनदश
(ii) सपाददश
(iii) सार्धदश
(iv) त्रि(त्रयो)
NCERT Solutions for Class 10 Sanskrit Shemushi: Detailed, Step-by-Step NCERT Solutions for Class 10 Sanskrit Shemushi शेमुषी भाग 2 Text Book Questions and Answers solved by Expert Teachers as per NCERT (CBSE) Book guidelines. Download Now.
Sanskrit Class 10 NCERT Solutions | Shemushi संस्कृत कक्षा 10 समाधान
Shemushi Sanskrit Class 10 Solutions
Here is the list of Class 10 Sanskrit Chapters.
- NCERT Solutions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम्
- Shemushi Sanskrit Class 10 Solutions Chapter 2 बुद्धिर्बलवती सदा
- Sanskrit Class 10 NCERT Solutions Chapter 3 व्यायामः सर्वदा पथ्यः
- Class 10 Sanskrit Solutions Chapter 4 शिशुलालनम्
- Class 10th Sanskrit Book Solutions Chapter 5 जननी तुल्यवत्सला
- 10th Class Sanskrit Book Solution Chapter 6 सुभाषितानि
- Shemushi Sanskrit Class 10 Solutions Chapter 7 सौहार्दं प्रकृतेः शोभा
- NCERT Class 10 Sanskrit Solutions Chapter 8 विचित्रः साक्षी
- Shemushi Class 10 Solutions Chapter 9 सूक्तयः
- Shemushi संस्कृत कक्षा 10 समाधान Chapter 10 भूकंपविभीषिका
- शेमुषी संस्कृत Class 10 Solutions Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्
- शेमुषी भाग 2 Solutions Chapter 12 अनयोक्त्यः
Abhyasvan Bhav Sanskrit Class 10 Solutions
Abhyasvan Bhav Sanskrit Class 10 Solutions अभ्यासवान् भव भाग 2
- Abhyasvan Bhav Class 10 Solutions Chapter 1 अपठितावबोधनम्
- Abhyasvan Bhav Class 10 Solutions Chapter 2 पत्रलेखनम्
- Abhyasvan Bhav Class 10 Solutions Chapter 3 अनुच्छेदलेखमन्
- Abhyasvan Bhav Class 10 Solutions Chapter 4 चित्रवर्णनम्
- Abhyasvan Bhav Class 10 Solutions Chapter 5 रचनानुवादः (वाक्यरचनाकौशलम्)
- Abhyasvan Bhav Class 10 Solutions Chapter 6 सन्धिः
- Abhyasvan Bhav Class 10 Solutions Chapter 7 समासा:
- Abhyasvan Bhav Class 10 Solutions Chapter 8 प्रत्यया:
- Abhyasvan Bhav Class 10 Solutions Chapter 9 अव्ययानि
- Abhyasvan Bhav Class 10 Solutions Chapter 10 समय:
- Abhyasvan Bhav Class 10 Solutions Chapter 11 वाच्यम्
- Abhyasvan Bhav Class 10 Solutions Chapter 12 अशुद्धिसंशोधना
- Abhyasvan Bhav Class 10 Solutions Chapter 13 मिश्रिताभ्यासः
- CBSE Class 10 Sanskrit आदर्शप्रश्नपत्रम् Solved
NCERT Class 10 Sanskrit Grammar Book Solutions
Sanskrit Class 10 Grammar | Sanskrit Grammar Book for Class 10 CBSE Pdf
खण्डः ‘क’ (अपठित-अवबोधनम्)
खण्डः ‘ख’ (रचनात्मक कार्यम्)
- सङ्केताधारितम् औपचारिकम् अनौपचारिकं च पत्रम्
- चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
- सरलवाक्यानां संस्कृतभाषायाम् अनुवाद:
खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)
Post a Comment
इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)