NCERT Solutions for Class 10 Sanskrit Grammar सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्

कक्षा 10 संस्कृत एनसीईआरटी समाधान
NCERT Solutions for Class 10 Sanskrit Grammar Question answer
Class 10 Sanskrit Grammar सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम् Question answer
Class 10 Sanskrit Grammar सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम् Questions and answers
Sanskrit Vyakaran Class 10 Solutions सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
अतिरिक्त-उदाहरणानि
1. अस्वस्थतायाः हेतोः दिनद्वयस्य अवकाशार्थम् प्रधानाचार्य प्रति लिखिते प्रार्थनापत्रे मञ्जूषायाः पदानि चित्वा रिक्तस्थानानि पूरयत-
(अस्वस्थ होने के कारण दो दिन के अवकाश के लिए प्रधानाचार्य को लिखे गए प्रार्थना-पत्र में मञ्जूषा से पद चुनकर खाली स्थान भरिए।)
परीक्षाभवनम्
आदरणीयाः (i) _______________।
विषय- अवकाशप्राप्तये निवेदनम्।
सविनयं (ii) ____________ अस्ति यत् अहं (iii) ____________ आक्रान्तः अस्मि। एतस्मात् कारणात् विद्यालयम् आगन्तुम् (iv) _______________ अस्मि। अतः मह्यम् (v) _______________ अवकाशं प्रदाय (vi) _______________ अनुगृह्णन्तु। एतयोः दिवसयोः अध्ययनस्य या (vii) _______________ भविष्यति ताम् (viii) _______________ यतिष्ये।
(ix) _______________
भवदीयः शिष्यः
क, ख, ग
तिथि: (x) _______
मञ्जूषा- दूरीकर्तुम्, हानिः, धन्यवादः, दिनद्वयस्य, प्रधानाचार्याः, असमर्थः, माम्, तीव्रज्वरेण, निवेदनम्, 20-8-20……….
उत्तराणि:
(i) प्रधानाचार्याः
(ii) निवेदनम्
(iii) तीव्रज्वरेण
(iv) असमर्थः
(v) दिनद्वयस्य
(vi) माम्
(vii) हानिः
(viii) दूरीकर्तुम्
(ix) धन्यवादः
2. विद्यालयस्य प्रधानाचार्यां प्रति लिखिते शुल्कक्षमाप्रार्थनापत्रे मञ्जूषायाः समुचितपदैः रिक्तस्थानानि पूरयत-
(विद्यालय की प्रधानाचार्या को लिखे गए शुल्क माफी प्रार्थना-पत्र में मञ्जूषा के समुचित पदों से खाली स्थान भरिए।)
परीक्षाभवनात्
आदरणीयाः (i) _______________
विषय- शुल्कक्षमापनार्थं निवेदनम्
(ii) _______________
(iii) _______________ निवेदनम् अस्ति यत् मम पिता एकस्मिन् सर्वकारविद्यालये (iv) _______________ अस्ति। तस्य मासिकं (v) _______________ द्विसहस्र रूप्यकाणि अस्ति। अस्माकं परिवारे (vi) _______________ सन्ति। अस्मिन् सीमिते वर्तने विद्यालयस्य (vii) _______________ अतीव कठिनम् अस्ति। कृपया तदर्थं (viii) _______________ प्रदाय (ix) _______________ माम् अनुगृह्णन्तु।
(x) _______________
भवदीया
आज्ञाकारिणी शिष्या
क, ख, ग
तिथि : 24-7-20……..
मञ्जूषा- सधन्यवादम्, भवत्यः, शिक्षाशुल्कप्रदानम्, वर्तनम्, लिपिकः, महोदयाः, प्रधानाचार्याः सदस्याः, सविनयम्, स्वीकृतिम्
उत्तराणि:
(i) प्रधानाचार्याः
(ii) महोदयाः
(iii) सविनयम्
(iv) लिपिकः
(v) वर्तनम्
(vi) सदस्याः
(vii) शिक्षाशुल्कप्रदानम्
(viii) स्वीकृतिम्
(ix) भवत्यः
(x) सधन्यवादम्
परीक्षापयोगिनी विविध पत्राणि
1. भवान् राकेशः। भवतः विद्यालयः छात्रान् शिक्षा-यात्रायै जोधपुरम् नेष्यति। पितुः आज्ञाप्राप्त्यर्थम् लिखिते पत्रे मञ्जूषापदानां सहायतया रिक्तस्थानपूर्तिं कुरुत।
(आप राकेश हैं। आपका विद्यालय छात्रों को शिक्षा-यात्रा के लिए जोधपुर ले जाएगा। पिता जी की आज्ञा प्राप्ति के लिए लिखे इस पत्र के रिक्त स्थानों को मंजूषा की सहायता से पूर्ण करें। You are Rakesh. Your school will take the students Jodhpur on an educational trip. Complete the letter written to your father to seek his permission by filling up the blanks with the words given in the box.)
8, संस्कृतिः (i) _______
दिनाङ्क: 3.8.20…………
आदरणीयाः (ii) _______।
सादरं (iii) _______।
भवताम् पत्रम् प्राप्तम् (iv) _______ च ज्ञाता। मम विद्यालयः शरदावकाशे छात्रान् (v) _______ जोधपुरम् नेष्यति। अहम् अपि एतत् (vi) _______ नगरं द्रष्टुम् इच्छामि । मह्यम् (vii) _______ पञ्चशतम् रूप्यकाणि प्रेषयन्तु
(viii) _______ शेषं कुशलम्। (ix) _______ मम प्रणामाः अनुजाय च स्नेहः।
(x) _______ पुत्रः
राकेशः
मञ्जूषा- यात्राव्ययार्थम्, भवताम्, पितृमहोदयाः, छात्रावासतः, भवन्तः, ऐतिहासिकम्, नमोनमः, अम्बायै, कुशलता, शिक्षा-यात्रायै।
उत्तराणि:
8, संस्कृतिः (i) छात्रावासतः
दिनाङ्कः 3.8.20…….
आदरणीयाः (ii) पितृमहोदयाः।
सादरं (iii) नमोनमः।
भवताम् पत्रम् प्राप्तम् (iv) कुशलता च ज्ञाता। मम विद्यालयः शरदावकाशे छात्रान् (v) शिक्षा-यात्रायै जोधपुरम् नेष्यति। अहम् अपि एतत् (vi) ऐतिहासिकम् नगरं द्रष्टुम् इच्छामि। मह्यम् (vii) यात्राव्ययार्थम् पञ्चशतम् रूप्यकाणि प्रेषयन्तु (viii) भवन्तः। शेषं कुशलम्। (ix) अम्बायै मम प्रणामाः अनुजाय च स्नेहः।
(x) भवताम् पुत्रः
राकेशः
2. भवतः नाम धर्मधरः आर्यः वर्तते। भवान् स्व मातुः स्वास्थ्य विषये स्वमातुलं अर्जुन देव आर्यम् एकं पत्रं लिखितुम् इच्छति। मञ्जूषायाः सहायतया तत् सम्पूर्य लिखतु भवान्।
(आपका नाम धर्मधर आर्य है। आप अपनी माता जी के स्वास्थ्य के विषय में अपने मामा अर्जुन देव आर्य को एक पत्र लिखना चाहते हैं। मंजूषा की सहायता से उसे पूर्ण करके आप लिखिए। Your name is Dharmdhar Arya. You want to write a letter to your maternal uncle, Arjun Dev Arya asking him about your mother’s health. With the help of words in box, complete this letter.)
परीक्षा भवनम्
देवानन्दः विज्ञानशाला
राजकोट (गुजरात)
दिनाङ्क : 20-01-20…
सेवायाम्
समादरणीयाः मातुल चरणाः (i) ____________।
सादरं प्रणामम्।
अत्र सर्वं कुशलं वर्तते। तत्रस्थानां सर्वेषां (ii) ____________ कुशलतां कामये।
मातुल! समाचारोऽयं यत् इदानीं (iii) ____________ अस्वस्थाः सन्ति। तस्याः हृदये शनैः-शनैः पीड़ा भवति। यस्याः (iv) ____________ योग्येन चिकित्सकेन भवति। सम्प्रति सा भवन्तम् अधिकं (v) ____________। यदि भवतां दृष्ट्या अन्यः कश्चिद् योग्यः (vi) ____________ भवेत् तर्हि अपि कथयतु भवान्। अहं तां तत्र नीत्वा उपचारं कारयिष्यामि। अधुना मातुः पाचनक्रिया अपि (vii) ____________ अभवत्। तस्याः भोजनस्य पाचनकार्यं तु (viii) ____________ एव न। अतः आगते समये पाचने सहायकं किञ्चिद् (ix) ____________ अपि भवान अत्र नयेत्। अहं भवताम् आभारी भविष्यामि। कृपया शीघ्रमेव आगच्छतु भवान्।
भवदीयः भागिनीसुतः
(x) ____________
मञ्जूषा- औषधिम्, अर्जुन देव आर्याः, चिकित्सा, दुर्बला, धर्मधर आर्यः, स्मरति, जनानां, भवति, मातृचरणाः, चिकित्सकः।
उत्तराणि:
परीक्षा भवनम्
देवानन्दः विज्ञानशाला
राजकोट (गुजरात)
दिनाङ्क : 20-01-20……
सेवायाम् समादरणीयाः मातुल चरणाः (i) अर्जुन देव आर्याः!
सादरं प्रणामम्।
अत्र सर्वं कुशलं वर्तते। तत्रस्थानां सर्वेषां (ii) जनानां कुशलतां कामये।
मातुल! समाचारोऽयं यत् इदानीं (iii) मातृचरणाः अस्वस्थाः सन्ति। तस्याः हृदये शनैः-शनैः पीड़ा भवति। यस्याः (iv) चिकित्सा योग्येन चिकित्सकेन भवति। सम्प्रति सा भवन्तम् अधिकं (v) स्मरति । यदि भवतां दृष्ट्यां अन्यः कश्चिद् योग्यः (vi) चिकित्सकः भवेत् तर्हि अपि कथयतु भवान्। अहं तां तत्र नीत्वा उपचारं कारयिष्यामि। अधुना मातुः पाचनक्रिया अपि (vii) दुर्बला अभवत्। तस्याः भोजनस्य पाचनकार्यं तु (viii) भवति एव न। अतः आगते समये पाचने सहायकं किञ्चिद् (ix) औषधिम् अपि भवान् अत्र नयेत्।
अहं भवताम् आभारी भविष्यामि। कृपया शीघ्रमेव आगच्छतु भवान्।
भवदीयः भागिनीसुतः
(x) धर्मधर आर्यः
3. शुल्कक्षमापनार्थं प्रधानाचार्य प्रति पत्रम्-
(शुल्क माफी के लिए प्रधानाचार्या को पत्र-Letter to the Principal for remission of fee)
सेवायाम्
प्रधानाचार्य-महोदयाः
केन्द्रीय विद्यालयः
आर. के. पुरम्, सैक्टर:-चतुर्थः
नव दिल्ली – 110022
विषयः-शुल्कक्षमापनार्थ (i) ____________
(ii) ____________ महोदयाः
सविनयं (iii) ____________ यत् अहं भवतः (iv) ____________ दशमकक्षायाः ‘स’ वर्गस्य (v) ____________ अस्मि। मम पिता (vi) ____________ विद्यालये द्वारपालः अस्ति। तस्य मासिकवेतनम् द्विसहस्ररूप्यकमात्रम् अस्ति। (vii) ____________ कुटुम्बे पञ्च सदस्याः सन्ति। अनेन वेतनेन कुटुम्बस्य निर्वाहः (viii) ____________भवति। अतः शुल्कक्षमापनार्थं प्रार्थये।
आक्षासे यत् मदीयाम् इमां (ix) ____________ स्वीकृत्य शुल्कक्षमापनद्वारा माम् (x) ____________ श्रीमन्तः।
धन्यवादाः।
भवतां विनीतः शिष्यः
सुरेन्द्रः
कक्षा 10
वर्ग: ‘ब’
दिनाङ्कः ____________
मञ्जूषा – निवेदनम्, उपकरिष्यन्ति, प्रार्थना, काठिन्येन, अस्माकं, एकस्मिन्, छात्रः, मान्यवराः, निवेदनमस्ति, विद्यालये।
उत्तराणि:
सेवायाम्
प्रधानाचार्य-महोदयाः
केन्द्रीय विद्यालयः
आर. के. पुरम्, सैक्टर:-चतुर्थः
नव दिल्ली – 110022
विषयः – शुल्कक्षमापनार्थं (i) निवेदनम्
(ii) मान्यवराः महोदयाः
सविनयं (iii) निवेदनमस्ति यत् अहं भवतः (iv) विद्यालये दशमकक्षायाः ‘स’ वर्गस्य (५) छात्रः अस्मि। मम पिता (vi) एकस्मिन् विद्यालये द्वारपालः अस्ति। तस्य मासिकवेतनम् द्विसहस्ररूप्यकमात्रम् अस्ति। (vii) अस्माकं कुटुम्बे पञ्च सदस्याः सन्ति। अनेन वेतनेन कुटुम्बस्य निर्वाहः (viii) काठिन्येन भवति। अतः शुल्कक्षमापनार्थं प्रार्थये। आक्षासे यत् मदीयाम् इमां (xi) प्रार्थनां स्वीकृत्य शुल्कक्षमापनद्वारा माम् (x) उपकरिष्यन्ति श्रीमन्तः।
धन्यवादाः।
भवतां विनीतः शिष्यः
सुरेन्द्रः
कक्षा 10
वर्ग: ‘ब’
दिनाङ्कः ____________
NCERT Solutions for Class 10 Sanskrit Shemushi: Detailed, Step-by-Step NCERT Solutions for Class 10 Sanskrit Shemushi शेमुषी भाग 2 Text Book Questions and Answers solved by Expert Teachers as per NCERT (CBSE) Book guidelines. Download Now.
Sanskrit Class 10 NCERT Solutions | Shemushi संस्कृत कक्षा 10 समाधान
Shemushi Sanskrit Class 10 Solutions
Here is the list of Class 10 Sanskrit Chapters.
- NCERT Solutions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम्
- Shemushi Sanskrit Class 10 Solutions Chapter 2 बुद्धिर्बलवती सदा
- Sanskrit Class 10 NCERT Solutions Chapter 3 व्यायामः सर्वदा पथ्यः
- Class 10 Sanskrit Solutions Chapter 4 शिशुलालनम्
- Class 10th Sanskrit Book Solutions Chapter 5 जननी तुल्यवत्सला
- 10th Class Sanskrit Book Solution Chapter 6 सुभाषितानि
- Shemushi Sanskrit Class 10 Solutions Chapter 7 सौहार्दं प्रकृतेः शोभा
- NCERT Class 10 Sanskrit Solutions Chapter 8 विचित्रः साक्षी
- Shemushi Class 10 Solutions Chapter 9 सूक्तयः
- Shemushi संस्कृत कक्षा 10 समाधान Chapter 10 भूकंपविभीषिका
- शेमुषी संस्कृत Class 10 Solutions Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्
- शेमुषी भाग 2 Solutions Chapter 12 अनयोक्त्यः
Abhyasvan Bhav Sanskrit Class 10 Solutions
Abhyasvan Bhav Sanskrit Class 10 Solutions अभ्यासवान् भव भाग 2
- Abhyasvan Bhav Class 10 Solutions Chapter 1 अपठितावबोधनम्
- Abhyasvan Bhav Class 10 Solutions Chapter 2 पत्रलेखनम्
- Abhyasvan Bhav Class 10 Solutions Chapter 3 अनुच्छेदलेखमन्
- Abhyasvan Bhav Class 10 Solutions Chapter 4 चित्रवर्णनम्
- Abhyasvan Bhav Class 10 Solutions Chapter 5 रचनानुवादः (वाक्यरचनाकौशलम्)
- Abhyasvan Bhav Class 10 Solutions Chapter 6 सन्धिः
- Abhyasvan Bhav Class 10 Solutions Chapter 7 समासा:
- Abhyasvan Bhav Class 10 Solutions Chapter 8 प्रत्यया:
- Abhyasvan Bhav Class 10 Solutions Chapter 9 अव्ययानि
- Abhyasvan Bhav Class 10 Solutions Chapter 10 समय:
- Abhyasvan Bhav Class 10 Solutions Chapter 11 वाच्यम्
- Abhyasvan Bhav Class 10 Solutions Chapter 12 अशुद्धिसंशोधना
- Abhyasvan Bhav Class 10 Solutions Chapter 13 मिश्रिताभ्यासः
- CBSE Class 10 Sanskrit आदर्शप्रश्नपत्रम् Solved
NCERT Class 10 Sanskrit Grammar Book Solutions
Sanskrit Class 10 Grammar | Sanskrit Grammar Book for Class 10 CBSE Pdf
खण्डः ‘क’ (अपठित-अवबोधनम्)
खण्डः ‘ख’ (रचनात्मक कार्यम्)
- सङ्केताधारितम् औपचारिकम् अनौपचारिकं च पत्रम्
- चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
- सरलवाक्यानां संस्कृतभाषायाम् अनुवाद:
खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)
Post a Comment
इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)