MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) कारक उपपद विभक्ति प्रयोगा: with Answers

MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) कारक उपपद विभक्ति प्रयोगा: with Answers 

MCQ Questions for Class9 Sanskrit  Chapter Grammar (व्याकरण) कारक उपपद विभक्ति प्रयोगा:

कारक उपपद विभक्ति प्रयोगा: Class 9 MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) कारक उपपद विभक्ति प्रयोगा: with Answers Pdf free download. MCQ Questions for Class 9 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided कारक उपपद विभक्ति प्रयोगा: Class 9 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 9 Sanskrit Chapter Grammar (व्याकरण) Quiz

Class 9 Sanskrit Chapter Grammar (व्याकरण) MCQ Online Test


You can refer to NCERT Solutions for Class 9 Sanskrit Chapter Grammar (व्याकरण) कारक उपपद विभक्ति प्रयोगा: to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

कारक उपपद विभक्ति प्रयोगा: Class 9 MCQ online test

कक्षा 9 वी के संस्कृत (व्याकरण) के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 9 वी संस्कृत (व्याकरण) अध्याय Grammar (व्याकरण) कारक उपपद विभक्ति प्रयोगा: के बहुविकल्पीय प्रश्न उत्तर सहित

Q1. अधोलिखितेभ्यः शुद्धं पदं चित्वा रिक्तस्थानानि पूरयत। (नीचे लिखे गए शब्दों में से उचित शब्द चुनकर रिक्त स्थानों की पूर्ति कीजिए।)
पश्य! पश्य! …………… परितः पुष्पाणि न सन्ति।
A.विद्यालयः
B.विद्यालयम्
C.विद्यालयस्य
D.विद्यालयेन
Ans: विद्यालयम्
Q2. सज्जनाः ………….. सह चलन्ति।
A.सज्जनैः
B.सज्जनान्
C.सज्जनानाम्
D.सज्जनात्
Ans: सज्जनैः
Q3. सः पाठनकाले …………….
A.कक्षायाः
B.कक्षायाम्
C.कक्षाम्
D.कक्षायै
Ans: कक्षायाः
Q4. कक्षायाम् …………….. परितः छात्राः अतिष्ठन्।
A.गुरुणा
B.गुरुम्
C.गुरोः
D.गुरौ
Ans: गुरुम्
Q5. सः पुरुषः ……………. बिभेति।
A.शत्रोः
B.शत्रुम्
C.शत्रवे
D.शत्रुणा
Ans: शत्रोः
Q6. …………………. पृष्ठतः कः?
A.ग्रामम्
B.ग्रामस्य
C.ग्रामाय
D.ग्रामात्
Ans: ग्रामस्य
Q7. सः …………….. निपुणः।
A.पठने
B.पठनाय
C.पठनेन
D.पठनस्य
Ans: पठने
Q8. सम्प्रति ………………….. परितः के?
A.मम
B.माम्
C.अहम्
D.मह्यम्
Ans: माम्
Q9. ………………. बहिः उद्यानम् वर्तते।
A.नगरस्य
B.नगरात्
C.नगरं
D.नगराय
Ans: नगरात्
Q10. अधुना ………………… नृत्यम् रोचते।
A.बालिकाम्
B.बालिकायै
C.बालिकायाम्
D.बालिके
Ans: बालिकायै
Q11. सः ………………. सह गच्छति।
A.बालिकायाः
B.बालिकया
C.बालिकाय
D.बालिकायै
Ans: बालिकया
Q12. सम्प्रति …………… विना न सफलता।
A.परिश्रमात्
B.परिश्रमस्य
C.परिश्रमे।
D.परिश्रमैः
Ans: परिश्रमात्
Q13. छात्राः कथयन्ति ……………….. नमः।
A.अध्यापकम्
B.अध्यापकाय
C.अध्यापकेन
D.अध्यापकस्य
Ans: अध्यापकाय
Q14. अध्यापकः ………………. पुस्तकम् ददाति।
A.छात्राय
B.छात्रम्
C.छात्रेण
D.छात्रात्
Ans: छात्राय
Q15. माता ………………. क्रुप्यति।
A.पुत्राय
B.पुत्रम्
C.पुत्रेण
D.पुत्रस्य
Ans: पुत्राय
Q16. बालकः ……………… बिभेति।
A.सिंहात्
B.सिंहस्य
C.सिंहम्
D.सिंहेन
Ans: सिंहात्
Q17. छात्राः …………… सह भ्रमणाय गच्छन्ति।
A.गुरोः
B.गुरुणा
C.गुरुम्
D.गुरवे
Ans: गुरुणा
Q18. तस्यै ……………… पठनम् रोचते।
A.छात्रायै
B.छात्रस्य
C.छात्रायाः
D.छात्रायाम्
Ans: छात्रायै
Q19. सीता …………… सह वनम् अगच्छत्।
A.रामस्य
B.रामेण
C.रामाय
D.रामम्
Ans: रामेण
Q20. सम्भवतः अद्य …………… मोदकम् न रोचते।
A.मम
B.मह्यम्
C.मत्
D.माम्
Ans: मह्यम्

MCQ Questions for Class 9 Sanskrit Shemushi Bhag 1 शेमुषी भाग-1

MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 1 भारतीवसन्तगीतिः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 2 स्वर्णकाकः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 3 गोदोहनम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 4 कल्पतरूः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 5 सूक्तिमौक्तिकम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 6 भ्रान्तो बालः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 7 प्रत्यभिज्ञानम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 8 लौहतुला
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 9 सिकतासेतुः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 10 जटायोः शौर्यम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 11 पर्यावरणम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 12 वाडमनःप्राणस्वरूपम्

MCQ Questions for Class 9 Sanskrit Grammar with Answers व्याकरण

MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) अपठित-अवबोधनम्
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सन्धिः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) शब्दरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) धातुरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) कारक उपपद विभक्ति प्रयोगा:
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) प्रत्ययाः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सङ्ख्या




कक्षा 9 के बहुविकल्पीय प्रश्न उत्तर

MCQ QUESTIONS FOR CLASS 9 HINDI
कक्षा 9 हिंदी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 ENGLISH
कक्षा 9 अंग्रेजी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SANSKRIT
कक्षा 9 संस्कृत के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 MATHS
कक्षा 9 गणित के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SCIENCE
कक्षा 9 विज्ञान के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SOCIAL SCIENCE
कक्षा 9 सामाजिक विज्ञान के बहुविकल्पीय प्रश्न उत्तर


Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post