MCQ Questions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम् with Answers

MCQ Questions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम् with Answers 

MCQ Questions for Class10 Sanskrit Chapter 1 शुचिपर्यावरणम्

शुचिपर्यावरणम् Class 10 Sanskrit MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम् with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided शुचिपर्यावरणम् Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 10 Sanskrit Chapter 1 Quiz

Class 10 Sanskrit Chapter 1 MCQ Online Test


You can refer to NCERT Solutions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम् to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

शुचिपर्यावरणम् Class 10 Sanskrit MCQ online test

कक्षा 10 वी के संस्कृत के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 10 वी संस्कृत अध्याय 1 शुचिपर्यावरणम् के बहुविकल्पीय प्रश्न उत्तर सहित

Q1.

अधोलिखितश्लोकान् पठित्वा निर्देशानुसार प्रश्नान् उत्तरत

दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्।
शुचि-पर्यावरणम्॥
महानगरमध्ये चलदनिशं कालायसचक्रम्।
मनः शोषयत् तनुः पेषयद् भ्रमति सदा वक्रम्॥
दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम्।

Question -
‘अहर्निशम्’ इति पदस्य पर्यायपदम् किम्?

A.अनिशं
B.दनिशं
C.चलदनिशं
D.निशम्
Ans: अनिशं
Q2. ‘दशनैः’ इति पदस्य विशेषणपदं किम्?
A.दुर्दान्त
B.दुर्दान्तैः
C.दान्तैः
D.रमुना
Ans: दुर्दान्तैः
Q3. ‘सुकरम्’ इति पदस्य विपरीतार्थकम् पदं किम्?
A.शरणम्
B.दुर्वहम्
C.दुर्व
D.शुचि
Ans: दुर्वहम्
Q4. ‘भ्रमति’ इति क्रियापदस्य कर्तृपदम् किम्?
A.वक्रम्
B.मनः
C.तनुः
D.कालायसचक्रम
Ans: कालायसचक्रम
Q5.

कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम्।
वाष्पयानमाला संधावति वितरन्ती ध्वानम्॥
यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम्॥

Question -
‘कज्जलमलिनं’ इति पदस्य विशेष्यपदं किम्?

A.यानम्
B.धूमं
C.ध्वानम्
D.शकटीयानम्
Ans: धूमं
Q6. ‘ग्रहणाति’ इति पदस्य विपरीतार्थकम् पदं किम्?
A.वितरन्ती
B.मुञ्चति
C.ध्वानम्
D.संसरणम्
Ans: मुञ्चति
Q7. ‘पङक्तिः इत्यर्थे किम् पदं प्रयुक्तम्?
A.माला
B.अनन्ताः
C.पङ्क्ताः
D.ध्वानम्
Ans: माला
Q8. ‘शतशकटीयानम्-धूमं मुञ्चति।’ रिक्तपूर्तिः क्रियताम्
A.कज्जल
B.मलिनं
C.ध्वानम्
D.कज्जलमलिनम्
Ans: कज्जलमलिनम्
Q9.

कञ्चित् कालं नय मामस्मान्नगराद् बहुदूरम्।
प्रपश्यामि ग्रामान्ते निर्झर-नदी-पयःपूरम्॥
एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम्।

Question -
‘कान्तारे’ इति पदस्य विशेषणपदं किम्?

A.एकान्ते
B.ग्राम
C.ग्रामान्तरे
D.क्षणमपि
Ans: एकान्ते
Q10. ‘जलं’ इत्यर्थे किम् पदं प्रयुक्तम्?
A.कालं
B.नय
C.पयः
D.पूरम्
Ans: पयः
Q11. श्लोकस्य प्रथमे पंक्तौ क्रियापदम् किम्?
A.किञ्चित्
B.कालं
C.माम्
D.नय
Ans: नय
Q12. कविः एकान्ते कान्तारे सञ्चरणम् कर्तुम्। रिक्तपूर्तिः कुरुत
A.इच्छामि
B.स्यात्
C.इच्छति
D.ऐच्छन्।
Ans: इच्छति
Q13.

प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टाः।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा॥
मानवाय जीवनं कामये नो जीवन्मरणम्।

Question -
‘भवन्तु’ इति क्रियापदस्य कर्तृपदं किम्?

A.प्रस्तरतले
B.पिष्टा
C.लतातरुगुल्माः
D.लता
Ans: लतातरुगुल्माः
Q14. ‘प्रकृत्याम्’ इति पदस्य समानार्थकपदं किम्?
A.निसर्गे
B.प्रस्तरतले
C.पाषाणी
D.सभ्यता
Ans: निसर्गे
Q15. ‘जीवनं’ इति पदस्य विपरीतार्थकम् पदं किम्?
A.पिष्टाः
B.समाविष्टा
C.मरणम्
D.स्यात्
Ans: मरणम्
Q16. ‘पाषाणी सभ्यता – समाविष्टा न स्यात्।’ रिक्तपूर्तिः कुरुत
A.प्रस्तरतले
B.संसारे
C.निसर्ग
D.ग्रामे
Ans: निसर्ग
Q17.

रेखांकितपदानाम् प्रसङ्गानुसारम् शुद्धम् अर्थ चित्वा लिखत

Question -
पाषाणी सभ्यता निसर्गे समाविष्टा न स्यात्।

A.प्रकृतिः
B.धरातलं
C.नीरसता
D.प्रकृत्याम्
Ans: प्रकृत्याम्
Q18. अत्र जीवितं दुर्वहम् जातम्।
A.दुष्करम्
B.सुखकरं
C.सुकरं
D.दु:खद
Ans: दुष्करम्
Q19. महानगरमध्ये अनिशं कालायसचक्रम् चलति।
A.निशायाम्
B.दिवा
C.अहर्निशम्
D.निशम्य
Ans: अहर्निशम्
Q20. तनुः पेषयद् सदा वक्रम् भ्रमति।
A.पुत्रः
B.जीव:
C.पुत्रं
D.शरीरम्
Ans: शरीरम्

MCQ Questions for Class 10 Sanskrit



6 Comments

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post