NCERT Solutions | Class 8 Sanskrit Grammar शब्द-रूपाणि

NCERT Solutions | Class 8 Sanskrit Grammar | शब्द-रूपाणि 

NCERT Solutions for Class 8 Sanskrit Grammar शब्द-रूपाणि

CBSE Solutions | Sanskrit Class 8

Check the below NCERT Solutions for Class 8 Sanskrit Grammar शब्द-रूपाणि Pdf free download. NCERT Solutions Class 8 Sanskrit Grammar were prepared based on the latest exam pattern. We have Provided शब्द-रूपाणि Class 8 Sanskrit NCERT Solutions to help students understand the concept very well.

NCERT | Class 8 Sanskrit

NCERT Solutions Class 8 Sanskrit Grammar
Book: National Council of Educational Research and Training (NCERT)
Board: Central Board of Secondary Education (CBSE)
Class: 8th
Subject: Sanskrit Grammar
Chapter:
Chapters Name: शब्द-रूपाणि
Medium: Hindi

शब्द-रूपाणि | Class 8 Sanskrit | NCERT Books Solutions

You can refer to MCQ Questions for Class 8 Sanskrit  शब्द-रूपाणि to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

Sanskrit Vyakaran Class 8 Solutions शब्द-रूपाणि

(i) अजन्त-शब्दाः
अकारान्त, पुंल्लिङ्ग-शब्दः

विद्यालय (पाठशाला)

Class 8 Sanskrit Grammar Book Solutions शब्द-रूपाणि 1
समान शब्द – छात्र, अध्यापक, पुस्तकालय, तडाग आदि। छात्र शब्द का रूप तृतीया विभक्ति एकवचन में छात्रेण तथा षष्ठी विभक्ति बहुवचन में छात्राणाम् होता है ऋ, र्, ष् के परे न् को ण् हो जाता है।

देव (देवता)

Class 8 Sanskrit Grammar Book Solutions शब्द-रूपाणि 2
राम, अश्व, शिव, नर आदि के रूप देव के समान चलते हैं। यहाँ भी रामेण, रामाणाम्, नरेण, नराणाम् रूप होते हैं, पदान्त न् को ण् नहीं होता जैसे नरान्, रामान्, छात्रान् आदि।

अकारान्त, नपुंसकलिङ्ग-शब्दः
फल

Class 8 Sanskrit Grammar Book Solutions शब्द-रूपाणि 3
शेष विभक्तियों के रूप ‘देव’ की भाँति ही होंगे। पत्र, पुस्तक आदि अकारान्त नपुंसकलिङ्ग शब्दों के रूप फल के समान चलते हैं। पत्र, मित्र के रूपों में बहुवचन में पत्राणि, मित्राणि रूप बनते हैं।

आकारान्त, स्त्रीलिङ्ग-शब्दः
लता (बेल)

Class 8 Sanskrit Grammar Book Solutions शब्द-रूपाणि 4
अम्बा, राधा आदि आकारान्त स्त्रीलिङ्ग शब्दों के रूप लता के समान चलते हैं। प्रिया की षष्ठी विभक्ति बहुवचन में प्रियाणाम् रूप बनता है।

इकारान्त, पुँल्लिङ्ग-शब्दः
मुनि (मुनि, साधु)

Class 8 Sanskrit Grammar Book Solutions शब्द-रूपाणि 5
समान शब्द – ऋषि, महर्षि, वाल्मीकि, कवि आदि। ऋषि शब्द का रूप तृतीया विभक्ति एकवचन तथा षष्ठी विभक्ति बहुवचन में क्रमशः ऋषिणा तथा ऋषीणाम् होता है। इसी प्रकार महर्षि शब्द के रूप तृतीया विभक्ति एकवचन तथा षष्ठी विभक्ति बहुवचन में क्रमशः महर्षिणा तथा महर्षीणाम् होते हैं।

इकारान्त, नपुंसकलिङ्ग-शब्दः
वारि (जल)

Class 8 Sanskrit Grammar Book Solutions शब्द-रूपाणि 6

इकारान्त, स्त्रीलिङ्ग-शब्दः
मति (बुद्धि)

Class 8 Sanskrit Grammar Book Solutions शब्द-रूपाणि 7
बुद्धि, गति, रति, शक्ति, प्रीति आदि इकारान्त स्त्रीलिङ्ग शब्दों के रूप मति के समान चलते हैं।

गति (चाल)

Class 8 Sanskrit Grammar Book Solutions शब्द-रूपाणि 8

शक्ति

Class 8 Sanskrit Grammar Book Solutions शब्द-रूपाणि 9
समान शब्द – बुद्धि, वृद्धि इत्यादि।

ईकारान्त, स्त्रीलिङ्ग-शब्दः
नदी

Class 8 Sanskrit Grammar Book Solutions शब्द-रूपाणि 10
जननी, भगिनी, देवी, काली आदि ईकारान्त स्त्रीलिङ्ग शब्दों के रूप नदी के समान चलते हैं।

भगिनी (बहन)

Class 8 Sanskrit Grammar Book Solutions शब्द-रूपाणि 11

उकारान्त, पुँल्लिङ्ग-शब्दः
साधु

Class 8 Sanskrit Grammar Book Solutions शब्द-रूपाणि 12
भानु, गुरु, रिपु आदि उकारान्त पुंल्लिङ्ग के रूप साधु के समान चलते हैं।

अन्ये उकारान्ताः पुं. शब्दाः
रघु, गुरु के रूप साधु (उकारान्त पुंल्लिङ्ग) के समान बनते हैं, केवल तृतीया, एकवचन तथा षष्ठी बहुवचन में न के स्थान पर ण हो जाता है। जैसे- रघुणा, रघूणाम्, गुरुणा, गुरूणाम्।

उकारान्त, स्त्रीलिङ्ग-शब्दः
धेनु

Class 8 Sanskrit Grammar Book Solutions शब्द-रूपाणि 13

उकारान्त, नपुंसकलिङ्ग-शब्दः
मधु

Class 8 Sanskrit Grammar Book Solutions शब्द-रूपाणि 14
Class 8 Sanskrit Grammar Book Solutions शब्द-रूपाणि 15

ऋकारान्त, पुँल्लिङ्ग-शब्दः
पितृ

Class 8 Sanskrit Grammar Book Solutions शब्द-रूपाणि 16

कर्तृ

Class 8 Sanskrit Grammar Book Solutions शब्द-रूपाणि 17

ऋकारान्त, स्त्रीलिङ्ग-शब्दः
मातृ

Class 8 Sanskrit Grammar Book Solutions शब्द-रूपाणि 18
शेष रूप पितृ के समान होंगे।

(ii) व्यञ्जनान्त (हलन्त)-शब्दाः
आत्मन् (आत्मा), पुंल्लिङ्गः

Class 8 Sanskrit Grammar Book Solutions शब्द-रूपाणि 19

मनस् (मन), नपुंसकलिङ्गः

Class 8 Sanskrit Grammar Book Solutions शब्द-रूपाणि 20
समान शब्द – वचस्, तपस्, रजस आदि।

तकारान्त, पुंल्लिङ्ग-शब्दः
भवत्

Class 8 Sanskrit Grammar Book Solutions शब्द-रूपाणि 21

शब्दरूपों व सर्वनाम रूपों का प्रायोगिक ज्ञान

शब्दरूप- पितृ, कर्तृ, मति, गति, नदी, भगिनी, वारि तथा मधु।

1. पितृ के रूपों का प्रयोग
कर्ता – सः मम पिता अस्ति। मम पितरौ गृहं गच्छतः।
कर्म – ईश्वरम् पितरं जानीहि। सः पितरौ उपगच्छति।
करण – सा पित्रा साकं गच्छति। अहं पितृभ्यां सह गच्छामि।
सम्प्रदान – पित्रे भोजनम् आनय। त्वं पितृभ्यां भोजनं देहि।
अपादान – सः पितुः धर्मं शृणोति। आवां पितृभ्यां धनं प्राप्स्यावः।
सम्बन्ध – पितुः आज्ञां पालय। त्वं पित्रोः अनुज्ञां न प्राप्तवान्।
अधिकरण – त्वं पितरि साधुः असि। मम पित्रोः विश्वासः अस्ति।
सम्बोधन – हे पितः, मम रक्षां कुरु। हे पितरौ, मम रक्षां कुरुतम्।

2. कर्तृ के रूपों का प्रयोग
प्रथमा – ईश्वरः संसारस्य कर्ता अस्ति।
द्वितीया – सः कर्तारम् प्रार्थयति।
तृतीया – एतत् कार्यं कर्ता कृतम्।
चतुर्थी – कत्रे किमपि कठिनं नास्ति।
पञ्चमी – सः कर्तुः वरं याचते।
षष्ठी – कर्तुः निवासः तु हृदये अस्ति।
सप्तमी – जगतः कर्तरि मम निष्ठा अस्ति।
सम्बोधन – हे कर्तः, आशिषं देहि।

3. मति के रूपों का प्रयोग
प्रथमा – एषा मम मतिः अस्ति।
द्वितीया – अहं तव मतिं न जानामि।
तृतीया – मम मत्या स्वमतिं मेलय।
चतुर्थी – मातुः मत्यै सा पाकशालां गच्छति।
पञ्चमी – मातुः मत्याः मम मतिः भिन्ना अस्ति।
षष्ठी – तस्य मत्याः कः उपयोगः अस्ति?
सप्तमी – मम मत्यां सः मूर्खः अस्ति।
सम्बोधनम् – हे मते ! त्वं सदा मम सहाया असि।

4. गति के रूपों का प्रयोग
प्रथमा – रथस्य गतिः तीव्रा अस्ति।
द्वितीया – यानस्य गतिं पश्य।
तृतीया – सः तीव्रगत्या यानं चालयति।
चतुर्थी – याने गत्यै तैलं देहि।
पञ्चमी – वायोः गत्याः दूरे तिष्ठ।
षष्ठी – अहं तव गतेः प्रशंसां करोमि।
सप्तमी – मम तु गत्यां विश्वासः अस्ति।
सम्बोधन – हे गते, मां प्रगतिपथं नय।

5. नदी के रूपों का प्रयोग
प्रथमा – इयं गङ्गा नदी अस्ति।
द्वितीया – त्वं नदीं गत्वा स्नानं कुरु।
तृतीया – नद्या वातावरणं शीतलं भवति।
चतुर्थी – नद्यै अर्घ्यम् अर्पय।
पञ्चमी – नद्याः जलं लभन्ते जनाः।
षष्ठी – सरस्वत्याः नद्याः जलं मधुरम् अस्ति।
सप्तमी – अहं नद्यां स्नानं करिष्यामि।
सम्बोधन – हे नदि! त्वं पवित्रा असि।

6. भगिनी के रूपों का प्रयोग
प्रथमा – रमा मम भगिनी अस्ति।
द्वितीया – सा भगिनीं पश्यति।
तृतीया – भगिन्या सह भ्राता अपि गतः।
चतुर्थी – भगिन्यै मिष्ठान्नम् आनय।
पञ्चमी – अहं भगिन्याः पाठे पठामि।
षष्ठी – त्वं भगिन्याः सम्मानं कुरु।
अधिकरण – असौ भगिन्यां साधुः अस्ति।
सम्बोधन – हे भगिनि ! मयि निजकृपां विकिर।

7. वारि के रूपों का प्रयोग
प्रथमा – इदं वारि मधुरम् अस्ति।
द्वितीया – सः स्वादु वारि पिबति।
तृतीया – सः वारिणा ओषधं स्वीकरोति।
चतुर्थी – सः वारिणे मम गृहम् आगतः।
पञ्चमी – अहं वारिणः मलं परिहरामि।
षष्ठी – वारिणः गुणान् वर्णय।
सप्तमी – वारिणि बहूनि तत्त्वानि सन्ति।
सम्बोधन – हे वारे! त्वमेव संसारस्य जीवनम् असि।

8. मधु के रूपों का प्रयोग
प्रथमा – इदं शुद्धं मधु अस्ति।
द्वितीया – त्वं शुद्धं मधु आनय।
तृतीया – सः मधुना ओषधं सेवते।
चतुर्थी – सः मधुने मित्रं प्रार्थयति।
पञ्चमी – त्वं मधुनः मलं वारय।
षष्ठी – अहं मधुनः गुणान् जानामि।
सप्तमी – मम मधुनि शुद्धता नास्ति।
सम्बोधन – हे मधो, त्वं सर्वगुणसम्पन्नम् अस्ति।

बहुविकल्पीय प्रश्नाः

प्रश्न 1.

अधोलिखिते वाक्ये रिक्तस्थाने किं पदं भविष्यति?
__________ जलं शुद्धं, पवित्रं च भवति। (गङ्गा)
(क) गङ्गा
(ख) गङ्गायाः
(ग) गङ्गा
(घ) गङ्गया

उत्तराणि:

(ख) गङ्गायाः

प्रश्न 2.

रेखाङ्कितपदे ‘मति’ शब्दे का विभक्तिः?
मम मत्यां रामः पुरुषोत्तमः अस्ति।
(क) द्वितीया विभक्तिः
(ख) सप्तमी विभक्तिः
(ग) तृतीया विभक्तिः
(घ) षष्ठी विभक्तिः

उत्तराणि:

(ख) सप्तमी

प्रश्न 3.

रेखाङ्कितपदे का विभक्तिः किं च वचनं?
जनाः नद्यां स्नानं कुर्वन्ति।
(क) द्वितीया, एकवचन
(ख) सप्तमी, बहुवचन
(ग) सप्तमी, एकवचन
(घ) द्वितीया, बहुवचन

उत्तराणि:

(ग) सप्तमी, एकवचन

प्रश्न 4.

अधोलिखिते वाक्ये रिक्तस्थाने किं पदं भविष्यति?
__________ सह पुत्रः आपणं गच्छति।
(क) पितुः
(ख) पितरम्
(ग) पित्रे
(घ) पित्रा

उत्तराणि:

(घ) पित्रा

प्रश्न 5.

कोष्ठके प्रदत्तशब्दस्य समुचितरूपेण रिक्तस्थानानि पूरयत-
__________ मिष्ठान्नम् यच्छ।
(क) भगिन्या
(ख) भगिन्याः
(ग) भगिनीं
(घ) भगिन्यै

उत्तराणि:

(घ) भगिन्यै

प्रश्न 6.

कोष्ठके प्रदतशब्दे उचितविभक्तिं प्रयुज्य वाक्यपूर्तिः क्रियताम्-
__________ त्रीणि वचनानि भवन्ति। (संस्कृतभाषा)
(क) संस्कृतभाषां
(ख) संस्कृतभाषया
(ग) संस्कृतभाषायाम्
(घ) संस्कृतभाषायाः

उत्तराणि:

(ग) संस्कृतभाषायाम्

प्रश्न 7.

समुचितरूपेण रिक्तस्थानं पूरयत-
नरः __________ पूतं समाचरेत्।
(क) मनसि
(ख) मनसा
(ग) मनः
(घ) मनसः

उत्तराणि:

(ख) मनसा

प्रश्न 8.

निम्नलिखिते वाक्ये रिक्तस्थाने किं पदं भविष्यति?
सभायाम् __________ प्रवचनानि भविष्यन्ति।
(क) विद्वांसः
(ख) विद्वान्
(ग) विदुषाम्
(घ) विद्वासौ

उत्तराणि:

(ग) विदुषाम्

प्रश्न 9.

निम्नलिखिते वाक्ये ‘भवत्’ इति पदस्य कि रूपं भविष्यति?
विक्रमः __________ पुस्तकानि ददाति।
(क) भवते
(ख) भवताम्
(ग) भवतः
(घ) भवन्तः

उत्तराणि:

(क) भवते

प्रश्न 10.

रेखांकिते पदे का विभक्तिः कि चं वचनं?
प्रजाः राज्ञि विश्वासं कुर्वन्ति।
(क) षष्ठी, एकवचन
(ख) राज्ञि
(ग) सप्तमी, एकवचन
(घ) सप्तमी, बहुवचन

उत्तराणि:

(ग) सप्तमी, एकवचन

प्रश्न 11.

प्रकोष्ठे प्रदत्तशब्दस्य समुचितरूपेण रिक्तस्थानं पूरयत-
__________ पुत्रः भीष्मः आसीत्।
(क) गङ्गायाः
(ख) गङ्गायाम्
(ग) गङ्गा
(घ) गङ्गाः

उत्तराणि:

(क) गङ्गायाः

प्रश्न 12.

अधोलिखिते वाक्ये किं पदं भविष्यति।
पुस्तकालये अनेकानि __________ सन्ति।
(क) समाचारपत्रं
(ख) समाचारपत्रः
(ग) समाचारपत्राणि
(घ) समाचारपत्रे

उत्तराणि:

(ग) समाचारपत्राणि

NCERT Class 8 Sanskrit

Class 8 Sanskrit Grammar Chapters | Sanskrit Class 8

NCERT Solutions of Class 8 Sanskrit रुचिरा भाग 3 | Sanskrit Class 8 NCERT Solutions

Class 8th Sanskrit Solution | NCERT Solutions for Class 8 Sanskrit Pdf Download

NCERT Class 8 Sanskrit Grammar Book Solutions

CBSE Class 8th Sanskrit व्याकरण भागः

CBSE Class 8th Sanskrit रचना भागः

NCERT Solutions for Class 12 All Subjects NCERT Solutions for Class 10 All Subjects
NCERT Solutions for Class 11 All Subjects NCERT Solutions for Class 9 All Subjects

NCERT SOLUTIONS

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post