NCERT Solutions | Class 6 Sanskrit Ruchira Chapter 11 | पुष्पोत्सवः

CBSE Solutions | Sanskrit Class 6
Check the below NCERT Solutions for Class 6 Sanskrit Ruchira Chapter 11 पुष्पोत्सवः Pdf free download. NCERT Solutions Class 6 Sanskrit Ruchira were prepared based on the latest exam pattern. We have Provided पुष्पोत्सवः Class 6 Sanskrit NCERT Solutions to help students understand the concept very well.
NCERT | Class 6 Sanskrit
Book: | National Council of Educational Research and Training (NCERT) |
---|---|
Board: | Central Board of Secondary Education (CBSE) |
Class: | 6th |
Subject: | Sanskrit Ruchira |
Chapter: | 11 |
Chapters Name: | पुष्पोत्सवः |
Medium: | Hindi |
पुष्पोत्सवः | Class 6 Sanskrit | NCERT Books Solutions
अभ्यासः
प्रश्न 1.
वचनानुसारं रिक्तस्थानानि पूरयत- (वचनानुसार रिक्त स्थान भरिए- Fill in the blanks according to number.)
उत्तर:

प्रश्न 2.
कोष्ठकेषु प्रदत्तशब्देषु समुचितपदं चित्वा रिक्तस्थानानि पूरयत- (कोष्ठकों में दिए गए शब्दों में उचित पद चुनकर रिक्त स्थान भरिए- Fill in the blanks by using the appropriate words given in brackets.)(क) …………….बहवः उत्सवाः भवन्ति। (भारतम्/भारते)
(ख) ………………. मीनाः वसन्ति। (सरोवरे/सरोवरात्)
(ग) जनाः ……………. पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)
(घ) खगाः ……………. निवसन्ति। (नीडानि/नीडेषु) ङ्के
(ड) छात्राः …….. प्रयोग कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)
(च) ……………. पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)
उत्तर:
(क) भारते(ख) सरोवरे
(ग) मंदिरे
(घ) नीडेषु
(ङ) प्रयोगशालायाम्
(च) उद्याने
प्रश्न 3.
अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत- (निम्नलिखित पदों के आधार पर सार्थक वाक्य बनाइए- Frame meaningful sentences on the basis of words given below.)
उत्तर:
– वानराः वृक्षेषु कूर्दन्ति।– सिंहाः वनेषु गर्जन्ति।
– मयूराः उद्याने नृत्यन्ति।
– मत्स्याः जले तरन्ति।
– खगाः आकाशे उत्पतन्ति।
प्रश्न 4.
प्रश्नानाम् उत्तराणि लिखत- (प्रश्नों के उत्तर लिखिए- Answer the questions.)(क) जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति?
(ख) पुष्पोत्सवस्य आयोजन कदा भवति?
(ग) अस्माकं भारतदेशः कीदृशः अस्ति?
(घ) पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति?
(ङ) मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधिस्थलञ्च अस्ति?
उत्तर:
(क) जनाः पुष्प व्यजनानि योगमाया मन्दिरे बख्तियारकाकी इति अस्य समाधिस्थले अर्पयन्ति।(ख) पुष्पोत्सवस्य आयोजन ऑक्टोबर्मासे भवति।
(ग) अस्माकं भारतदेश: उत्सवप्रियः अस्ति।
(घ) पुष्पोत्सवः ‘फूल वालों की सैर’ इति नाम्ना प्रसिद्धः अस्ति।
(ङ) मेहरौलीक्षेत्रे योगमायाः मन्दिरम् बख्तियारकाकी इति अस्य समाधिस्थलम् च अस्ति।
प्रश्न 5.
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत- (कोष्ठक में दिए गए शब्दों में उचित विभक्ति लगाकर वाक्य पूरे कीजिए- Complete the sentences by using appropriate case form in the words given in brackets.)यथा-सरोवरे मीनाः सन्ति। (सरोवर)
(क) ……………… कच्छपाः भ्रमन्ति। (तडाग)
(ख) …………. सैनिकाः सन्ति। (शिविर)
(ग) यानानि ……………….धावन्ति। (राजमार्ग)
(घ) रत्नानि सन्ति। (धरा)
(ङ) बालाः …………….. क्रीडन्ति। (क्रीडाक्षेत्र)
उत्तर:
(क) तडागे(ख) शिविरे
(ग) राजमार्गे
(घ) धरायाम्
(ङ) क्रीडाक्षेत्रे।
प्रश्न 6.
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- (चुनकर रिक्त स्थान भरिए- Fill in the blanks by picking out words from the box.)पुष्पेषु गङ्गायाम् विद्यालये वृक्षयोः उद्यानेषु ।
(क) वयं ………….पठामः।
(ख) जनाः …………. भ्रमन्ति।
(ग) ……………. नौकाः सन्ति। भ्रमरा: गुञ्जन्ति।
(ङ) फलानि पक्वानि सन्ति।
उत्तर:
(क) विद्यालये(ख) उद्यानेषु
(ग) गङ्गायाम्
(घ) पुष्पेषु
(ङ) वृक्षयोः।
Class 6th Sanskrit Chapter 11 पुष्पोत्सवः Additional Important Questions and Answers
प्रश्न 1.
अधोदत्तं गद्यांशं पठत प्रश्नान् च उत्तरत। (निम्नलिखित गद्यांश पढ़िए और प्रश्नों के उत्तर दीजिए। Read the extract given below and answer the questions.)देहल्याः मेहरौलीक्षेत्रे ऑक्टोबर्मासे अस्य आयोजनम् भवति। अस्मिन् अवसरे तत्र बहुविधानि पुष्पाणि दृश्यन्ते। परं प्रमुखम् आकर्षणं तु अस्ति पुष्पनिर्मितानि व्यजनानि।
I. एकमदेन उत्तरत
(क) पुष्पोत्सवस्य आयोजनं कदा भवति? ……………….
(ख) अस्मिन् अवसरे बहुविधानि कानि दृश्यन्ते? ……………….
II. पूर्णवाक्येन उत्तरत-
(क) पुष्पोत्सवस्य आयोजनं कुत्र भवति? ……………….
(ख) अत्र प्रमुखम् आकर्षणम् किम्? ……………….
III. भाषिक – कार्यम्
1. यथानिर्देशम् रिक्तस्थानपूर्तिं कुरुत
2. विलोमपदं चित्वा लिखत- अत्र
3. परस्परमेलनं कृत्वा लिखत।
(क) अस्मिन् — आकर्षणम्
(ख) बहुविधानि — व्यजनानि
(ग) प्रमुखम् — पुष्पाणि
(घ) पुष्पनिर्मितानि — अवसरे
उत्तर:
I.(क) ऑक्टोबर्मासे
(ख) पुष्पाणि
II.
(क) पुष्पोत्सवस्य आयोजनं देहल्याः मेहरौलीक्षेत्रे भवति।
(ख) अत्र प्रमुखम् आकर्षणम् अस्ति पुष्पनिर्मितानि व्यजनानि।
III.
2. तत्र
3. (क) अस्मिन् – अवसरे
(ख) बहुविधानि – पुष्पाणि
(ग) प्रमुखम् – आकर्षणम्
(घ) पुष्पनिर्मितानि – व्यजनानि
प्रश्न 2.
मञ्जूषायाः सहायतया गद्यांशं पूरयत। (मञ्जूषा की सहायता से गद्यांश पूरा कीजिए। Complete the extract with help from the box.)क्रीडाः, जनान्, उत्सवः, प्रचलति, दिवसेषु
अयम्
(i) …………. दिवसत्रयम् यावत् प्रचलति। एतेषु
(ii) पतङ्गानाम् उड्डयनम् , विविधाः
(iii) …………. मल्लयुद्धम् चापि
(iv) …………. विगतेभ्यः द्विशतवर्षेभ्यः पुष्पोत्सवः
(v) …………. आनन्दयति।
उत्तर:
(i) उत्सवः(ii) दिवसेषु
(iii) क्रीडाः
(iv) प्रचलति
(v) जनान्।
प्रश्न 3.
कोष्ठकदत्तशब्दे उचितां विभक्ति प्रयोज्य वाक्यानि पूरयत। (कोष्ठक में दिए गए शब्दों में उचित विभक्ति का प्रयोग करके वाक्य पूरे कीजिए। Using the correct case ending in , the word given in bracket, complete the sentences.)(क) बालकाः ……………. तरन्ति। (तरणताल – एकवचन)
(ख) मयूराः …………….नृत्यन्ति। (उपवन – एकवचन)
(ग) ……………….. कमलानि शोभन्ते। (सरोवर – बहुवचन)
(घ) ………. वानरः कूर्दीति। (वृक्ष – एकवचन)
(ङ) जनाः ………………. वसन्ति। (गृह – बहुवचन)
उत्तर:
(क) तरणताले(ख) उपवने
(ग) सरोवरेषु
(घ) वृक्षे
(ङ) गृहेषु।
प्रश्न 4.
संस्कृतपर्यायं लिखत। (संस्कृत पर्याय लिखिए। Give the Sanskrit equivalent.)(क)
(i) घोंसलों में – …………… (नीड)
(ii) बेल पर – …………… (लता)
(iii) खेल के मैदान में – …………… (क्रीडाक्षेत्रे)
(iv) विद्यालय में – …………… (विद्यालय)
(v) दोनों मार्गों में – …………… (मार्ग)
उत्तर:
(i) नीडेषु(ii) लतायाम्
(iii) क्रीडाक्षेत्रे
(iv) विद्यालये
(v) मार्गयोः।
(ख)
(i) (वे सब) रहते हैं। – …………… (वस्)
(ii) (वे दो) खेलते हैं। – …………… (खेल)
(iii) (वे सब) खिलते हैं। – …………… (विकस्)
(iv) भ्रमण करते हैं (हम दोनों) – …………… (भ्रम्)
(v) पढ़ते हो (तुम दोनों) – ……………(पठ्)
उत्तर:
(i) वसन्ति(ii) खेलत:
(iii) विकसन्ति
(iv) भ्रमावः
(v) पठथः।

उत्तर:
(i) छात्राः विद्यालये पठन्ति।(ii) ते उद्याने भ्रमन्ति।
(iii) जनाः पर्यटनाय गच्छन्ति।
(iv) अहं पठनाय गमिष्यामि।
(v) किम् त्वम् वायुयानेन गच्छसि?
बहुविकल्पीय प्रश्नाः
प्रश्न 1.
उचितं विकल्पम् चित्वा वाक्यपूर्ति कुरुत। (उचित विकल्प चुनकर वाक्यपूर्ति कीजिए। Pick out the correct option and complete the sentences.)(क)
(i) ……….. अङ्गानि सन्ति। (शरीरम्, शरीरे, शरीराणि)
(ii) छात्राः ………..प्रयोगम् कुर्वन्ति। (प्रयोगशालाम्, प्रयोगशाले, प्रयोगशालायाम्)
(ii) ……….. उद्यमेन सिध्यन्ति। (कार्याः, कार्यम्, कार्याणि)
(iv) ……….. सर्वम् कुशलम् अस्ति। ………..(गृहम्, गृहे, गृहेण)
(v) त्वम् ……….. गच्छसि? (स्नानम्, स्नाने, स्नानाय)
उत्तर:
(i) शरीरे(ii) प्रयोगशालायाम्
(ii) कार्याणि
(iv) गृहे
(v) स्नानाय।
(ख)
(i) ……….. भ्रमराः गुञ्जन्ति। (पुष्पाणि, पुष्पाणाम्, पुष्पेषु)
(ii) मार्गे …….. चलन्ति। (वाहनम्, वाहने, वाहनानि)
(iii) कृषकाः कार्यं कुर्वन्ति। (क्षेत्राणि, क्षेत्रेषु, क्षेत्रम्)
(iv) देवालयेषु घण्टानादः …………. । (भवति, भवतः, भवन्ति)
(v) वयम् विमानेन … गमिष्यामः। (विदेश, विदेशेन, विदेशम्)
उत्तर:
(i) पुष्पेषु(ii) वाहनानि
(iii) क्षेत्रेषु
(iv) भवति
(v) विदेशम्।
NCERT Class 6 Sanskrit
Class 6 Sanskrit Ruchira Chapters | Sanskrit Class 6 Chapter 11
NCERT Solutions of Class 6th Sanskrit रुचिरा भाग 1 | Sanskrit Class 6 NCERT Solutions
Sanskrit Solution Class 6 | NCERT Solutions for Class 6 Sanskrit Ruchira Pdf Free Download
-
NCERT Solutions For Class 6 Sanskrit Chapter 1 शब्द परिचयः 1
NCERT Solutions For Class 6 Sanskrit Chapter 2 शब्द परिचयः 2
NCERT Solutions For Class 6 Sanskrit Chapter 3 शब्द परिचयः 3
NCERT Solutions For Class 6 Sanskrit Chapter 4 विद्यालयः
NCERT Solutions For Class 6 Sanskrit Chapter 5 वृक्षाः
NCERT Solutions For Class 6 Sanskrit Chapter 6 समुद्रतटः
NCERT Solutions For Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः
NCERT Solutions For Class 6 Sanskrit Chapter 8 सूक्तिस्तबकः
NCERT Solutions For Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा
NCERT Solutions For Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः
NCERT Solutions For Class 6 Sanskrit Chapter 11 पुष्पोत्सवः
NCERT Solutions For Class 6 Sanskrit Chapter 12 दशमः त्वम असि
NCERT Solutions For Class 6 Sanskrit Chapter 13 विमानयानं रचयाम
NCERT Solutions For Class 6 Sanskrit Chapter 14 अहह आः च
NCERT Solutions For Class 6 Sanskrit Chapter 15 मातुलचन्द्र
NCERT Class 6 Sanskrit Grammar Book Solutions
-
NCERT Solutions For Class 6 Sanskrit वर्णमाला तथा वर्णविचारः
NCERT Solutions For Class 6 Sanskrit लिङ्गम्, वचनम् तथा पुरुषः
NCERT Solutions For Class 6 Sanskrit संज्ञा शब्द-रूपाणि तथा वाक्यप्रयोगः
NCERT Solutions For Class 6 Sanskrit सर्वनाम शब्द-रूपाणि तथा वाक्यप्रयोगः
NCERT Solutions For Class 6 Sanskrit क्रियापदानि तथा धातुरूपाणि
NCERT Solutions For Class 6 Sanskrit अव्ययपदानि
NCERT Solutions For Class 6 Sanskrit प्रत्ययाः
NCERT Solutions For Class 6 Sanskrit अनुवाद विधिः
NCERT Solutions For Class 6 Sanskrit वाक्य रचना एवं अशुद्धि-शोधनम्
NCERT Solutions For Class 6 Sanskrit चित्रवर्णनम्
NCERT Solutions For Class 6 Sanskrit रचनात्मक-कार्यम्
NCERT Solutions For Class 6 Sanskrit अपठित गद्यांश
NCERT Solutions For Class 6 Sanskrit व्यावहारिक शब्दकोश
NCERT Solutions for Class 12 All Subjects | NCERT Solutions for Class 10 All Subjects |
NCERT Solutions for Class 11 All Subjects | NCERT Solutions for Class 9 All Subjects |
Post a Comment
इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)