NCERT Solutions | Class 6 Sanskrit Ruchira Chapter 13 | विमानयानं रचयाम

CBSE Solutions | Sanskrit Class 6
Check the below NCERT Solutions for Class 6 Sanskrit Ruchira Chapter 13 विमानयानं रचयाम Pdf free download. NCERT Solutions Class 6 Sanskrit Ruchira were prepared based on the latest exam pattern. We have Provided विमानयानं रचयाम Class 6 Sanskrit NCERT Solutions to help students understand the concept very well.
NCERT | Class 6 Sanskrit
Book: | National Council of Educational Research and Training (NCERT) |
---|---|
Board: | Central Board of Secondary Education (CBSE) |
Class: | 6th |
Subject: | Sanskrit Ruchira |
Chapter: | 13 |
Chapters Name: | विमानयानं रचयाम |
Medium: | Hindi |
विमानयानं रचयाम | Class 6 Sanskrit | NCERT Books Solutions
अभ्यासः
प्रश्न 1.
पाठे दत्तं गीतं सस्वरं गायत।उत्तर:
छात्र स्वयं सस्वर गाएँ।प्रश्न 2.
कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयतयथा- नभः चन्द्रेण शोभते। (चन्द्र)
(क) सा ………. जलेन मुखं प्रक्षालयति। (विमल)
(ख) राघवः ………. विहरति। (विमानयान)
(ग) कण्ठः ………………….. शोभते। (मौक्तिकहार)
(घ) नभः ……………………. प्रकाशते। (सूर्य)
(ङ) पर्वतशिखरम् ………. आकर्षकं दृश्यते। (अम्बुदमाला)
उत्तर:
(क) विमलेन(ख) विमानयानेन
(ग) मौक्तिकहारेण
(घ) सूर्येण
(ङ) अम्बुदमालया/अम्बुदमालाभिः
प्रश्न: 3.
भिन्नवर्गस्य पदं चिनुत — भिन्नवर्गःयथा- सूर्यः, चन्द्रः अम्बुदः शुक्रः। — अम्बुदः
(क) पत्राणि, पुष्पाणि, फलानि, मित्राणि …………..
(ख) जलचरः खेचरः, भूचरः, निशाचरः। …………..
(ग) गावः, सिंहाः, कच्छपाः, गजाः। …………..
(घ) मयूराः, चटकाः, शुकाः मण्डूकाः। …………..
(ङ) पुस्तकालयः, श्यामपट्टः, प्राचार्यः, सौचिकः। …………..
(च) लेखनी, पुस्तिका, अध्यापिका, अजा। …………..
उत्तर:
(क) मित्राणि(ख) खेचरः
(ग) कच्छपाः
(घ) मण्डुकाः
(ङ) सौचिकः
(च) अजा
प्रश्न: 4.
प्रश्नानाम् उत्तराणि लिखत(क) के वायुयानं रचयन्ति? …………..
(ख) वायुयानं कं-कं क्रान्त्वा उपरि गच्छति? …………..
(ग) वयं कीदृशं सोपानं रचयाम? …………..
(घ) वयं कस्मिन् लोके प्रविशाम? …………..
(ङ) आकाशे काः चित्वा मौक्तिकहारं रचयाम? …………..
(च) केषां गृहेषु हर्ष जनयाम? …………..
उत्तर:
(क) (विमान अभियन्तारः) बालकाः वायुयानं रचयन्ति।(ख) वायुयानं उन्नतवृक्षं तुङ्गं भवनं क्रान्त्वा उपरि गच्छति।
(ग) वयं हिमवन्तं सोपानं रचयाम।
(घ) वयं चन्दिरलोके प्रविशाम।
(ङ) आकाशे विविधाः ताराः चित्वा मौक्तिकहारं रचयाम।
(च) दु:खित-पीड़ित-कृषिक जनानां गृहेषु हर्ष जनयाम।
प्रश्नः 5.
विलोमपदानि योजयतउन्नतः – पृथिव्याम्
गगने – असुन्दरः
सुन्दरः – अवनतः
चित्वा – शोकः
दुःखी – विकीर्य
हर्षः – सुखी
उत्तर:
उन्नत – अवनतःगगने – पृथिव्याम्सुं
दर: – असुन्दरः
चित्वा – विकीर्य
दु:खी – सुखी
हर्षः – शोकः।
प्रश्नः 6.
समुचितैः पदैः रिक्तस्थानानि पूरयतउत्तर:


प्रश्नः 7.
पर्याय-पदानि योजयतगगने – जलदः
विमले – निशाकरः
चन्द्रः – आकाशे
सूर्यः – निर्मले
अम्बुदः – दिवाकरः
उत्तर:
गगने – आकाशेविमले – निर्मले
चन्द्रः – निशाकरः
सूर्यः – दिवाकरः
अम्बुदः – जलदः।
Class 6th Sanskrit Chapter 13 विमानयानं रचयाम Additional Important Questions and Answers
प्रश्न 1.
निम्न पङ्क्तीन् पठित्वा तदाधारिताना प्रश्नानाम् उत्तराणि लिखत (निम्न पंक्तियों को पढ़करउसपर आधारित प्रश्नों के उत्तर लिखिए)उन्नतवृक्षं तुझं भवनं
क्रान्त्वाकाशं खलु याम।
कृत्वा हिमवन्तं सोपानं
चन्दिरलोकं प्रविशाम ।।
I. एकपदेन उत्तरत (एक शब्द में उत्तर दीजिए)
(i) वयं कीदृशं भवनं क्रान्त्वा आकाशं याम?
(ii) वयं उन्नतवृक्षं क्रान्त्वा कुत्र याम?
उत्तर:
(i) तुङ्गम्(ii) आकाशम्
II. पूर्ण वाक्येन उत्तरत (पूरे वाक्य में उत्तर दीजिए)
(i) वयं किं कृत्वा चन्दिरलोकं प्रविशाम?
उत्तर:
(i) वयं हिमवन्तं सोपानं कृत्वा चन्दिरलोकं प्रविशाम।III. भाषिक कार्यम् (भाषा सम्बन्धी कार्य)
(i) ‘क्रान्त्वाकाशं खलु याम’। अत्र क्रियापदं किम्?
(क) आकाशम्
(ख) खलु
(ग) याम
(घ) आकाशे
उत्तर:
(ग) याम(ii) ‘हिमवन्तं सोपानम्’ अनयोः पदयोः विशेषणं किम् अस्ति?
(क) हिमवन्तम्
(ख) हिमवतः
(ग) सोपानः
(घ) सोपानम्
उत्तर:
(क) हिमवन्तम्प्रश्न 2.
निम्नश्लोकं पठित्वा रिक्तस्थानानि पूरयत (नीचे लिखे श्लोक को पढ़कर खाली स्थानों को भरिए)शुक्रश्चन्द्रः सूर्यो गुरुरिति
ग्रहान् हि सर्वान् गणयाम।
विविधाः सुन्दरताराश्चित्वा
मौक्तिकहारं रचयाम ।।
अन्वयः-
(वयं) शुक्रः चन्द्रः
(i) गुरुः इति सर्वान्
(ii) हि गणयाम। विविधाः
(iii) चित्वा
(iv) रचयाम।
उत्तर:
(i) सूर्यः(ii) ग्रहान्
(iii) सुन्दरताराः
(iv) मौक्तिकहारं।
प्रश्न 3.
उचितानि पदानि सम्मेलयत ( उचित शब्दों को मिलाइए)
उत्तर:
(i) सूर्यो गुरुरिति(ii) विपुले विमले
(iii) कृषिकजनानाम्
(iv) चन्द्रिरलोकं प्रविशाम,
(v) सीते! ललिते!
(vi) मौक्तिकहारं रचयाम।
प्रश्न 4.
निम्न पदानि पठित्वा प्रश्नवाचकानि पदानि लिखत (नीचे लिखे पदों को पढ़कर प्रश्नवाचक पदों को लिखिए)यथा- सूर्यः
(i) अम्बुदमालाम् – …………………
(ii) हर्षम् – …………………
(iii) उन्नतवृक्षम् – …………………
(iv) सर्वान् – …………………
(v) सुन्दरताराः – …………………
(vi) चन्दिरलोकम् – …………………
उत्तर:
(i) काम्(ii) किम्
(iii) कम्,
(iv) कान्
(v) काः
(vi) कुत्र।
प्रश्न 5.
पर्यायपदानि चित्वा लिखत (पर्यायवाची पदों को चुनकर लिखिए)पदानि – पर्यायाः
(i) आकाशे – सूर्यः
(ii) स्वच्छे – हर्षम्
(iii) चन्द्रः – गगने
(iv) दिनकरः – चन्दिरः
(v) प्रसन्नताम् – विमले
उत्तर:
(i) गगने(ii) विमले
(iii) चन्दिर
(iv) सूर्यः
(v) हर्षम्।
NCERT Class 6 Sanskrit
Class 6 Sanskrit Ruchira Chapters | Sanskrit Class 6 Chapter 13
NCERT Solutions of Class 6th Sanskrit रुचिरा भाग 1 | Sanskrit Class 6 NCERT Solutions
Sanskrit Solution Class 6 | NCERT Solutions for Class 6 Sanskrit Ruchira Pdf Free Download
-
NCERT Solutions For Class 6 Sanskrit Chapter 1 शब्द परिचयः 1
NCERT Solutions For Class 6 Sanskrit Chapter 2 शब्द परिचयः 2
NCERT Solutions For Class 6 Sanskrit Chapter 3 शब्द परिचयः 3
NCERT Solutions For Class 6 Sanskrit Chapter 4 विद्यालयः
NCERT Solutions For Class 6 Sanskrit Chapter 5 वृक्षाः
NCERT Solutions For Class 6 Sanskrit Chapter 6 समुद्रतटः
NCERT Solutions For Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः
NCERT Solutions For Class 6 Sanskrit Chapter 8 सूक्तिस्तबकः
NCERT Solutions For Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा
NCERT Solutions For Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः
NCERT Solutions For Class 6 Sanskrit Chapter 11 पुष्पोत्सवः
NCERT Solutions For Class 6 Sanskrit Chapter 12 दशमः त्वम असि
NCERT Solutions For Class 6 Sanskrit Chapter 13 विमानयानं रचयाम
NCERT Solutions For Class 6 Sanskrit Chapter 14 अहह आः च
NCERT Solutions For Class 6 Sanskrit Chapter 15 मातुलचन्द्र
NCERT Class 6 Sanskrit Grammar Book Solutions
-
NCERT Solutions For Class 6 Sanskrit वर्णमाला तथा वर्णविचारः
NCERT Solutions For Class 6 Sanskrit लिङ्गम्, वचनम् तथा पुरुषः
NCERT Solutions For Class 6 Sanskrit संज्ञा शब्द-रूपाणि तथा वाक्यप्रयोगः
NCERT Solutions For Class 6 Sanskrit सर्वनाम शब्द-रूपाणि तथा वाक्यप्रयोगः
NCERT Solutions For Class 6 Sanskrit क्रियापदानि तथा धातुरूपाणि
NCERT Solutions For Class 6 Sanskrit अव्ययपदानि
NCERT Solutions For Class 6 Sanskrit प्रत्ययाः
NCERT Solutions For Class 6 Sanskrit अनुवाद विधिः
NCERT Solutions For Class 6 Sanskrit वाक्य रचना एवं अशुद्धि-शोधनम्
NCERT Solutions For Class 6 Sanskrit चित्रवर्णनम्
NCERT Solutions For Class 6 Sanskrit रचनात्मक-कार्यम्
NCERT Solutions For Class 6 Sanskrit अपठित गद्यांश
NCERT Solutions For Class 6 Sanskrit व्यावहारिक शब्दकोश
NCERT Solutions for Class 12 All Subjects | NCERT Solutions for Class 10 All Subjects |
NCERT Solutions for Class 11 All Subjects | NCERT Solutions for Class 9 All Subjects |
Post a Comment
इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)