NCERT Solutions | Class 6 Sanskrit Chapter 15

NCERT Solutions | Class 6 Sanskrit Ruchira Chapter 15 | मातुलचन्द्र 

NCERT Solutions for Class 6 Sanskrit Ruchira Chapter 15 मातुलचन्द्र

CBSE Solutions | Sanskrit Class 6

Check the below NCERT Solutions for Class 6 Sanskrit Ruchira Chapter 15 मातुलचन्द्र Pdf free download. NCERT Solutions Class 6 Sanskrit Ruchira  were prepared based on the latest exam pattern. We have Provided मातुलचन्द्र Class 6 Sanskrit NCERT Solutions to help students understand the concept very well.

NCERT | Class 6 Sanskrit

NCERT Solutions Class 6 Sanskrit Ruchira
Book: National Council of Educational Research and Training (NCERT)
Board: Central Board of Secondary Education (CBSE)
Class: 6th
Subject: Sanskrit Ruchira
Chapter: 15
Chapters Name: मातुलचन्द्र
Medium: Hindi

मातुलचन्द्र | Class 6 Sanskrit | NCERT Books Solutions

You can refer to MCQ Questions for Class 6 Sanskrit Chapter 15 मातुलचन्द्र to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

अभ्यासः

प्रश्न 1.

बालगीतं साभिनयं सस्वरं गायत। (बालगीत अभिनय के साथ गाइए- Sing the nursery rhyme with gestures.)

उत्तर:

छात्र बालगीत स्वयं गाएँ।

प्रश्न 2.

रिक्तस्थानानि पूरथत पद्यांशान् योजयत- (पद्यांशों का मिलान कीजिए- Match the verses.)

मातुल! किरसि — सितपरिधानम्
तारकखचितं — श्रावय गीतिम्
त्वरितमेहि मां — चन्द्रिकावितानम्
अतिशयविस्तृत — कथं न स्नेहम्
धवलं तव — नीलाकाशः

उत्तर:

मातुल किरसि — कथं न स्नेहम्।
तारकखचितम् — सितपरिधानम्।
त्वरितमेहि मां — श्रावय गीतिम्।
अतिशयविस्तृत — नीलाकाशः।
धवलं तव — चन्द्रिकावितानम्।

प्रश्न 3.

पद्यांशों (पद्यांशों में रिक्त स्थान भरिए- Fill in the blanks in the verses.)

(क) प्रिय मातुल! …………….. प्रीतिम्।
(ख) …………….. कथं प्रयास्यसि
(ग) …………….. क्वचिदवकाशः।
(घ) …………….. दास्यसि मातुलचन्द्र!!
(ङ) कथमायासि न …………….. गेहम्।

उत्तर:

(क) वर्धय मे
(ख) मातुलचन्द्र
(ग) नैव दृश्यते
(घ) मह्यम्
(ङ) भो! मम।

प्रश्न 4.

प्रश्नानाम् उत्तराणि लिखत- (प्रश्नों के उत्तर लिखिए- Answer the questions.)

(क) अस्मिन् पाठे क: मातुल:?
(ख) नीलाकाशः कीदृशः अस्ति?
(ग) मातुलचन्द्रः किं न किरति?
(घ) किं श्रावयितुं शिशुः चन्द्रम् कथयति?
(ङ) चन्द्रस्य सितपरिधानम् कथम् अस्ति?

उत्तर:

(क) अस्मिन् पाठे चन्द्रः मातुलः।
(ख) नीलाकाशः विस्तृतः अस्ति।
(ग) मातुलचन्द्रः स्नेहं न किरति।
(घ) गीतिं श्रावयितुं शिशुः चन्द्र कथयति।
(ङ) चन्द्रस्य सितपरिधानम् तारकखचितम् अस्ति।

प्रश्न 5.

उदाहरणानुसारं निम्नलिखित पदानि सम्बोधने परिवर्तयत- (उदाहरणानुसार निम्नलिखित पदों को सम्बोधन में बदलिए- Change the words given below into vocative case as per example.)

यथा – चन्द्रः – चन्द्र!
(क) शिष्यः – …………..
(ख) गोपाल: – …………..

उत्तर:

(क) शिष्य!
(ख) गोपाल!

ग्रथा – बालिका – बालिके!
(क) प्रियंवदा – …………..
(ख) लता – …………..

उत्तर:

(क) प्रियंवदे!
(ख) लते!

यथा – फलम् – फल!
(क) मित्रम् – …………..
(ख) पुस्तकम् – …………..

उत्तर:

(क) मित्र!
(ख) पुस्तक!

यथा – रविः – रवे!
(क) मुनिः – …………..
(ख) कविः – …………..

उत्तर:

(क) मुने!
(ख) कवे!

यथा – साधुः – साधो!

(क) भानुः – …………..
(ख) पशुः – …………..

उत्तर:

(क) भानो!
(ख) पशो!

यथा – नदी – नदि!

(ख) देवी – …………..
(ख) मानिनी – …………..

उत्तर:

(क) देवि!
(ख) मानिनि!

प्रश्नः 6.

मञ्जूषातः उपयुक्तानाम् अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत- (मञ्जूषा से उपयुक्त अव्ययपदों का प्रयोग करके रिक्त स्थान भरिए- Fill in the blanks by using appropriate indeclinables from the box.)

कुतः , कदा , कुत्र , कथं , किम् |

(क) जगन्नाथपुरी …………… अस्ति?
(ख) त्वं …………… पुरीं गमिष्यसि?
(ग) गङ्गानदी प्रवहति?
(घ) तव स्वास्थ्यं ……… अस्ति ?
(ङ) वर्षाकाले मयूराः ………… कुर्वन्ति?

उत्तर:

(क) कुत्र
(ख) कदा
(ग) कुतः
(घ) कथम्
(ङ) किम्।

प्रश्नः 7.

तत्समशब्दान् लिखत- (तत्सम शब्द लिखिए- write these words as they are in Sanskrit.)

मामा ……………
मोर ……………
तारा ……………
कोयल ……………
कबूतर ……………

उत्तर:

(क) मातुलः
(ख) मयूरः
(ग) तारकम्
(घ) कोकिलः
(ङ) कपोतः।

Class 6th Sanskrit Chapter 15 मातुलचन्द्र Additional Important Questions and Answers

प्रश्न 1.

मञ्जूषायाः सहायतया रिक्तस्थानानि पूरयत। (मञ्जूषा की सहायता से रिक्त स्थान भरिए। Fill in the blanks with help from the box.)

दास्यसि , कुत्र , मातुल , गीतिम् , कुतः

(क) त्वरितमेहि मां श्रावय ……. ।
(ख) ……… आगच्छसि मातुलचन्द्र?
(ग) ……….. गमिष्यसि मातुलचन्द्र?
(घ) ……….. किरसि कथं न स्नेहम्?
(ङ) मह्यम् ……….. मातुलचन्द्र?

उत्तर:

(क) गीतिम्
(ख) कुतः
(ग) कुत्र
(घ) मातुल
(ङ) दास्यसि।

प्रश्न 2.

मञ्जूषात् समानार्थकं पदं चित्वा रिक्तस्थाने लिखत। (मञ्जूषा से समानार्थक शब्द चुनकर सामने रिक्त स्थान में लिखिए। Pick out the word having similar meanings and write down in the blank space.)

त्वरितम् , आयासि , एहि , आकाशः , प्रीतिम् , गेहम् |

(क) आगच्छसि ………..
(ख) आगच्छ ……………
(ग) गगनम् ……………
(घ) शीघ्रम् ……………
(ङ) गृहम् ……………
(च) स्नेहम् ……………

उत्तर:

(क) आयासि
(ख) एहि
(ग) आकाशः
(घ) त्वरितम्
(ङ) गेहम्
(च) प्रीतिम्।

प्रश्न 3.

भिन्नप्रकृतिकम् पदं चिनुत। (भिन्न प्रकृति वाला पद चुनिए। Pick out the word that is different from the rest.)

(क) बालिका, बालकः, बालकौ, गृहम्।
(ख) आगमिष्यति, आनयति, आगच्छति, आगच्छ।
(ग) कदा, कः, कुत्र, कुतः।।
(घ) छात्रान्, छात्रेभ्यः, छात्राणाम्, छात्रस्य।

उत्तर:

(क) बालकौ
(ख) आगच्छ
(ग) कः
(घ) छात्रस्य।

प्रश्न 4.

मञ्जूषात् उचितम् अव्ययपदं चित्वा अधोदत्तान् प्रश्नान् पूरयत- (मञ्जूषा से उचित अव्ययपद चुनकर निम्नलिखित प्रश्न पूरे कीजिए-Fick out the appropriate indeclinable from the box and complete the questions given below.)

किम् , कदा , कुतः , कथम् , कुत्र |

(क) बालक! त्वम् इदानीं ………. गच्छसि?
(ख) बालिके! त्वम् इदानीं ………. आगच्छसि?
(ग) ………. त्वम् इदानीं आपणम् गच्छसि?
(घ) ………. प्रयास्यसि मातुलचन्द्र?
(ङ) छात्राः विद्यालयात् ………. आगच्छन्ति?

उत्तर:

(क) कुत्र
(ख) कुतः
(ग) किम्
(घ) कथम्
(ङ) कदा।

बहुविकल्पीय प्रश्नाः

प्रश्न 1.

उचितेन विकल्पस्य प्रयोगे वाक्यपूर्तिं कुरुत। (उचित विकल्प चुनकर वाक्य पूर्ति कीजिए। Complete the sentences by using the correct option.)

(क)
(i) कथमायासि न भो! मम (स्नेहम्, गेहम्, मातुलम्)
(ii) त्वरितमेहि मां श्रावय ………. । (नीतिम्, प्रीतिम्, गीतिम्)
(iii) नैव दृश्यते क्वचिद् ………. । (अवकाशः, नीलाकाशः, चन्द्रः)
(iv) ………. तव चन्द्रिकावितानम्। (तारकखचितम्, धवलम्, सितपरिधानम्)
(v) मातुल! किरसि ………. न स्नेहम्? (किम्, मम, कथम्)

उत्तर:

(i) गेहम्
(ii) गीतिम्
(iii) अवकाशः
(iv) धवलम्
(v) कथम्।

(ख)
(i) कुत्र …………… मातुलचन्द्र? (गमिष्यति, गमिष्यन्ति, गमिष्यसि)
(ii) किं त्वं उपहारं दास्यसि …………… ? (माम्, मम्, मह्यम्)
(iii) कुतः आगच्छसि …………… ? (मातुलचन्द्रः, मातुलः, मातुलचन्द्र)
(iv) …………… वर्धय मे प्रीतिम्। (प्रिय मातुलः, प्रिय मातुल, प्रियः मातुलः)
(v) मातुलचन्द्रः कुत्र …………… ? (गमिष्यसि, गमिष्यति, गमिष्यामि)

उत्तर:

(i) गमिष्यसि
(ii) मह्यम्
(iii) मातुलचन्द्र
(iv) प्रिय मातुल
(v) गमिष्यसि।

प्रश्न 2.

उचितं विकल्पं चित्वा प्रश्नान् उत्तरत- (उचित विकल्प चुनकर प्रश्नों के उत्तर दीजिए Pick out the correct option and answer the questions.)

(क) अस्मिन् बालगीते मातुलः कः अस्ति? (सूर्यः, चन्द्रः, बालकः)
(ख) बालकः कं सम्बोधयति? (आकाशम्, चन्द्रिकावितानम्, मातुलचन्द्रम्)
(ग) नीलाकाशः कीदृशः वर्तते? (विस्तृतः, धवलः, प्रियः)
(घ) सितपरिधानम् कथं खचितम्? (स्नेहेन, चन्द्रिकया, तारकैः)
(ङ) मातुलचन्द्रः कुत्र न आयाति/आगच्छति। (गेहम्, आकाशम्, स्नेहम्)

उत्तर:

(क) अस्मिन् बालगीते चन्द्रः मातुलः वर्तते।
(ख) बालक: मातुलचन्द्रम् सम्बोधयति।
(ग) नीलाकाशः विस्तृतः वर्तते।
(घ) सितपरिधानम् तारकैः खचितम्।
(ङ) मातुलचन्द्रः गेहम् न आयाति।

NCERT Class 6 Sanskrit

Class 6 Sanskrit Ruchira Chapters | Sanskrit Class 6 Chapter 15

NCERT Solutions of Class 6th Sanskrit रुचिरा भाग 1 | Sanskrit Class 6 NCERT Solutions

Sanskrit Solution Class 6 | NCERT Solutions for Class 6 Sanskrit Ruchira Pdf Free Download

NCERT Class 6 Sanskrit Grammar Book Solutions

NCERT Solutions for Class 12 All Subjects NCERT Solutions for Class 10 All Subjects
NCERT Solutions for Class 11 All Subjects NCERT Solutions for Class 9 All Subjects

NCERT SOLUTIONS

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post