NCERT Solutions | Class 8 Sanskrit Chapter 10

NCERT Solutions | Class 8 Sanskrit Ruchira Chapter 10 | नीतिनवनीतम् 

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 10 नीतिनवनीतम्

CBSE Solutions | Sanskrit Class 8

Check the below NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 10 नीतिनवनीतम् Pdf free download. NCERT Solutions Class 8 Sanskrit Ruchira  were prepared based on the latest exam pattern. We have Provided नीतिनवनीतम् Class 8 Sanskrit NCERT Solutions to help students understand the concept very well.

NCERT | Class 8 Sanskrit

NCERT Solutions Class 8 Sanskrit Ruchira
Book: National Council of Educational Research and Training (NCERT)
Board: Central Board of Secondary Education (CBSE)
Class: 8th
Subject: Sanskrit Ruchira
Chapter: 10
Chapters Name: नीतिनवनीतम्
Medium: Hindi

नीतिनवनीतम् | Class 8 Sanskrit | NCERT Books Solutions

You can refer to MCQ Questions for Class 8 Sanskrit Chapter 10 नीतिनवनीतम् to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 10 नीतिनवनीतम्

Class 8 Sanskrit Chapter 8 Chapter 10 नीतिनवनीतम् Textbook Questions and Answers

1. अधोलिखितानि प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में लिखो)

(क) नृणां संभवे कौ क्लेशं सहेते?

उत्तराणि:

मातापितरौ

(ख) कीदृशं जलं पिबेत्?

उत्तराणि:

वस्त्रपूतम्

(ग) नीतिनवनीतं पाठः कस्मात् ग्रन्थात् सङ्कलित?

उत्तराणि:

मनुस्मृतेः

(घ) कीदृशीं वाचं वदेत्?

उत्तराणि:

सत्यपूताम्

(ङ) उद्यानं कैः निनादैः रम्यम्?

उत्तराणि:

खगानाम्

(च) दु:खं किं भवति?

उत्तराणि:

परवशम्

(छ) आत्मवशं किं भवति?

उत्तराणि:

सुखम्

(ज) कीदृशं कर्म समाचरेत्?

उत्तराणि:

मनःपूताम्

2. अधोलिखितानि प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत –
(निम्नलिखित प्रश्नों के उत्तर एक वाक्य में लिखो)

(क) पाठेऽस्मिन् सुखदुःखयोः किं लक्षणम् उक्तम्?

उत्तराणि:

परवशं दु:खम्, आत्मवशं सुखम्।

(ख) वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?

उत्तराणि:

मातापितरौः यं क्लेशं सहेते, तस्य निष्कृतिः कर्तुं न शक्या।

(ग) “त्रिषु तुष्टेषु तपः समाप्यते”-वाक्येऽस्मिन् त्रयः के सन्ति?

उत्तराणि:

माता पिता आचार्यः एते त्रयः सन्ति।

(घ) अस्माभिः कीदृशं कर्म कर्तव्यम्?

उत्तराणि:

अस्माभिः मन:पूतं कर्म कर्त्तव्यम्।

(ङ) अभिवादनशीलस्य कानि वर्धन्ते?

उत्तराणि:

अभिवादनशीलस्य आयुर्विद्यायशोबलं वर्धन्ते।

(च) सर्वदा केषां प्रियं कुर्यात्?

उत्तराणि:

सर्वदा मातापित्रोः गुरोश्च प्रियं कुर्यात्।

(घ) सत्यपूताम्

उत्तराणि:

3. स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत
(मोटे छपे शब्दों के लिए प्रश्न निर्माण कीजिए)

(क) वृद्धोपसेविनः आयुर्विद्या यशो बलं न वर्धन्ते।

उत्तराणि:

कस्य आयुर्विद्या यशो बलं न वर्धन्ते?

(ख) मनुष्यः सत्यपूतां वाचं वदेत्।

उत्तराणि:

मनुष्यः सत्यपूतां किम् वदेत्?

(ग) त्रिषु तुष्टेषु सर्वं तपः समाप्यते?

उत्तराणि:

त्रिषु तुष्टेषु सर्वं किम् समाप्यते?

(घ) मातापितरौ नृणां सम्भवे भाषया क्लेशं सहेते।

उत्तराणि:

कौ नृणां सम्भवे भाषया क्लेशं सहेते?

(ङ) तयोः नित्यं प्रियं कुर्यात्।

उत्तराणि:

तयोः नित्यं किं कुर्यात्?

4. संस्कृतभाषायां वाक्यप्रयोगं कुरुत
(संस्कृत भाषा में वाक्य प्रयोग कीजिए)

(क) विद्या
(ख) तपः
(ग) समाचरेत्
(घ) परितोषः
(ङ) नित्यम्

उत्तराणि:

(क) विद्या- विद्या मनुष्यस्य बलम् अस्ति।
(ख) तपः- पित्रोः सेवा एव तपः अस्ति।
(ग) समाचरेत्- सर्वथा प्रियं समाचरेत्।
(घ) परितोष:- परितोषः मनुष्यस्य धनम् अस्ति।
(ङ) नित्यम्- नित्यं सत्यं वदेत्।

5. शुद्धवाक्यानां समक्षम् ‘आम्’ अशुद्धवाक्यानां समक्षं च ‘नैव’ इति लिखत
(शुद्ध वाक्य के सामने ‘हाँ’ तथा अशुद्ध वाक्य के सामने ‘ना’ लिखो)

(क) अभिवादनशीलस्य किमपि न वर्धते।

उत्तराणि:

(ख) मातापितरौ नृणां सम्भवे कष्टं सहेते।

उत्तराणि:

आम्

(ग) आत्मवशं तु सर्वमेव दु:खमस्ति।

उत्तराणि:

(घ) येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।

उत्तराणि:

आम्

(ङ) मनुष्यः सदैव मनः पूतं समाचरेत्।

उत्तराणि:

आम्

(च) मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।

उत्तराणि:

आम्

6. समुचितपदेन रिक्तस्थानानि पूरयत
(कोष्ठक से सही शब्द चुनकर रिक्तस्थान पूरा कीजिए)

(क) मातापित्रोः तपसः निष्कृतिः ………………. कर्तुमशक्या। (दशवर्षैपि/षष्टिः वर्षैरपि वर्षशतैरपि)

उत्तराणि:

वर्षशतैरपि

(ख) नित्यं वृद्धोपसेविनः ……………….. वर्धन्ते। (चत्वारि/पञ्च/षट्)

उत्तराणि:

चत्वारि

(ग) त्रिषु तुष्टेषु . … सर्वं समाप्यते। (जपः/तप:/कर्म)।

उत्तराणि:

तपः

(घ) एतत् विद्यात् ……….. लक्षणं सुखदु:खयोः। (शरीरेण! समासेन/विस्तारेण)

उत्तराणि:

समासेन

(ङ) दृष्टिपूतम् न्यसेत् .. । (हस्तम्/पादम्/मुखम्)

उत्तराणि:

पादम्

(च) मनुष्यः मातापित्रोः आचार्यस्य च सर्वदा …… कुर्यात्। (प्रियम्/अप्रियम्/अकार्यम)

उत्तराणि:

प्रियम्।

7. मञ्जूषातः चित्वा उचिताव्ययेन वाक्यपूर्ति कुरुत
(मञ्जूषा से उचित शब्द चुनकर वाक्य पूर्ति कीजिए)

तावत्, अपि, एव, यथा, नित्यं, यादृशम्

(क) तयोः .. .. प्रियं कुर्यात्।।

उत्तराणि:

तयोः नित्यं प्रियं कुर्यात्।

(ख) …. … कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।

उत्तराणि:

यादृशम् कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।

(ग) वर्षशतैः ………. निष्कृतिः न कर्तुं शक्या।

उत्तराणि:

वर्षशतैः अपि निष्कृतिः न कर्तुं शक्या।

(घ) तेषु …………. त्रिषु तुष्टेषु तपः समाप्यते।

उत्तराणि:

तेषु एव त्रिषु तुष्टेषु तपः समाप्यते।

(ङ) ………………. राजा तथा प्रजाः।

उत्तराणि:

यथा राजा तथा प्रजाः।।

(च) यावत् सफलः न भवति ……………… परिश्रमं कुरु।

उत्तराणि:

यावत् सफलः न भवति, तावत् परिश्रमं कुरु।

Class 8 Sanskrit Chapter 10 नीतिनवनीतम् Additional Important Questions and Answers

अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत लिखत –

(क) यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम्।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि॥

I. एकपदेन उत्तरत

(i) केषां सम्भवे मातापितरौ क्लेशं सहेते?

उत्तराणि:

नृणाम्

(ii) क्लेशस्य निष्कृतिः कैरपि कर्तुं न शक्या?

उत्तराणि:

वर्षशतैः

II. पूर्णवाक्येन उत्तरत

(i) कस्य निष्कृतिः कर्तुं न शक्या?

उत्तराणि:

क्लेशस्य निष्कृतिः कर्तुं न शक्या।

(ii) नृणां सम्भवे कौ क्लेशं सहेते?

उत्तराणि:

नृणां सम्भवे मातापितरौ क्लेशं सहेते।

III. यथानिर्देशम् उत्तरत

(i) ‘नृणाम्’ इत्यत्र का विभक्तिः ?

उत्तराणि:

षष्ठी

(ii) ‘कर्तुम्’ इत्यत्र कः प्रत्ययः?

उत्तराणि:

तुमुन्

(iii) ‘शतैरपि’ इत्यत्र कः सन्धिः ?

उत्तराणि:

विसर्ग

(iv) ‘सहेते’ इत्यत्र कः लकारः?

उत्तराणि:

लट्।

भावबोधनम्

प्रकारः ‘क’-रिक्तस्थानपूर्तिद्वारा
अभिवादनशीलस्य चत्वारि वर्धन्ते।

भाव:-………… चत्वारि …………।

उत्तराणि:

अभिवादनशीलस्य चत्वारि वर्धन्ते।

अधोलिखितेषु भावार्थेषु समुचितभावार्थं लिखत –

(क) सर्वं परवशं दुःखम्।
भावार्थाः
(i) परवशं दुःखं न कथ्यते।
(ii) परवशं सर्वं दुःखं भवति।

उत्तराणि:

(ii) परवशं सर्वं दुःखं भवति।

अधोलिखितस्य श्लोकस्य रिक्तस्थानपूर्ति द्वारा अन्वयं लिखत –

(क) यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम्।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि।।
अन्वयः- नृणां सम्भवे ……………………. क्लेशं सहेते। तस्य ………………….. कर्तुं ………….न शक्या ।

उत्तराणि:

नृणां सम्भवे मातापितरौ यं क्लेशं सहेते। तस्य निष्कृतिः कर्तुं वर्षशतैरपि न शक्या।

अधोलिखितानां शब्दानां समक्षं दतैरथैः सह मेलनं कुरुत –

शब्दाः – अर्थाः
क्लेशम् – कष्टम्
सर्वदा – वाणीम्
वर्जयेत् – पवित्रम्
पूतम् – त्यजेत्
वाचम् – सदा

उत्तराणि:

शब्दाः – अर्थाः
क्लेशम् – कष्टम्
सर्वदा – सदा
वर्जयेत् – त्यजेत्
पूतम् – पवित्रम्
वाचम् – वाणीम्

बहुविकल्पीय प्रश्नाः

(i) अभिवादनशीलस्य ………………. वर्धन्ते।
(क) षट्
(ख) चत्वारि
(ग) त्रीणि
(घ) शतम्।

उत्तराणि:

(ख) चत्वारि

(ii) मातापितरौ ……………… सम्भवे क्ले शं सहेते।
(क) पुत्रस्य
(ख) पुत्र्याः
(ग) वानरस्य
(घ) नृणाम्

उत्तराणि:

(घ) नृणाम्

(iii) सर्वं परवशं .. ।
(क) सुखम्
(ख) दु:खम्
(ग) त्यागः
(घ) हितकरम्।

उत्तराणि:

(ख) दु:खम्

(iv) ‘सुखदुःखयोः’ इत्यत्र कः समासः?
(क) द्विगु
(ख) द्वंद्व
(ग) कर्मधारय
(घ) तत्पुरुष।

उत्तराणि:

(ख) द्वंद्व।

NCERT Class 8 Sanskrit

Class 8 Sanskrit Ruchira Chapters | Sanskrit Class 8 Chapter 10

NCERT Solutions of Class 8 Sanskrit रुचिरा भाग 3 | Sanskrit Class 8 NCERT Solutions

Class 8th Sanskrit Solution | NCERT Solutions for Class 8 Sanskrit Pdf Download

NCERT Class 8 Sanskrit Grammar Book Solutions

CBSE Class 8th Sanskrit व्याकरण भागः

CBSE Class 8th Sanskrit रचना भागः

NCERT Solutions for Class 12 All Subjects NCERT Solutions for Class 10 All Subjects
NCERT Solutions for Class 11 All Subjects NCERT Solutions for Class 9 All Subjects

NCERT SOLUTIONS

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post