NCERT Solutions | Class 8 Sanskrit Ruchira Chapter 4 | सदैव पुरतो निधेहि चरणम्

CBSE Solutions | Sanskrit Class 8
Check the below NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 4 सदैव पुरतो निधेहि चरणम् Pdf free download. NCERT Solutions Class 8 Sanskrit Ruchira were prepared based on the latest exam pattern. We have Provided सदैव पुरतो निधेहि चरणम् Class 8 Sanskrit NCERT Solutions to help students understand the concept very well.
NCERT | Class 8 Sanskrit
Book: | National Council of Educational Research and Training (NCERT) |
---|---|
Board: | Central Board of Secondary Education (CBSE) |
Class: | 8th |
Subject: | Sanskrit Ruchira |
Chapter: | 4 |
Chapters Name: | सदैव पुरतो निधेहि चरणम् |
Medium: | Hindi |
सदैव पुरतो निधेहि चरणम् | Class 8 Sanskrit | NCERT Books Solutions
NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 4 सदैव पुरतो निधेहि चरणम्
Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Textbook Questions and Answers
1. पाठे दत्तं गीतं सस्वरं गायत।
(पाठ में दिए गए गीत को स्वर के साथ गाओ)
2. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(निम्नलिखित प्रश्नों के उत्तर एकपद में लिखो)
(क) स्वकीयं साधनं किं भवति?
उत्तराणि:
बलम्।(ख) पथि के विषमाः प्रखराः?
उत्तराणि:
पाषाणाः।(ग) सततं किं करणीयम्?
उत्तराणि:
ध्येयस्मरणम्।(घ) एतस्य गीतस्य रचयिता कः?
उत्तराणि:
श्रीधरभास्कर वर्णेकरः।(ङ) सः कीदृशः कविः मन्यते?
उत्तराणि:
राष्ट्रवादी।NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् are helpfull score more marks in Exams.
3. मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत
(मञ्जूषा से क्रियापदों का चयन करके रिक्तस्थानों की पूर्ति करो)
मञ्जूषा- निधेहि विधेहि जहीहि देहि भज चल कुरु
यथा-त्वं पुरतः चरणं निधेहि।
(क) त्वं विद्यालयं …………… |
उत्तराणि:
त्वं विद्यालयं चल।(ख) राष्ट्रे अनुरक्तिं …………… |
उत्तराणि:
राष्ट्रे अनुरक्ति विधेहि।(ग) मह्यं जलं …………… |
उत्तराणि:
मह्यं जलं देहि।(घ) मूढ ! …………… धनागमतृष्णाम्।
उत्तराणि:
मूढ ! जहीहि धनागमतृष्णाम् ।(ङ) …………………. गोविन्दम्।
उत्तराणि:
भज गोविन्दम्।(च) सततं ध्येयस्मरणं…………… |
उत्तराणि:
सततं ध्येयस्मरणं कुरु।4. (अ) उचितकथनानां समक्षम् ‘आम्’, अनुचितकथनानां समक्षं ‘न’ इति लिखत
(उचित कथनों के सामने ‘आम्’ तथा अनुचित कथनों के सामने ‘न’ ऐसा लिखो)
उत्तराणि:

(आ) वाक्यरचनया अर्थभेदं स्पष्टीकुरुत
(वाक्य रचना के द्वारा अर्थ भेद स्पष्ट करो)
परितः – पुरतः
नगः – नागः
आरोहणम् – अवरोहणम्
विषमाः – समाः
उत्तराणि:
(क) परितः (चारों ओर) – ग्रामं परितः जलम् अस्ति।पुरतः (सामने) – विद्यालयस्य पुरतः उद्यानम् अस्ति।
(ख) नगः (पर्वत) – हिमालयः महान् नगः अस्ति।
नागः (सर्प) – अत्र एकः नागः तिष्ठति।
(ग) आरोहणम् (चढ़ना) – पर्वतारोहणं दुष्करम् अस्ति।
अवरोहणम् (उतरना) – पर्वताद् अवरोहणं सुकरम् अस्ति।
(घ) विषमाः (असमान) – मार्गे विषमाः पाषाणाः तिष्ठन्ति/सन्ति।
समाः (समान) – राजमार्गाः प्रायः समाः भवन्ति।
5. मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत
(मञ्जूषा से अव्यय पदों का चयन करके रिक्तस्थानों को पूरा करो)
मञ्जूषा- एव खलु तथा परितः पुरतः सदा विना
(क) विद्यालयस्य ………………………………. एकम् उद्यानम् अस्ति।
उत्तराणि:
विद्यालयस्य पुरतः एकम् उद्यानम् अस्ति।(ख) सत्यम् …………. जयते।
उत्तराणि:
सत्यम् एव जयते।(ग) किं भवान् स्नानं कृतवान् ……………………
उत्तराणि:
किं भवान् स्नानं कृतवान् खलु?(घ) सः यथा चिन्तयति ……………. आचरति।
उत्तराणि:
सः यथा चिन्तयति तथा आचरति ।(ङ) ग्रामं ……………. वृक्षाः सन्ति।
उत्तराणि:
ग्रामं परितः वृक्षाः सन्ति ।(च) विद्यां … जीवनं वृथा।
उत्तराणि:
विद्यां विना जीवनं वृथा।(छ)…………. भगवन्तं भज।
उत्तराणि:
सदा भगवन्तं भज।6. विलोमपदानि योजयत
(विलोम पदों का मिलान करो)
पुरतः – विरक्तिः
स्वकीयम् – आगमनम्
भीतिः – पृष्ठतः
अनुरक्तिः – परकीयम्
गमनम् – साहसः
उत्तराणि:
शब्दः – विलोमशब्दःपुरतः – पृष्ठतः।
स्वकीयम् – परकीयम्।
भीतिः – साहसः।
अनुरक्तिः – विरक्तिः ।
गमनम् – आगमनम्।
7. (अ) लट्लकारपदेभ्यः लोट-विधिलिङ्लकारपदानां निर्माणं कुरुत
(लट् लकार के पदों से लोट् और विधिलिङ् लकार के पदों का निर्माण करो)
उत्तराणि:

(आ) अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत
(निम्नलिखित पदों में निर्देशानुसार परिवर्तन करो)
यथा- गिरिशिखर (सप्तमी-एकवचने) – गिरिशिखरे
पथिन् – (सप्तमी-एकवचने) – ………………
राष्ट्र (चतुर्थी-एकवचने) – ………………
पाषाण (सप्तमी-एकवचने) – ………………
यान (द्वितीया-बहुवचने) – ………………
शक्ति (प्रथमा-एकवचने) – ………………
पशु (सप्तमी-बहुवचने) – ………………
उत्तराणि:
(क) पथि/पथिनि(ख) राष्ट्राय
(घ) यानानि
(ङ) शक्तिः
(ग) पाषाणे
(च) पशुषु।
Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Additional Important Questions and Answers
अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत –
(क) जहीहि भीतिं भज भज शक्तिम्।
विधेहि राष्ट्रे तथाऽनुरक्तिम्॥
कुरु कुरु सततं ध्येय-स्मरणम्।
सदैव पुरतो निधेहि चरणम्॥
I. एकपदेन उत्तरत
(i) कां जहीहि?
उत्तराणि:
भीतिम्।(ii) किम् सदैव पुरतः निधेहि?
उत्तराणि:
चरणम्।II. पूर्णवाक्येन उत्तरत
(i) कस्मिन् अनुरक्तिं विधेहि?
उत्तराणि:
राष्ट्रे अनुरक्तिं विधेहि।III. निर्देशानुसारम् प्रदत्तविकल्पेभ्यः उचितं उत्तरं चित्वा लिखत –
(i) ‘सदैव’ इति पदस्य सन्धिविच्छेदं किम्?
(क) सद + एव
(ख) सदा + एव
(ग) सदा + ऐव
(घ) सद् + एव
उत्तराणि:
(घ) सद् + एव(ii) ‘राष्ट्र’ इत्यस्मिन् पदे का विभक्तिः ?
(क) द्वितीया
(ख) चतुर्थी
(ग) सप्तमी
(घ) प्रथमा
उत्तराणि:
(ग) सप्तमीसमुचितपदेन रिक्तस्थानानि पूरयत येन कथनानां भावः स्पष्टो भवेत् –
गिरिशिखरे ननु निजनिकेतनम्।
विनैव यानं नगारोहणम्।
भावः-……….. शिखरे स्वकीयं ……….. भवतु । ……… विना एव ……….. आरोहणं करोतु।
उत्तराणि:
पर्वतानां शिखरे स्वकीयं गृहं भवतु। यानं विना एव पर्वतेषु आरोहणं करोतु ।अधोलिखितेषु भावार्थेषु समुचितभावार्थं लिखत
(क) सदैव पुरतो निधेहि चरणम्।
भावार्थाः
(i) सदैव चरणं प्रक्षालय।
(ii) सदैव चरणं न निधेहि।
(iii) सदैव अग्रे गच्छतु।
उत्तराणि:
(iii) सदैव अग्रे गच्छतु।अधोलिखितेषु शुद्धकथनं (✓ ) चिह्नन, अशुद्धकथनं ( ✗) चिह्नन अङ्कयत
(क) पथि पाषाणा विषमाः प्रखराः।
(i) मार्गे विषमाः तीक्ष्णाश्च पाषाणाः सन्ति।
(ii) मागे विपणः पाषाणाः तीव्राः भवन्ति।
उत्तराणि:
(i) मार्गे विषमाः तीक्ष्णाश्च पाषाणाः सन्ति। (✓)(ii) मार्गे विषमाः पाषाणाः तीव्राः भवन्ति। (✗)
अधोलिखितस्य श्लोकस्य अन्वयं लिखत –
पथि पाषाणा विषमाः प्रखराः।
हिंस्राः पशवः परितो घोराः।।
सुदुष्करं खलु यद्यपि गमनम्।
उत्तराणि:
अन्वयः-पथि विषमाः प्रखराः पाषाणाः। परितः घोराः हिंस्राः पशवः। यद्यपि गमनं खलु सुदुष्करम्।।अधोलिखितस्य श्लोकस्य अन्वयं रिक्तस्थानपूर्तिद्वारा लिखत –
(क) कुरु कुरु सततं ध्येय-स्मरणम्।
सदैव पुरतो निधेहि चरणम्।
अन्वयः-ध्येय ………………. सततं ………। ……… पुरतः ……………… निधेहि।
उत्तराणि:
ध्येय स्मरणं सततं कुरु कुरु । सदैव पुरतः चरणं निधेहि।अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
(i) भीतिं जहीहि।
(क) किम्
(ख) काम्
(ग) कम्
(घ) का
उत्तराणि:
काम् जहीहि?(ii) पथि पाषाणाः सन्ति।
(क) कस्मिन्
(ख) कुतः
(ग) कुत्र
(घ) कति
उत्तराणि:
कुत्र पाषाणाः सन्ति?(iii) पुरतः चरणं निधेहि।
(क) कानि
(ख) किम्
(ग) के
(घ) कम्
उत्तराणि:
पुरतः किम् निधेहि?अधोलिखितानां शब्दानां वाक्येषु प्रयोगं कुरुत –
पथि, परितः, घोरः
उत्तराणि:
(i) पथि = मार्गे।पथि एकः सर्पः तिष्ठति।
(ii) परितः = सर्वतः।
ग्रामं परितः जलं वर्तते।
(iii) घोरः = भयानकः।
वने घोरः व्याघ्रः वसति।
अधोलिखितानां शब्दानां समक्षं दत्तैः अर्थैः सह मेलनं कुरुत –
शब्दाः – अर्थाः
(i) पथि – अवश्यम्
(ii) घोरः – पर्वतः
(iii) प्रखरः – भयम्
(iv) भीतिः – मार्गे
(v) नगः – भयङ्करः
(vi) ननु – तीक्ष्णः
उत्तराणि:
(i) पथि – मार्गे(ii) घोरः – भयङ्करः
(iii) प्रखरः – तीक्ष्णः
(iv) भीतिः – भयम्
(v) नगः –
(vi) ननु – अवश्यम्
1. अधोलिखितं श्लोकं पठित्वा प्रश्नान् उत्तरत –
पथि पाषाणाः विषमाः प्रखराः।
हिंस्राः पशवः परितो घोराः।।
सुदुष्करं खलु यद्यपि गमनम्।
सदैव पुरतो निधेहि चरणम्।।
(i) एकपदेन उत्तरत
विषमाः प्रखराः च पाषाणाः कुत्र सन्ति?
(क) पथि
(ख) पथिन्
(ग) पथिने
(घ) पथिनः
उत्तराणि:
(क) पथि(ii) पूर्णवाक्येन उत्तरत –
गमनं दुष्करन् सति किं करणीयम्?
उत्तराणि:
गमनं सुदुष्करं सति सदैव पुरतः चरणं निधेहि।(iii) ‘घोराः हिंस्राः’ इति कस्य पदस्य विशेषणं?
(क) पशु
(ख) पाषाणाः
(ग) जीवाः
(घ) पशवः
उत्तराणि:
(घ) पशवः(iv) ‘अग्रे’ इति अर्थे श्लोके किं पदं प्रयुक्तं?
(क) यद्यपि
(ख) पुरतः
(ग) खलु
(घ) सदैव
उत्तराणि
(ख) पुरतः2. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्।
(i) राष्ट्रे अनुरक्तिं विधेहि।
(क) किं
(ख) के
(ग) कस्मिन्
(घ) का
उत्तराणि:
(ग) कस्मिन्(ii) निजनिकेतनं गिरिशिखरे स्यात्।
(क) कुत्र
(ख) के
(ग) किं
(घ) कः
उत्तराणि:
(क) कुत्र(iii) गमनं सुदुष्करं अस्ति।
(क) किं
(ख) कम्
(ग) कीदृशं
(घ) कीदृशः
उत्तराणि:
(ग) कीदृशं।3. ‘विधेहि’ अस्मिन् क्रियापदे कः लकार:?
(क) लट
(ख) लृट्
(ग) लोट
(घ) विधिलिङ्
उत्तराणि:
(ग) लोट4. ‘पर्वत’ इति पदस्य उचितं अर्थं किम् अस्ति?
(क) प्रखरः
(ख) नागः
(ग) नगः
(घ) पुरतः
उत्तराणि:
(ग) नगः5. ‘त्यागं कुर्यात्’ इत्यर्थे श्लोके किं क्रियापदं प्रयुक्तं?
(क) कुरु
(ख) निधेहि
(ग) विधेहि
(घ) जहीहि
उत्तराणि:
(घ) जहीहि6. निम्नलिखितपदेषु किं अव्ययपदं न अस्ति?
(क) सततं
(ख) भज
(ग) परितः
(घ) सदैव
उत्तराणि:
(ख) भज7. ‘पथि’ इत्यत्र का विभक्तिः ?
(क) तृतीया
(ख) द्वितीया
(ग) प्रथमा
(घ) सप्तमी
उत्तराणि:
(घ) सप्तमी8. किं क्रियापदं लोट्लकारस्य न वर्तते?
(क) भज
(ख) कुरु
(ग) विधेहि
(घ) त्यजति
उत्तराणि:
(घ) त्यजति9. ‘अहिंसकाः’ इत्यस्य पदस्य विलोमपदं किं?
(क) विषमाः
(ख) हिंस्राः
(ग) प्रखराः
(घ) घोराः
उत्तराणि:
(ख) हिंस्राः10. ‘चल्’ धातु विधिलिङि प्रथमपुरुषे, एकवचने किं रूपं भविष्यति?
(क) चलन्तु
(ख) चलेत्
(ग) चलेयुः
(घ) चलेताम्
उत्तराणि:
(ख) चलेत्NCERT Class 8 Sanskrit
Class 8 Sanskrit Ruchira Chapters | Sanskrit Class 8 Chapter 4
NCERT Solutions of Class 8 Sanskrit रुचिरा भाग 3 | Sanskrit Class 8 NCERT Solutions
Class 8th Sanskrit Solution | NCERT Solutions for Class 8 Sanskrit Pdf Download
-
NCERT Solutions For Class 8 Sanskrit Chapter 1 सुभाषितानि
NCERT Solutions For Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता
NCERT Solutions For Class 8 Sanskrit Chapter 3 डिजीभारतम्
NCERT Solutions For Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम्
NCERT Solutions For Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम्
NCERT Solutions For Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना
NCERT Solutions For Class 8 Sanskrit Chapter 7 भारतजनताऽहम्
NCERT Solutions For Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः
NCERT Solutions For Class 8 Sanskrit Chapter 9 सप्तभगिन्यः
NCERT Solutions For Class 8 Sanskrit Chapter 10 नीतिनवनीतम्
NCERT Solutions For Class 8 Sanskrit Chapter 11 सावित्री बाई फुले
NCERT Solutions For Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः
NCERT Solutions For Class 8 Sanskrit Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः
NCERT Solutions For Class 8 Sanskrit Chapter 14 आर्यभटः
NCERT Solutions For Class 8 Sanskrit Chapter 15 प्रहेलिकाः
NCERT Class 8 Sanskrit Grammar Book Solutions
CBSE Class 8th Sanskrit व्याकरण भागः
-
NCERT Solutions For Class 8 Sanskrit वर्णविचारः
NCERT Solutions For Class 8 Sanskrit पद-विचारः
NCERT Solutions For Class 8 Sanskrit सन्धि-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit शब्द-रूपाणि
NCERT Solutions For Class 8 Sanskrit संख्यावाचक-विशेषणपदानि
NCERT Solutions For Class 8 Sanskrit सर्वनाम-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit धातुरूप-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit उपसर्ग-प्रत्यय-प्रकरणम् च
NCERT Solutions For Class 8 Sanskrit समास-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit समयलेखनम्
NCERT Solutions For Class 8 Sanskrit कारक व उपपद विभक्तियाँ
NCERT Solutions For Class 8 Sanskrit अव्यय-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit शुद्ध-अशुद्ध-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit परिशिष्टभागः
CBSE Class 8th Sanskrit रचना भागः
-
NCERT Solutions For Class 8 Sanskrit रचना चित्राधारित-वर्णनम्
NCERT Solutions For Class 8 Sanskrit रचना निबन्ध-लेखनम्
NCERT Solutions For Class 8 Sanskrit रचना अनुच्छेद-लेखनम्
NCERT Solutions For Class 8 Sanskrit रचना पत्र-लेखनम्
NCERT Solutions For Class 8 Sanskrit रचना अपठित-अवबोधनम्
NCERT Solutions for Class 12 All Subjects | NCERT Solutions for Class 10 All Subjects |
NCERT Solutions for Class 11 All Subjects | NCERT Solutions for Class 9 All Subjects |
Post a Comment
इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)