NCERT Solutions | Class 8 Sanskrit Ruchira Chapter 9 | सप्तभगिन्यः

CBSE Solutions | Sanskrit Class 8
Check the below NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 9 सप्तभगिन्यः Pdf free download. NCERT Solutions Class 8 Sanskrit Ruchira were prepared based on the latest exam pattern. We have Provided सप्तभगिन्यः Class 8 Sanskrit NCERT Solutions to help students understand the concept very well.
NCERT | Class 8 Sanskrit
Book: | National Council of Educational Research and Training (NCERT) |
---|---|
Board: | Central Board of Secondary Education (CBSE) |
Class: | 8th |
Subject: | Sanskrit Ruchira |
Chapter: | 9 |
Chapters Name: | सप्तभगिन्यः |
Medium: | Hindi |
सप्तभगिन्यः | Class 8 Sanskrit | NCERT Books Solutions
NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 9 सप्तभगिन्यः
Class 8 Sanskrit Chapter 8 Chapter 9 सप्तभगिन्यः Textbook Questions and Answers
1. उच्चारणं कुरुत
(उच्चारण करो)
उत्तराणि:
सुप्रभातम्चतुर्विंशतिः
सप्तभगिन्यः
गुणगौरवदृष्ट्या
महत्त्वाधायिनी
द्विसप्ततितमे
प्राकृतिकसम्पद्भिः
पुष्पस्तबकसदृशानि
पर्वपरम्पराभिः
वंशवृक्षनिर्मितानाम्
वंशोद्योगोऽयम्
अन्ताराष्ट्रियख्यातिम्
2. प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(प्रश्नों के उत्तर एकपद में लिखो)
(क) अस्माकं देशे कति राज्यानि सन्ति?
उत्तराणि:
अष्टाविंशतिः(ख) प्राचीनेतिहासे काः स्वाधीनाः आसन्?
उत्तराणि:
सप्तभगिन्यः(ग) केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते?
उत्तराणि:
सप्तराज्यानाम्(घ) अस्माकं देशे कति केन्द्रशासितप्रदेशाः सन्ति?
उत्तराणि:
सप्त(ङ) सप्तभगिनी-प्रदेशे कः उद्योगः सर्वप्रमुखः?
उत्तराणि:
वंशोद्योगः।3. पूर्णवाक्येन उत्तराणि लिखत –
(पूर्ण वाक्य में उत्तर लिखिए)
(क) भगिनीसप्तके कानि राज्यानि सन्ति?
(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
(ग) सप्तभगिनी-प्रदेशे के निवसन्ति?
(घ) एतत्प्रादेशिकाः कैः निष्णाताः सन्ति?
(ङ) वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते?
उत्तराणि:
(क) भगिनीसप्तके सप्त राज्यानि सन्ति।(ख) अयं प्रयोगः प्रतीकात्मकः अस्ति।
(ग) सप्तभगिनी-प्रदेशे जनाः निवसन्ति।
(घ) एतत्प्रादेशिकाः कलाभिः निष्णाताः सन्ति।
(ङ) वंशवृक्षवस्तूनाम् उपयोगः सप्तभगिनी-प्रदेशे क्रियते।
4. रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत –
(रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए)
(क) वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामि।
उत्तराणि:
वयं कस्य राज्यानां विषये ज्ञातुमिच्छामि?(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः।
उत्तराणि:
काः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः?(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते।
उत्तराणि:
प्रदेशेऽस्मिन् केषां बाहुल्यं वर्तते?(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि।
उत्तराणि:
एतानि राज्यानि तु भ्रमणार्थं कीदृशानि?5. यथानिर्देशमुत्तरत
(निर्देशानुसार प्रश्नों के उत्तर लिखिए)
(क) ‘महोदये! मे भगिनी कथयति’-अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
उत्तराणि:
स्वरायै(ख) सामाजिक-सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि-अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?
उत्तराणि:
इमानि(ग) एतेषां राज्यानां पुनः सङ्घटनम् विहितम्-अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम्?
उत्तराणि:
विहितम्(घ) अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते-अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत?
उत्तराणि:
प्राचुर्यम्(ङ) ‘क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते’ वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं चित्वा लिखत?
उत्तराणि:
वर्तन्ते।6. (अ) पाठात् चित्वा तद्भवपदानां कृते संस्कतपदानि लिखत –
(पाठ से चयन करके तद्भव पदों के लिए संस्कृत पद लिखो)
तद्भव-पदानि – संस्कृत-पदानि
यथा – सात – सप्त
बहिन – …………
संगठन – …………
बाँस – …………
आज – …………
खेत – …………
उत्तराणि:
तद्भव-पदानि – संस्कृत-पदानिबहिन – भगिनी।
संगठन – सङ्घटनम्।
बाँस – वंशम्।
आज – अद्य।
खेत – क्षेत्रम्।
(आ) भिन्नप्रकृतिकं पदं चिनुत –
(भिन्न प्रकृति वाले पद को चुनो)
(क) गच्छति, पठति, धावति, अहसत्, क्रीडति।
(ख) छात्रः, सेवकः, शिक्षकः, लेखिका, क्रीडकः।
(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्।
(घ) व्याघ्रः, भल्लूकः, गजः, कपोतः, वृषभः, सिंहः।
(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा।
उत्तराणि:
(क) अहसत्(ख) लेखिका
(ग) आम्रः
(घ) कपोतः
(ङ) यानम्।
7. विशेष्य-विशेषणानाम् उचितं मेलनम् कुरुत –
(विशेष्य और विशेषणों का उचित मेल करो)
विशेष्य-पदानि – विशेषण-पदानि
अयम् – संस्कृतिः
संस्कृतिविशिष्टायाम् – इतिहासे
महत्त्वाधायिनी – प्रदेशः
प्राचीने – समवायः
एक: – भारतभूमौ
उत्तराणि:
विशेष्य-पदानि – विशेषण-पदानिअयम् – प्रदेशः।
संस्कृतिविशिष्टायाम् – भारतभूमौ।
महत्त्वाधायिनी – संस्कृतिः।
प्राचीने – इतिहासे।
एकः – समवायः।
Class 8 Sanskrit Chapter 9 सप्तभगिन्यः Additional Important Questions and Answers
अधोलिखितं गद्यांशं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत –
मनस्यागता ते इयं भावना परमकल्याणमयी परं सर्वे न तथा अवगच्छन्ति। अस्तु, अस्ति तावदेतेषां विषये किञ्चिद् वैशिष्ट्यमपि कथनीयम्। सावहितमनसा शृणुतजनजातिबहुलप्रदेशोऽयम्। गारो-खासी-नगा-मिजो- प्रभृतयः बहवः जनजातीयाः अत्र निवसन्ति।
I. एकपदेन उत्तरत
(i) मनसि किम् आगतम्?
उत्तराणि:
कल्याणमयी भावना।(ii) अत्र के निवसन्ति?
उत्तराणि:
बहवः जनजातीयाः।II. पूर्णवाक्येन उत्तरत
(i) एतेषां विषये किं कथनीयम्?
उत्तराणि:
(i) एतेषां विषये किञ्चित् वैशिष्ट्यमपि कथनीयम् ।III. निर्देशानुसारम् प्रदत्तविकल्पेभ्यः उचितं उत्तरं चित्वा लिखत
(i) ‘मनसि’ इत्यत्र का विभक्तिः ?
(क) सप्तमी
(ख) षष्ठी
(ग) पंचमी
(घ) चतुर्थी
उत्तराणि:
(क) सप्तमी(ii) ‘कथनीयम्’ इति पदे कः प्रत्ययः अस्ति?
(क) तव्यत्
(ख) अनीयर्
(ग) तव्य उत्तराणि
(घ) यत्
उत्तराणि:
(ख) अनीयर।समुचितपदेन रिक्तस्थानानि पूरयत येन कथनानां भावो स्पष्टो भवेत् –
(क) अद्वयं मत्रयं चैव न त्रियुक्तं तथा द्वयम्।
भावः-अकारेण …………. मकारेण ………… सन्ति। नकारेण तथा …………….. द्वयम् स्तः।
उत्तराणि:
अकारेण द्वौ मकारेण त्रयः सन्ति। नकारेण तथा त्रिअक्षरेण युक्तम् द्वयम् स्तः।अधोलिखितेषु भावार्थेषु समुचितभावार्थं लिखत –
(क) सप्तराज्यसमूहोऽयं भगिनीसप्तकं मतम्।
भावार्थाः
(i) सप्तानां राज्यानां समूहः भगिनीसप्तकेन ज्ञायते।
(ii) सप्तराज्यानां सप्त भगिन्यः सन्ति।
(iii) सप्त राज्यानि, सप्त भगिन्यः भवन्ति।
उत्तराणि:
(i) सप्तानां राज्यानां समूहः भगिनीसप्तकेन ज्ञायते।अधोलिखितेषु शुद्धकथनं ( ✓ ) चिह्नेन अशुद्धकथनं ( ✗ ) चिह्नन अङ्कयत –
इत्थं भगिनी सप्तके इमानि राज्यानि सन्ति –
(i) एवं भगिनी सप्तके सप्त इमानि राज्यानि।
(ii) भगिनीनां सप्त राज्यानि सन्ति।
उत्तराणि:
(i) एवं भगिनी सप्तके सप्त इमानि राज्यानि। (✓)(ii) भगिनीनां सप्त राज्यानि सन्ति। (✗)
अधोलिखितेषु वाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
(i) सप्तभगिन्यः प्राचीनेतिहासे स्वाधीनाः आसन्।
(क) का:
(ख) का
(ग) के
(घ) किम्
उत्तराणि:
काः प्राचीनेतिहासे स्वाधीनाः आसन्?(ii) भगिनीनां संस्कृतिः महत्त्वाधायिनी अस्ति।
(क) काः
(ख) के
(ग) काम्
(घ) का
उत्तराणि:
भगिनीनां का महत्त्वाधायिनी अस्ति?(iii) सप्त केन्द्रशासितप्रदेशाः अपि सन्ति।
(क) कियत्
(ख) कति
(ग) कया
(घ) कीदृशम्
उत्तराणि:
कति केन्द्रशासितप्रदेशाः अपि सन्ति?अधोलिखिते सन्दर्भे रिक्तस्थानानि मंजूषातः उचितपदैः पूरयत –
सम्यग् जानाति ते ……………..। भवतु, अपि ……………. यूयं यदेतेषु …….. सप्तराज्यानाम् एकः …………………… अस्ति, यः …………… इति …………….. प्रथितोऽस्ति ।
नाम्ना, सप्तभगिन्यः, समवायः, जानीथ, राज्येषु, भगिनी।
उत्तराणि:
सम्यग् जानाति ते भगिनी। भवतु, अपि जानीथ यूयं यदेतेषु राज्येषु सप्तराज्यानाम् एकः समवायः अस्ति, यः सप्तभगिन्यः इति नाम्ना प्रथितोऽस्ति।अधोलिखितानां शब्दानां वाक्येषु प्रयोगं कुरुत –
भगिनी, पुरा, सप्त।
उत्तराणि:
(i) भगिनी = ‘बहन’ इति भाषायाम्।एषा मम भगिनी अस्ति।
(ii) पुरा = प्राचीनकाले।
पुरा भारतवर्षं समृद्धम् आसीत्।
(iii) सप्त = ‘सात’ इति भाषायाम्
सप्त लोकाः सन्ति।
अधोलिखितानां शब्दानां समक्षं दत्तैरथैः सह मेलनं कुरुत –
शब्दाः अर्थाः
(i) भगिनी – समूहः
(ii) इत्थम् – सुन्दरम्
(iii) शोभनम् – स्वसा
(iv) प्रथितः – जिज्ञासा
(v) कौतूहलम् – एवम्
(vi) समवायः – प्रसिद्धः
उत्तराणि:
शब्दाः – अर्थाः(i) भगिनी – स्वसा
(ii) इत्थम् – एवम्
(iii) शोभनम् – सुन्दरम्
(iv) प्रथितः – प्रसिद्धः
(v) कौतूहलम् – जिज्ञासा
(vi) समवायः – समूहः।
1. अधोलिखिते द्वे नाट्यांशे पठित्वा प्रश्नान् उत्तरत –
(क) अध्यापिका-नूनम् अस्ति एव। पर्वत-वृक्ष-पुष्प-प्रभृतिभिः प्राकृतिकसम्पद्भिः सुसमृद्धानि सन्ति इमानि राज्यानि।
भारतवृक्षे च पुष्प-स्तबकसदृशानि विराजन्ते एतानि।
राजीवः-भवति! गृहे यथा सर्वाधिका रम्या मनोरमा च भगिनी भवति तथैव भारतगृहेऽपि सर्वाधिकाः रम्याः इमाः सप्तभगिन्यः सन्ति।
(i) एकपदेन उत्तरत?
पुष्प-स्तबकसदृशानि सप्तभगिन्यः कुत्र विराजन्ते?
(क) भारतवृक्षे
(ख) आम्रवृक्षे
(ग) उपवने
(घ) वाटिकायाम्
उत्तराणि:
(क) भारतवृक्षे(ii) पूर्णवाक्येन उत्तरत
भारतगृहे सप्तभगिन्यः कीदृश्यः सन्ति?
उत्तराणि:
भारतगृहे सप्तभगिन्यः सर्वाधिकाः रम्याः सन्ति।(iii) ‘भगिनी’ इति पदं कस्य क्रियापदस्य कर्तृपदं अस्ति?
(क) भवति
(ख) गृहे
(ग) यथा
(घ) रम्या
उत्तराणि:
(क) भवति(iv) ‘इत्यादिभिः’ इत्यर्थे किं पदं प्रयुक्तं?
(क) प्रभृतिभिः
(ख) सम्पद्भिः
(ग) सुसमृद्धानि
(घ) प्राकृतिक
उत्तराणि:
(क) प्रभृतिभिः(ख) अध्यापिका-आम्। प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते। आ वस्त्राभूषणेभ्यः गृहनिर्माणपर्यन्तं प्रायः वंशवृक्षनिर्मितानां
वस्तूनाम् उपयोगः क्रियते। यतो हि अत्र वंशवृक्षाणाम् प्राचुर्यं विद्यते। साम्प्रतं वंशोद्योगोऽयं अन्ताराष्ट्रियख्यातिम् अवाप्तोऽस्ति।
(i) एकपदेन
अत्र केषाम् प्राचुर्यं विद्यते?
(क) हस्तशिल्प
(ख) वंशवृक्षाणाम्
(ग) वस्त्राभूषणं
(घ) गृहनिर्माणं
उत्तराणि:
(ख) वंशवृक्षाणाम्(ii) पूर्णवाक्येन
अन्ताराष्ट्रियख्यातिप्राप्तः कः उद्योगः?
उत्तराणि:
अन्ताराष्ट्रियख्यातिप्राप्तः वंशोद्योगः अस्ति।(iii) ‘बाहुल्यम्’ इति पदस्य गद्यांशे पर्यायपदं किं?
(क) पर्यन्तं
(ख) प्राचुर्यम्
(ग) प्रायः
(घ) साम्प्रतं
उत्तराणि:
(ख) प्राचुर्यम्(iv) निम्नलिखितं किं पदं बहुवचनान्ते न विद्यते।
(क) हस्तशिल्पानां
(ख) वस्तूनाम्
(ग) भूषणाभ्याम्
(घ) वंशवृक्षाणाम्
उत्तराणि:
(ग) भूषणाभ्याम्2. निम्नलिखितं रेखांकितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत.
(i) तत्र तु वंशवृक्षाः अपि प्राप्यन्ते।
(क) का
(ख) के
(ग) काः
(घ) कानि
उत्तराणि:
(ख) के(ii) अष्टविंशतिः राज्यानि सन्ति।
(क) कः
(ख) काः
(ग) कति
(घ) कुत्र
उत्तराणि:
(ग) कति(iii) सप्तराज्य समूहः अयं भगिनीसप्तकं मत।
(क) कति
(ख) कस्य
(ग) कस्मात्
(घ) केषाम्
उत्तराणि:
(घ) केषाम्NCERT Class 8 Sanskrit
Class 8 Sanskrit Ruchira Chapters | Sanskrit Class 8 Chapter 9
NCERT Solutions of Class 8 Sanskrit रुचिरा भाग 3 | Sanskrit Class 8 NCERT Solutions
Class 8th Sanskrit Solution | NCERT Solutions for Class 8 Sanskrit Pdf Download
-
NCERT Solutions For Class 8 Sanskrit Chapter 1 सुभाषितानि
NCERT Solutions For Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता
NCERT Solutions For Class 8 Sanskrit Chapter 3 डिजीभारतम्
NCERT Solutions For Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम्
NCERT Solutions For Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम्
NCERT Solutions For Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना
NCERT Solutions For Class 8 Sanskrit Chapter 7 भारतजनताऽहम्
NCERT Solutions For Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः
NCERT Solutions For Class 8 Sanskrit Chapter 9 सप्तभगिन्यः
NCERT Solutions For Class 8 Sanskrit Chapter 10 नीतिनवनीतम्
NCERT Solutions For Class 8 Sanskrit Chapter 11 सावित्री बाई फुले
NCERT Solutions For Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः
NCERT Solutions For Class 8 Sanskrit Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः
NCERT Solutions For Class 8 Sanskrit Chapter 14 आर्यभटः
NCERT Solutions For Class 8 Sanskrit Chapter 15 प्रहेलिकाः
NCERT Class 8 Sanskrit Grammar Book Solutions
CBSE Class 8th Sanskrit व्याकरण भागः
-
NCERT Solutions For Class 8 Sanskrit वर्णविचारः
NCERT Solutions For Class 8 Sanskrit पद-विचारः
NCERT Solutions For Class 8 Sanskrit सन्धि-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit शब्द-रूपाणि
NCERT Solutions For Class 8 Sanskrit संख्यावाचक-विशेषणपदानि
NCERT Solutions For Class 8 Sanskrit सर्वनाम-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit धातुरूप-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit उपसर्ग-प्रत्यय-प्रकरणम् च
NCERT Solutions For Class 8 Sanskrit समास-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit समयलेखनम्
NCERT Solutions For Class 8 Sanskrit कारक व उपपद विभक्तियाँ
NCERT Solutions For Class 8 Sanskrit अव्यय-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit शुद्ध-अशुद्ध-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit परिशिष्टभागः
CBSE Class 8th Sanskrit रचना भागः
-
NCERT Solutions For Class 8 Sanskrit रचना चित्राधारित-वर्णनम्
NCERT Solutions For Class 8 Sanskrit रचना निबन्ध-लेखनम्
NCERT Solutions For Class 8 Sanskrit रचना अनुच्छेद-लेखनम्
NCERT Solutions For Class 8 Sanskrit रचना पत्र-लेखनम्
NCERT Solutions For Class 8 Sanskrit रचना अपठित-अवबोधनम्
NCERT Solutions for Class 12 All Subjects | NCERT Solutions for Class 10 All Subjects |
NCERT Solutions for Class 11 All Subjects | NCERT Solutions for Class 9 All Subjects |
Post a Comment
इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)