MCQ Questions | Class 8 Sanskrit Grammar | अपठित-अवबोधनम् with Answers

MCQ | अपठित-अवबोधनम् Class 8
Check the below NCERT MCQ Questions for Class 8 Sanskrit अपठित-अवबोधनम् with Answers Pdf free download. MCQ Questions for Class 8 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided अपठित-अवबोधनम् Class 8 Sanskrit MCQs Questions with Answers to help students understand the concept very well.
Objective Question | NCERT Sanskrit Class 8
Book: | National Council of Educational Research and Training (NCERT) |
---|---|
Board: | Central Board of Secondary Education (CBSE) |
Class: | 8th |
Subject: | Sanskrit Grammar |
Chapter: | |
Chapters Name: | अपठित-अवबोधनम् |
Medium: | Hindi |
Ncert Solutions for Class 8 Sanskrit | Objective Type Questions
अपठित-अवबोधनम् | Class 8 Sanskrit | NCERT Solutions
अधोलिखितम् अनुबन्धम् पठित्वा तदाधारितानाम् प्रश्नानाम् उत्तराणि लिखत
(1)
युवकः अचिन्तयत्-अयं घटः सक्तुभिः पूर्णः अस्ति। अनेन दुभिः शतं रूप्यकाणि भविष्यन्ति। तैः अहम् अजाद्वयं क्रेष्यामि। शनैः शनैः अजानां समूहः भविष्यति। तेन अहम् क्रमशः गाः, महिषीः, वडवाः च क्रेष्यामि। तेन बहुसुवर्णं प्राप्स्यामि।
Question 1.
कः अचिन्तयत्?
Answer
Answer: युवकः
Question 2.
घटः कैः पूर्णः अस्ति?
Answer
Answer: सक्तुभिः
Question 3.
कदा शतं रूप्यकाणि भविष्यन्ति?
Answer
Answer: दभिः
Question 4.
युवक: रूप्यकैः किं क्रेष्यति?
Answer
Answer: पशून्
Question 5.
शनैः शनैः कः भविष्यति?
Answer
Answer: शनैः शनैः अजानां समूहः भविष्यति।
Question 6.
भविष्यन्ति इति पदे कः लकारः?
Answer
Answer: लृट् लकारः
Question 7.
सक्तुभिः इति पदे का विभक्तिः?
Answer
Answer: तृतीया विभक्ति
Question 8.
अनुच्छेदस्य शीर्षको लेखनीयः।
Answer
Answer: ‘अनागती चिन्ता’
Question 9.
‘वडवा’ इत्यस्य पर्याय शब्दं लिखत।
Answer
Answer: अश्वा/घोटिका
Question 10.
‘घट: सक्तुभिः पूर्णः अस्ति’-अत्र क्रियापदं लिखत।
Answer
Answer: अस्ति
(2)
एकदा अकस्मात् चन्द्रशेखरः आंग्लशासकैः आक्रान्तः। सः निर्भयः आसीत्। सः एकाकी बहून् सैनिकान् हतवान्। अन्ते एका गोलिका अवशिष्टा। सः तया स्वयमेव आत्मानं वीरगति प्रापयत्।
Question 1.
चन्द्रशेखरः कैः आक्रान्तः?
Answer
Answer: आग्लशासकैः
Question 2.
सः कति सैनिकान् हतवान्?
Answer
Answer: बहून्
Question 3.
अन्ते कति गोलिकाः अवशिष्टाः?
Answer
Answer: एका
Question 4.
चन्द्रशेखरः कीदृशः आसीत्?
Answer
Answer: निर्भयः
Question 5.
चन्द्रशेखरः कथं वीरगतिं प्रापयत्?
Answer
Answer: सः तया स्वयमेव आत्मानं वीरगतिं प्रापयत्।
Question 6.
आसीत् इति पदे कः लकारः?
Answer
Answer: लङ् लकार
Question 7.
सैनिकान् इति पदे का विभक्तिः?
Answer
Answer: द्वितीया विभक्ति
Question 8.
अनुच्छेदस्य शीर्षको लेखनीयः।
Answer
Answer: निर्भयः चन्द्रशेखरः
Question 9.
‘निर्भयः’ इत्यस्य विलोम शब्दं लिखत।
Answer
Answer: अभयः/भयः
Question 10.
‘सः निर्भयः आसीत्’ इत्यत्र ‘सः’ इत्यस्य सझापदं लिखत।
Answer
Answer: चन्द्रशेखरः
CBSE Solutions | Ncert Solutions Sanskrit Class 8
NCERT Solutions | MCQ Class 8 Sanskrit
NCERT | Class 8 Sanskrit Solutions
MCQ Questions for Class 8 Sanskrit with Answers Ruchira Bhag 3
Class 8 Sanskrit MCQs Questions with Answers Ruchira Bhag 3
-
MCQ Questions for Class 8 Sanskrit Chapter 1 सुभाषितानि
MCQ Questions for Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता
MCQ Questions for Class 8 Sanskrit Chapter 3 डिजीभारतम्
MCQ Questions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम्
MCQ Questions for Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम्
MCQ Questions for Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना
MCQ Questions for Class 8 Sanskrit Chapter 7 भारतजनताऽहम्
MCQ Questions for Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः
MCQ Questions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः
MCQ Questions for Class 8 Sanskrit Chapter 10 नीतिनवनीतम्
MCQ Questions for Class 8 Sanskrit Chapter 11 सावित्री बाई फुले
MCQ Questions for Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः
MCQ Questions for Class 8 Sanskrit Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः
MCQ Questions for Class 8 Sanskrit Chapter 14 आर्यभटः
MCQ Questions for Class 8 Sanskrit Chapter 15 प्रहेलिकाः
MCQ Questions for Class 8 Sanskrit Grammar with Answers व्याकरण
-
MCQ Questions for Class 8 Sanskrit Grammar अपठित-अवबोधनम्
MCQ Questions for Class 8 Sanskrit Grammar वर्णविचारः
MCQ Questions for Class 8 Sanskrit Grammar पद-विचारः
MCQ Questions for Class 8 Sanskrit Grammar सन्धि-प्रकरणम्
MCQ Questions for Class 8 Sanskrit Grammar शब्द-रूपाणि
MCQ Questions for Class 8 Sanskrit Grammar संख्यावाचक-विशेषणपदानि
MCQ Questions for Class 8 Sanskrit Grammar सर्वनाम-प्रकरणम्
MCQ Questions for Class 8 Sanskrit Grammar धातुरूप-प्रकरणम्
MCQ Questions for Class 8 Sanskrit Grammar उपसर्ग-प्रत्यय-प्रकरणम् च
MCQ Questions for Class 8 Sanskrit Grammar समास-प्रकरणम्
MCQ Questions for Class 8 Sanskrit Grammar समयलेखनम्
MCQ Questions for Class 8 Sanskrit Grammar कारक व उपपद विभक्तियाँ
MCQ Questions for Class 8 Sanskrit Grammar अव्यय-प्रकरणम्
MCQ Questions for Class 8 Sanskrit Grammar शुद्ध-अशुद्ध-प्रकरणम्
Post a Comment
इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)