NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 5 सूक्तिमौक्तिकम्

 NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 5 सूक्तिमौक्तिकम्

NCERT Solutions for Class 9 Sanskrit

Shemushi Sanskrit Class 9 Solutions Chapter 5 सूक्तिमौक्तिकम्

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 5 सूक्तिमौक्तिकम् is provided here according to the latest NCERT (CBSE) guidelines. With these solutions students will be able to understand each topic clearly and at the same time prepare well for the exams. Students can easily access the solutions which includes important chapter questions and detailed explanations provided by our experts. Students can further clear all their doubts and also get better marks in the exam.

Get CBSE class 9 Sanskrit NCERT solutions for Shemushi chapter 5 सूक्तिमौक्तिकम् below. These solutions consist of answers to all the important questions in NCERT book chapter 5.

Class 9 Sanskrit Shemushi Chapter 5 सूक्तिमौक्तिकम्


अभ्यासः

प्रश्न 1.
एकपवेन उत्तरं लिखत –

(क) वित्ततः क्षीणः कीदृशः भवति?
(ख) कस्य प्रतिकूलानि कार्याणि परेषां न समाचरेत्?
(ग) कुत्र दरिद्रता न भवेत्?
(घ) वृक्षाः स्वयं न खादन्ति?
(ङ) का पुरा लघ्वी भवति?
उत्तर:
(क) अक्षीणः
(ख) आत्मनः
(ग) प्रियवाक्यप्रदाने
(घ) फलानि
(ङ) सज्जनमैत्री

प्रश्न 2.
अधोलिखितप्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

(क) यत्नेन किं रक्षेत् वित्तं वृत्तं वा?
(ख) अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्त्तव्यम्?
(ग) जन्तवः केन तुष्यन्ति?
(घ) सज्जनानां मैत्री कीदृशी भवति?
(ङ) सरोवराणां हानिः कदा भवति?
उत्तर:
(क) यत्नेन वृत्तं रक्षेत्।
(ख) अस्माभिः आत्मनः प्रतिकूलम् आचरणं न कर्त्तव्यम्।
(ग) जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति।
(घ), सज्जनानां मैत्री पुरा लघ्वी पश्चात् च वृद्धिमती भवति।
(ड) सरोवराणां हानिः मरालैः सह विप्रयोगेन भवति।

प्रश्न 3.
‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि वत्तानि, तानि यथोचित योजयत –

‘क’ स्तम्भः – ‘ख’ स्तम्भः
(क) आस्वाद्यतोयाः – 1. खलानां मैत्री
(ख) गुणयुक्तः – 2. सज्जनानां मैत्री
(ग) दिनस्य पूर्वाद्धभिन्ना – 3. नद्यः
(घ) दिनस्य परार्द्धभिन्ना – 4. दरिद्रः
उत्तर:
‘क’ स्तम्भः – ‘ख’ स्तम्भः
विशेषणम् – विशेष्यः
(क) आस्वाद्यतोयाः – 3. नद्यः
(ख) गुणयुक्तः – 4. दरिद्धः
(ग) दिनस्य पूर्वार्द्धभिन्ना – 1. खलानां मैत्री
(घ) दिनस्य पराद्धभिन्ना 2. सज्जनानां मैत्री

प्रश्न 4.
अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत –

(क) आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्धपरार्द्धभिन्ना
छायेव मैत्री खलसज्जनानाम् ।।

(ख) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेव वक्तव्यं वचने का दरिद्रता ।।
उत्तर:
भाव हिन्दी में –
(क) दुष्टों और सज्जनों की मित्रता में अंतर स्पष्ट करते हुए आचार्य भर्तृहरि कहते हैं कि जिस प्रकार छाया दिन में आरंभ में बड़ी होती है तथा धीरे-धीरे छोटी होती जाती है। उसी प्रकार दुष्टों की मित्रता पहले गहरी होती है और धीरे-धीरे कम होती जाती है। इसके विपरीत जिस प्रकार दोपहर में छाया छोटी होती है और धीरे-धीरे बढ़ती है, इसी प्रकार सज्जनों की मित्रता पहले कम तथा धीरे-धीरे दूसरों के गुण स्वभाव आदि समझकर बढ़ती है।

भाव अंग्रेजी में –
While explaining the difference between the wicked and the gentlemen, scholar Bharathari says that the shadow at the beginning of the day is small, and increases gradually. In a very manner, the wicked people have deep friendship in the initial stage but lose their friends slowly. On the contrary, like the shadow in the noon is smaller and develops gradually, in the same manner, the gentlemen have fewer friends in the beginning and increase their friends, comprehending the quality and nature of others.

भाव हिन्दी में –
(ख) मीठे वचन बोलने से सारे प्राणी प्रसन्न होते हैं, इसलिए हमें हमेशा मीठा ही बोलना चाहिए। मीठे वचन बोलने में कंजूसी नहीं करनी चाहिए, क्योंकि मीठे वचनों की कोई कमी नहीं है।

भाव अंग्रेजी में –
All human beings become happy hearing the sweet words. Therefore, we should always speak sweet words, he should not restrain ourselves from speaking sweet words, because there is no dearth of sweet words.

प्रश्न 5.
अधोलिखितपदेभ्यः भिन्नप्राकृतिकं पदं चित्वा लिखत –

(क), वक्तव्यम्, कर्त्तव्यम्, सर्वस्वम्, हन्तव्यम्।
(ख) यत्नेन, वचने, प्रियवाक्यप्रदानेन, मरालेन।
(ग) श्रूयताम्, अवधार्यताम्, धनवताम्, क्षम्यताम्।
(घ) जन्तवः, नद्यः, विभूतयः, परितः।
उत्तर:
(क) सर्वस्वम्
(ख) वचने
(ग) धनवताम्
(घ) परितः

प्रश्न 6.
स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

(क) वृत्ततः क्षीणः हतः भवति।
(ख) धर्मसर्वस्वं श्रुत्वा अवधार्यताम्।
(ग) वृक्षाः फलं न खादन्ति।
(घ) खलानाम् मैत्री आरम्भगुर्वी भवति।
उत्तर:
(क) कस्मात् क्षीणः हतः भवति?
(ख) किं श्रुत्वा अवधार्यताम्?
(ग) के फलं न खादन्ति?
(घ) केषाम् मैत्री आरम्भगुर्वी भवति?

प्रश्न 7.
अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयतयथा –

सः पाठं पठति। – सः पाठं पठतु। – ……………….
(क) नद्यः आस्वाधतोयाः सन्ति। – ……………….
(ख) सः सदैव प्रियवाक्यं वदति। – ……………….
(ग) त्वं परेषां प्रतिकूलानि न समाचरसि। – ……………….
(घ) ते वृत्तं यत्नेन संरक्षन्ति। – ……………….
(ङ) अहम् परोपकाराय कार्य करोमि। – ……………….
उत्तर:
(क) नद्यः आस्वाद्यतोयाः सन्ति। – नद्यः आस्वाद्यतोयाः सन्तु।
(ख) सः सदैव प्रियवाक्यं वदति। – सः सदैव प्रियवाक्यं वदतु।
(ग) त्वं परेषां प्रतिकूलानि न समाचरसि। – त्वं परेषां प्रतिकूलानि न समाचर।
(घ) ते वृत्तं यत्नेन संरक्षन्ति। – ते वृत्तं यत्नेन संरक्षन्तु।
(ङ) अहम् परोपकाराय कार्य करोमि। – अहं परोपकाराय कार्य करवाणि।

परियोजनाकार्यम्

(क) परोपकारविषयकं श्लोकद्वयम् अन्विष्य स्मृत्वा च कक्षायां सस्वर पठ।
(ख) नद्याः एक सुन्दरं चित्र निर्माय संकलय्य वा वर्णयत यत् तस्याः तीरे मनुष्याः पशवः खागाश्च निर्विघ्नं जलं पिबन्ति।
उत्तर:
(क) 1. परोपकाराय वहन्ति नद्यः परोपकाराय दुहन्ति गावः। परोपकाराय फलन्ति वृक्षाः परोपकारार्थमिदं शरीरम्।।
2. श्रोत्रं श्रुतेनैव न कुण्डलेन, दानेन पाणिनं तु कङ्कणेन। विभाति कायः करुणापराणा, परोपकारेण न चन्दनेन। (छात्र इन श्लोकों को याद करें तथा अध्यापक के सहयोग से इनका कक्षा में सस्वर पाठ करें।)
(ख) छात्र अध्यापक के सहयोग से नदी का चित्र बनाएँ तथा वर्णन करें कि उसके तट पर मनुष्य, पशु-पक्षी सब बिना कष्ट पानी पीते हैं।

Class 9 Sanskrit Shemushi Chapter 5 सूक्तिमौक्तिकम् Additional Important Questions and Answers

अतिरिक्त कार्यम्

प्रश्न 1.
निम्नलिखितम् श्लोक पठित्वा तदाधारिताना प्रश्नानाम् उत्तराणि लिखत –

1. वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. जीवने किम् आगच्छति गच्छति च?
  2. वित्ततः क्षीणः कीदृशः भवति?
  3. वृत्ततः क्षीणः कीदृशः भवति?

उत्तर:

  1. वित्तम् (धनम्)
  2. अक्षीणः
  3. हतः

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. मनुष्यः कदा अक्षीणः एव तिष्ठति?
  2. वृत्तं केन संरक्षेत्?

उत्तर:

  1. वित्ततः क्षीणः तु मनुष्यः अक्षीणः एव तिष्ठति।
  2. वृत्तः यत्नेन संरक्षेत्।

(iii) भाषिककार्यम् (केवल प्रश्नत्रयमेव)

  1. ‘संरक्षेत्’ इति क्रियापदस्य कर्मपदं किम्?
  2. ‘आयाति’ इति क्रियापदस्य विपर्ययपदं पद्यांशे किम्?
  3. ‘आचरणम्’ इति पदस्य समानार्थकम् पदं श्लोकात् चित्वा लिखत
  4. ‘धनम्’ इत्यर्थे किं पदं प्रयुक्तम्?

उत्तर:

  1. वित्तम्
  2. याति
  3. वृत्तम्
  4. वित्तम्

2. श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।
आत्मनः प्रतिकूलानि परेषां न समाचरेत्

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. किं श्रुत्वा अवधार्यताम्?
  2. श्रुत्वा किं कर्त्तव्यम्?
  3. कस्य प्रतिकूलानि न समाचरेत्?

उत्तर:

  1. धर्मसर्वस्वं
  2. अवधार्यताम्
  3. आत्मनः

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. अस्माभिः किं न समाचरेत्।
  2. आत्मनः प्रतिकूलानि केषाम् न समाचरेत्?

उत्तर:

  1. अस्माभिः आत्मनः प्रतिकूलानि न समाचरेत्।
  2. आत्मनः प्रतिकूलानि परेषां न समाचरेत्।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. ‘आचरणं कर्तव्यम्’ इति पदस्य पर्यायपदं श्लोके किं प्रयुक्तम्?
  2. ‘अवधार्यताम्’ इति क्रियापदस्य कर्म पदं किम्?
  3. ‘अनुकुलानि’ इति पदस्य विपर्यय पदं श्लोकात् चित्वा लिखत

उत्तर:

  1. समाचरेत्
  2. धर्मसर्वस्वम्।
  3. प्रतिकूलानि

3. प्रियवाक्यप्रवानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात् तवेव वक्तव्यं वचने का वरिद्रता ।।

(i) एकपवेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. जन्तवः केन प्रसीदन्ति?
  2. सर्वदा कीदृशं वाक्यं वक्तव्यम्?
  3. प्रियवाक्यप्रदानेन के प्रसीदन्ति?

उत्तर:

  1. प्रियवाक्यप्रदानेन
  2. प्रियं
  3. जन्तवः

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. कुत्र दरिद्रता न भवेत्?
  2. सर्वे जन्तवः केन तुष्यन्ति?

उत्तर:

  1. प्रियवचने दरिद्रता न भवेत्।
  2. सर्वे जन्वतः प्रियवाक्य प्रदानेन तुष्यन्ति।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. ‘प्राणिनः’ इति पदस्य पर्यायपदं किम्?
  2. ‘तदेव’ इति पदं कस्मै आगतम्?
  3. ‘अप्रियवाक्य’ इति पदस्य विपर्यायपदं श्लोकात् चित्वा लिखत।
  4. ‘प्रसन्नाः भवन्ति’ इत्यर्थे किं पदं प्रयुक्तम्?

उत्तर:

  1. जन्तवः
  2. प्रियवाक्याय
  3. प्रियवाक्य
  4. तुष्यन्ति

4. पिबन्ति नद्यः स्वयमेव नाम्भः। स्वयं न खावन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः।।

(i) एकपवेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. स्वयमेव अम्भः काः न पिबन्ति?
  2. वृक्षाः किं न खादन्ति?
  3. वारिवाहाः किं न अदन्ति?

उत्तर:

  1. नद्यः
  2. फलानि
  3. सस्यम्

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. सज्जनानाम् विभूतयः किमर्थ भवन्ति?
  2. नद्यः किं न पिबन्ति?

उत्तर:

  1. सज्जनानाम् विभूतयः परोपकाराय भवन्ति।
  2. नद्यः स्वयमेव अम्भः न पिबन्ति।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. अन्नम्’ इति अर्थे किं पदं श्लोके प्रयुक्तम्?
  2. अत्र ‘नद्यः’ इति कर्तृपदस्य क्रियापदं कि?
  3. श्लोके ‘जलम्’ पदस्य कः पर्यायः आगतः?
  4. श्लोके मेघाः (जलदाः) इत्यर्थे किं पदं प्रयुक्तम्?

उत्तर:

  1. सस्यम्
  2. पिबन्ति
  3. अम्भः
  4. वारिवाहाः

5. गुणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषः सवा।
गुणयुक्तो वरिवोऽपि नेश्वरैरगुणैः समः

(i) एकपवेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. पुरुषैः केषु प्रयत्न कर्तव्यः?
  2. पुरुषैः कदा प्रयत्नः कर्त्तव्यः?
  3. सर्वदा कैः प्रयत्नः कर्तव्यम्?

उत्तर:

  1. गुणेषु
  2. सदा
  3. पुरुषैः

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. गुणयुक्तः दरिद्रः अपि कैः समः न भवति।
  2. ईश्वरैः गुणैः समः कः न भवति?

उत्तर:

  1. गुणयुक्तः दरिद्रः अपि गुणहीनैः अगुणैः ईश्वरैः समः न भवति।
  2. गुणयुक्त दरिद्रः अपि गुणहीनैः ईश्वरैः गुणैः समः न भवति।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. कर्तव्यः’ इति क्रियापदस्य श्लोके कर्ता कः?
  2. श्लोके ‘धनिकः’ इति पदस्य विलोम पदं किम प्रयुक्तम?
  3. ‘गुणसम्पन्नः’ इति पदस्य पर्यायपदं श्लोकात् अवचित्य लिखत।
  4. श्लोकात् एकं अव्ययपदं चित्वा लिखत।

उत्तर:

  1. पुरुषैः
  2. दरिद्रः
  3. गुणयुक्तः
  4. ‘हि’/ ‘सम’

6. आरम्भगुर्वी क्षयिणी क्रमेण लध्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वाद्धंपरार्द्धभिन्ना छायेव मैत्री खलसज्जनानाम्

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. केषाम् मैत्री आरम्भगुर्वी भवति?
  2. केषाम् मैत्री पश्चात् वृद्धिमती भवति?
  3. खलसज्जनानाम् मैत्री कीदृशी भवति?

उत्तर:

  1. खलानाम्
  2. सज्जनानाम्
  3. छायेव

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. दिनस्य पूर्वार्द्धछायेव केषाम् मैत्री भवति?
  2. दिनस्य अपराईछायेव केषाम् मैत्री भवति?

उत्तर:

  1. दिनस्य पूर्वार्द्धछायेव खलानाम् मैत्री भवति।
  2. दिनस्य अपरार्द्धछायेव सज्जानानाम् मैत्री भवति?

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. श्लोके ‘लध्वी’ इति पदस्य विपर्ययपदं किं प्रयुक्तम्?
  2. अत्र ‘भवति’ इति क्रिया पदस्य कर्ता कः?
  3. ‘आदौ दीर्घा’ इत्यर्थे श्लोके किं पदं प्रयुक्तम्?
  4. ‘सज्जनानाम्’ इति पदस्य विपर्ययपदं किम्?

उत्तर:

  1. गुर्वी
  2. मैत्री
  3. आरम्भगुर्वी
  4. खलानाम्

7. यत्रापि कुत्रापि गता भवेयु
हंसा महीमण्डलमण्डनाय।
हानिस्तु तेषां हि सरोवराणां
येषां मरालैः सह विप्रयोगः।।

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. हानिः केषाम् भवति?
  2. हंसाः किमर्थम् गच्छेयुः?
  3. हंसानां कैः सह विप्रयोगः सरोवराणां हानि करोति?

उत्तर:

  1. सरोवराणाम्
  2. महीमण्डलमण्डनाय
  3. मराले:

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. सरोवराणां हानिः कथं भवति?
  2. हंसाः सर्वदा किमर्थम् भवन्ति?

उत्तर:

  1. सरोवराणां हानिः मरालैः सह विप्रयोगेन भवति।
  2. हंसाः सर्वदा महीमण्डलमण्डनाय भवन्ति।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. ‘मरालः’ इति पदस्य पर्यायपदं पद्यांशे किम् प्रयुक्तम्?
  2. हंसाः’ इति कर्तृपदस्य क्रियापदं किम् अत्र अस्ति
  3. लाभः’ इतिपदस्य विलोमपदं किं? ।
  4. अत्र ‘वियोगः’ इत्यर्थे किं पदं श्लोके प्रयुक्तम्?

उत्तर:

  1. हंसः
  2. गताः
  3. हानिः
  4. विप्रयोगः

8. गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाद्यतोयाः प्रवहन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. गुणाः निर्गुणं प्राप्य किं भवन्ति?
  2. गुणाः कुत्र/केषु गुणाः भवन्ति?
  3. आस्वाद्यतोयाः काः प्रवहन्ति

उत्तर:

  1. दोषाः
  2. गुणज्ञेषु
  3. नद्यः

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. कीदृश्य: नद्यः प्रवहन्ति?
  2. गुणाः कदा दोषाः भवन्ति?

उत्तर:

  1. आस्वाद्यतोया: नद्यः प्रवहन्ति।
  2. गुणाः निर्गुणं प्राप्य दोषाः भवन्ति।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. अत्र श्लोके ‘नद्यः’ इति कर्तृपदस्य क्रियापदं किम्?
  2. आसाद्य’ इति पर्यायपदं पद्यांशे किम् अत्र अस्ति?
  3. श्लोके नद्यः’ इति पदस्य विशेषणपदं कि?
  4. ‘जलम्’ इत्यर्थे अत्र किं पदं प्रयुक्तम्?

उत्तर:

  1. प्रवहन्ति
  2. प्राप्य
  3. आस्वाद्यतोयाः
  4. तोयम्

प्रश्न 2.
निम्नवाक्येषु रेखाङ्कित पदानां स्थानेषु प्रश्नवाचकपदं लिखत –

प्रश्न 1.
वृत्तं यत्नेन संरक्षेत्।
(क) केन
(ख) केभ्यः
(ग) कस्य
(घ) कस्मात्
उत्तर:
(क) केन

प्रश्न 2.
वित्ततः क्षीणः अक्षीणः भवति।
(क) कस्य
(ख) केन
(ग) कस्मात्
(घ) कः
उत्तर:
(ग) कस्मात्

प्रश्न 3.
वृत्ततः तु हतो हतः।
(क) कस्य
(ख) क:
(ग) कस्मात्
(घ) केन
उत्तर:
(ग) कस्मात्

प्रश्न 4.
वित्ततः क्षीणः अक्षीणः भवति।
(क) का
(ख) कीदृशः
(ग) कस्मात्
(घ) काम्
उत्तर:
(ख) कीदृशः

प्रश्न 5.
श्रूयतां धर्मसर्वस्वम्
(क) किम्
(ख) का
(ग) कस्मात्
(घ) काम्
उत्तर:
(क) किम्

प्रश्न 6.
आत्मनः प्रतिकूलानि परेषां न समाचरेत्।
(क) कः
(ख) कम्
(ग) कस्य
(घ) काम्
उत्तर:
(ग) कस्य

प्रश्न 7.
आत्मनः प्रतिकूलानि परेषां न समाचरेत्।
(क) केषाम्
(ख) काम्
(ग) कस्मात्
(घ) काम्
उत्तर:
(क) केषाम्

प्रश्न 8.
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
(क) केभ्यः
(ख) केन
(ग) के
(घ) काम्
उत्तर:
(ग) के

प्रश्न 9.
प्रियवाक्यप्रदानेन सर्वे जन्तवः तुष्यन्ति।
(क) का
(ख) कम्
(ग) केन
(घ) काम्
उत्तर:
(ग) केन

प्रश्न 10.
तस्मात् तदेव वक्तव्यम्।
(क) के
(ख) किमेव
(ग) कीदृशम्
(घ) काम्
उत्तर:
(ख) किमेव

प्रश्न 11.
मधुरवचने दरिद्रता न भवति।
(क) के
(ख) कीदृशे
(ग) कस्मिन्
(घ) केषु
उत्तर:
(ग) कस्मिन्

प्रश्न 12.
मधुरवचने दरिद्रता न भवेत्।
(क) कस्याः
(ख) का
(ग) कः
(घ) केषु
उत्तर:
(ख) का

प्रश्न 13.
नद्यः स्वयमेव जल न पिबन्ति।
(क) काः
(ख) का
(ग) कः
(घ) केषु
उत्तर:
(क) काः

प्रश्न 14.
वृक्षाः फलानि न खादन्ति।
(क) काः
(ख) के
(ग) कः
(घ) केषु
उत्तर:
(ख) के

प्रश्न 15.
बारिवाहाः सस्य न अदन्ति।
(क) काः
(ख) काम्
(ग) कस्य
(घ) के
उत्तर:
(घ) के

प्रश्न 16.
सतां विभूतयः परोपकाराय।।
(क) काम्
(ख) केषाम्
(ग) के
(घ) केषु
उत्तर:
(ख) केषाम्

प्रश्न 17.
सतां विभूतयः परोपकाराय
(क) केषाम्
(ख) किमर्थम् /कस्मै
(ग) कस्य
(घ) केषु
उत्तर:
(ख) किमर्थम् /कस्मै

प्रश्न 18.
पुरुषैः सदा गुणेष्वेव हि प्रयत्न कर्त्तव्यः।
(क) कै:
(ख) के
(ग) केन
(घ) केषु
उत्तर:
(क) कै:

प्रश्न 19.
आरम्भगुर्वी मैत्री क्रमेण क्षयिणी भवति।
(क) कीदृशः
(ख) कीदृशी
(ग) केन
(घ) केषु
उत्तर:
(ख) कीदृशी

प्रश्न 20.
सज्जनानाम् मैत्री धायेव भवति।
(क) का
(ख) केषाम्
(ग) केन
(घ) केषु
उत्तर:
(क) का

प्रश्न 21.
खलानाम् मैत्री छायेव भवति।।
(क) केषाम्
(ख) काम्
(ग) का
(घ) केषु
उत्तर:
(क) केषाम्

प्रश्न 22.
हंसा: महीमण्डलमण्डलनाय कुत्रापि गच्छेयुः।
(क) काय
(ख) कस्मै किमर्थम्
(ग) के
उत्तर:
(ख) कस्मै किमर्थम्

प्रश्न 23.
सरोवराणां हि हानिः भवति।
(क) केषाम्
(ख) के
(ग) कस्मात्
(घ) कस्य
उत्तर:
(क) केषाम्

प्रश्न 24.
मरालैः सह विप्रयोगः सरोवराणां हानिः भवति।।
(क) काः
(ख) केभ्यः
(ग) काय
(घ) कैः
उत्तर:
(घ) कैः

प्रश्न 25.
नद्यः आस्वाद्यतोयाः प्रवहन्ति।
(क) कीदृशे
(ख) कीदृशी
(ग) कीदृश्यः
(घ) कैः
उत्तर:
(ग) कीदृश्यः

प्रश्न 26.
समुद्रम् आसाद्य जलं अपेयम् भवति।
(क) कीदृशम्
(ख) काम्
(ग) केषु
(घ) कस्य
उत्तर:
(क) कीदृशम्

प्रश्न 27.
निर्गुणं प्राप्य गुणाः अपि दोषाः भवन्ति।
(क) कम्
(ख) किम्
(घ) काम्
(ग) कैः
उत्तर:
(ख) किम्

प्रश्न 28.
गुणज्ञेष गुणाः गुणाः भवन्ति।
(क) कम्
(ख) केषु
(ग) कैः
(घ) काम्
उत्तर:
(ख) केषु

प्रश्न 3.
अन्वय लेखनम्

उचितैः पदैः अन्वयं सम्पूरयत

1. वृतं यत्नेन संरक्षेत् वित्तमेति च याति च।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः
अन्वयः – वृत्तं

  1. ……… संरक्षेत् वित्तं तु जीवने
  2. ……… याति च। (य:) वित्ततः
  3. ……… भवति (तस्य किमपि नष्टं न भवति। किन्तु यदि कोऽपि)
  4. ……… वृत्ततः क्षीणः भवति तदा सः हतो हतः एव भवति।

मञ्जूषा – क्षीणः, एति, वृत्ततः, यत्नेन
उत्तर:

  1. यत्नेन
  2. एति
  3. क्षीणः
    वृत्ततः

2. श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।
आत्मनः प्रतिकूलानि परेषां न समाचरेत्।।
अन्वयः – धर्मसर्वस्वं श्रूयतां

  1. ……… च
  2. ……… अवधार्यताम्
  3. ……… प्रतिकूलान
  4. ……… न समाचरेत्।

मञ्जूषा – परेषां, श्रुत्वा, एव, आत्मनः
उत्तर:

  1. श्रुत्वा
  2. एव
  3. आत्मनः
  4. परेषां

3. प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्माद् तदेव वक्तव्यं वचने का दरिद्रता।।
अन्वयः – सर्वे जन्तवः

  1. ……… प्रदानेन
  2. ……… तस्मात्
  3. ……… एव
  4. ……… वचने का दरिद्रता।

मञ्जूषा – वक्तव्यं, प्रियवाक्य, तुष्यन्ति, तत्
उत्तर:

  1. प्रियवाक्य
  2. तुष्यन्ति
  3. तत्
  4. वक्तव्यं

4. पिबन्ति नद्यः स्वयमेव नाम्भ: स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः
अन्वयः – नद्यः

  1. ……… एव अम्भः न
  2. ……… वृक्षाः स्वयं फलानि न
  3. ……… वारिवाहाः खलु
  4. ……… न अदन्ति सतां विभूतयः परोपकाराय (एव भवति)।

मञ्जूषा – खादन्ति, सस्यं, पिबन्ति, स्वयम् |
उत्तर:

  1. स्वयम्
  2. पिबन्ति
  3. खादन्ति
  4. सस्य

5. गुणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषैः सदा।
गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः।।
अन्वयः – पुरुषैः

  1. ……… गुणेषु
  2. ……… हि प्रयत्नः
  3. ……… दरिद्रः
  4. ……… गुणयुक्तः (नरः) ईश्वरैः गणैः समः (न भवति)

मञ्जूषा – अपि, एव, कर्तव्यः, सदा।
उत्तर:

  1. सदा
  2. एवं
  3. कर्तव्यः
  4. अपि

6. आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्धपरार्द्धभिन्ना
छायेव मैत्री खलसज्जनानाम्।।
अन्वयः – आरम्भगुर्वी

  1. ……… क्षयिणी पुरा
  2. ……… पश्चात् वृद्धिमती पूर्वाद्ध
  3. ……… च
  4. ……… छाया इव भिन्ना मैत्री भवति।।

मञ्जूषा – अपरार्द्ध, दिनस्य, लम्वी, क्रमेण
उत्तर:

  1. क्रमेण
  2. लघ्वी
  3. अपरार्द्ध
  4. दिनस्य

7. यत्रापि कुत्रापि गता भवेयु
हंसा महीमण्डलमण्डनाया
हानिस्तु तेषां हि सरोवराणां
येषां मरालैः सह विप्रयोगः
अन्वयः – महीमण्डल मण्डनाय

  1. ……… यत्र अपि
  2. ……… अपि
  3. ……… भवेयुः, हानिः तु
  4. …… सरोवराणां हि भवति येषां मरालैः सह विप्रयोगः।

मञ्जूषा – हंसाः, तेषा, गताः, कुत्र
उत्तर:

  1. हंसाः
  2. कुत्र
  3. गताः
  4. तेषां

8. गुणाः गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाद्यतोयाः प्रवहन्ति नद्यः – समुद्रमासाद्य भवन्त्यपेयाः
अन्वयः – गुणा

  1. ……… गुणाः भवन्ति निर्गुणं प्राप्यते
  2. ……… भवन्ति। नद्यः
  3. ……… प्रवहन्ति (ता:) समुद्रम्
  4. ……… अपेयाः भवन्ति। ।

मञ्जूषा – अस्वाद्यतोयाः, असाद्य, गुणज्ञेषु, दोषाः
उत्तर:

  1. गुणज्ञेषु
  2. दोषा:
  3. आस्वाद्यतोया:
  4. आसाद्य

प्रश्न 4.
निम्न श्लोकानि पठित्वा भावलेखनम् कुरुत –

1. वृत्तं यलेन संरक्षेद् वित्तमेति च याति च।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः
अस्य भावोऽस्ति – मानवः स्वजीवने सदैव

  1. ………… रक्षणं प्रयत्नेन कुर्यात्, धन तु तस्य
  2. ……… आयाति गच्छति च। यदि मनुष्यः धनेन
  3. …………. भवति तर्हि किमपि न हीयते परन्तु यदि
  4. …… हीनः भवति तदा तु तदा जीवनमेव निरथकं भवति, सः तु जीवितः एव मृत इव भवति।

मञ्जूषा – आचरणेन, आचरणस्य, जीवने, हीनः
उत्तर:

  1. आचरणस्य
  2. जीवने
  3. हीन:
  4. आचरणेन

2. श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।
आत्मनः प्रतिकूलानि परेषां न समाचरेत्
अस्य भावोऽस्ति – महात्मा विदुरोऽकथयत् यत् हे जनाः! धर्मस्य

  1. ……… प्रथम शृणुत पश्चात् तद्जीवनेषु धारयत।
  2. ……… स्वरोऽस्ति यत्
  3. ……… विपरीतम् आचरणं कदापि अन्येभ्यः
  4. ………. न कुरुत। अर्थात् यदाचरणं भवतां कृते उचितं हितकर वा न स्यात् तदन्येषां कृते न कुरुत।

मञ्जूषा – जनेभ्यः, धर्मस्य, सारम्, आत्मनः |
उत्तर:

  1. सारम्
  2. धर्मस्य
  3. आत्मनः
  4. जनेभ्यः

3. प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्माद् तदेव वक्तव्यं वचने का दरिद्रता
अस्य भावोऽस्ति – आचार्य चाणक्यो वदति यत् अस्मिन्

  1. ……… सर्वे देहधारिण प्रिय
  2. ……… श्रुत्वा एव प्रसीदन्ति। अतः सर्वैः जनैः प्रयत्नेन सदैव तदेव प्रियं
  3. ……… वक्तव्यम्। यतः वचन कथने कापि दरिद्रता न आगच्छति अथवा कापि
  4. ……… न भवति।

मञ्जूषा – वचनं, संसारे, दरिद्रता, वाक्यम् (वचनम्) |
उत्तर:

  1. संसारे
  2. वचनं
  3. वाक्यम्
  4. दरिद्रता

4. पिबन्ति नद्यः स्वयमेव नाम्भः।
स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः
परोपकाराय सतां विभूतयः।।
अस्य भावोऽस्ति-अस्मिन् जगति यथा

  1. …… स्वजल स्वयमेव न पिबन्ति अर्थात् अन्येभ्यः प्राणिभ्यः । जलं यच्छन्ति। वृक्षाः स्वफलानि कदापि स्वयं न
  2. ……… अन्यान् जीवान् खादयन्ति मेघाश्च स्वसामर्थ्यण । विवर्धितान्
  3. ……… स्वयं न खादित्वा सर्वेभ्यः प्राणिभ्यः यच्छन्ति, तथैव सज्जनानां
  4. ……… स्वार्थाय न भूत्वा परोपकारार्थमेव भवन्ति।

मञ्जूषा – सम्पत्तयः, सस्यान्, नद्यः, खादित्वा
उत्तर:

  1. नद्यः
  2. खदित्वा
  3. सस्थान्
  4. सम्पत्तय

5. गुणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषैः सदा।
गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः
अस्य भावोऽस्ति- यत् अस्मिन् संसारे जनाः सदैव

  1. ……… ग्रहणे एव
  2. ……… कुयुः। यतः जगति गुणवन्तः
  3. ……… अपि गुणहीनेषु
  4. ……… श्रेष्ठतमाः मन्यन्ते। अतः संसारे गुणानाम् अतीव महत्त्वम् अस्ति ।

मञ्जूषा – प्रयत्नान्. धनवत्सु. दरिद्धाः, गुणानाम् ।
उत्तर:

  1. गुणानाम्
  2. प्रयत्नान्
  3. दरिद्धाः
  4. धनवत्सु

6. आरम्भगुर्वी क्षविणी क्रमेण
लध्वी पुरा वृद्धिमती च पश्चात्।।
दिनस्य पूर्वार्द्धपरार्द्धभिन्ना
छायेव मैत्री खलसज्जनानाम्।।
अस्य भावोऽस्ति – कविः भर्तृहरिः नीतिशतके कथयति यत् यथा दिनस्य पूर्वार्द्ध प्राणिनाम् छाया

  1. ……… दीर्घा पश्चात् शनैः शनै:
  2. ……… समायाति तथैव खलानां दुष्यणां वा मैत्री अपि प्रारम्भे गुर्वी भवति शनैः शनैश्च क्षयिणी भवति। एवमेव यथा परार्द्ध समये
  3. ……… छाया पूर्वं लघ्वी भवति पुनश्च शनैः शनैः वृद्धिम् प्राप्तनोति तथैव सज्जनाया
  4. ……… अपि आरम्भे लघ्वी भवति एवं शनैः शनैः वृद्धिमायाति।

मञ्जूषा – प्राणिनाम्, आरम्भे, मैत्री, क्षयम् ।
उत्तर:

  1. आरम्भे
  2. क्षयम्
  3. प्राणिनाम्
  4. मैत्री

7. यत्रापि कुत्रापि गता भवेयु
हंसा महीमण्डलमण्डनाय।
हानिस्तु तेषां हि सरोवराणां
येषां मरालैः सह विप्रयोगः।।
अस्य भावोऽस्ति-हंसाः अर्थात् श्रेष्ठा:

  1. ……… यत्र कुत्रापि स्थानेषु गच्छेयुः तेषां
  2. ……… तेषां स्थानाना मण्डनं भवति परन्तु
  3. ……… तु तेषां सरोवराणां स्थानानां वा भवति यैः सह तेषां हंसानां सज्जनानां वा
  4. ……… भवति। अतः सदैव सौभाग्यार्थं सज्जनानां सङगति कुर्यात्।

मञ्जूषा – गमनेन, हानिः (दुर्भाग्य), वियोगः, जनाः ।
उत्तर:

  1. जनाः
  2. गमनेन
  3. हानिः (दुर्भाग्य)
  4. वियोगः

8. गुणाः गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाद्यतोयाः प्रवहन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः।।
भावार्थ- गुणाः सदैव गुणीनां

  1. ……… प्राप्य सद्गुणाः भवन्ति परन्तु गुणहीनान् प्राप्य द्रोषरूपे
  2. ……… भवन्ति यथा नद्याः जल
  3. ……… शुद्ध पेयं च भूत्वा अपि समुद्रे मिलित्वा
  4. ……… भवति। अत: गुणीजनैः कदापि दुर्जनस्य संगतिः न कर्तव्या।

मञ्जूषा – स्वादिष्ट, संगतिं, अपेयं, परिवर्तिताः
उत्तर:

  1. संगति
  2. परिवर्तिताः
  3. स्वादिष्टं,
  4. अपेयं

प्रश्न 5.
निम्न ‘क’ वर्गीय पदानाम् ‘ख’ वर्गीय पदेषु पर्यायचयनम् कुरुत –

‘क’ वर्ग: – ‘ख’ वर्ग:
1. गुणज्ञेषु – गुणरहितैः
2. मरालैः – तरवः महीरुहाः
3. पुरा – कथनीयम्
4. वृद्धिमती – न पेयाः
5. अगुणैः – गुण-सम्पन्न:
6. दरिद्रः – गुणज्ञातृषु जनेषु
7. गुणयुक्तः – समृद्धयः
8. वारिवाहा: – हंसै:
9. अम्भ: – प्रसन्नाः भवन्ति
10. वृक्षाः – आचरणं कर्त्तव्यम्
11. तुष्यन्ति – जलम्
12. समाचरेत् – मेघाः
13. वक्तव्यम् – निर्धनः
14. विभूतयः – वृद्धिम् उपगता
15. अपेयाः – प्राचीनकाले
उत्तर:
1. – गुणज्ञातृषु जनेषु
2. – हंसैः
3. – प्राचीनकाले
4. – वृद्धिम् उपगता
5. – गुणरहितैः
6. – निर्धनः
7. – गुण सम्पन्न
8. – मेघाः
9. – जलम्
10. – तरवः महीरुहाः
11. – प्रसन्नाः भवन्ति
12. – आचरणं कर्त्तव्यम्
13. – कथनीयम्
14. – समृद्धयः
15. – न पेयाः

प्रश्न 6.
‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे विशेष्याणि दत्तानि। तानि समुचित योजयत

‘क’ स्तम्भः – ‘ख’ स्तम्भः

  1. गताः – सरोवराणाम्
  2. तेषाम् – जन्तवः
  3. सर्वे – मैत्री
  4. तत्- नद्यः
  5. गुर्वी – दरिद्रता
  6. अपेयाः – पुरुषः
  7. का – कथा
  8. गुणयुक्तः – वक्तव्य
  9. लब्धी – नारी
  10. श्रेष्ठमा – हंसाः

उत्तर:

  1. – हंसाः
  2. – सरोवराणाम्
  3. – जन्तवः
  4. – वक्तव्य
  5. – मैत्री
  6. – नद्यः
  7. – दरिद्रता
  8. – पुरुषः
  9. – कथा
  10. – नारी

प्रश्न 7.
निम्न ‘क’ वर्गीय पदानाम् ‘ख’ वर्गीय पदेषु विपर्ययचयनम् कुरुत-

‘क’ वर्गः ‘ख’ वर्ग:
1. प्रतिकूलानि – कटुः
2. अक्षीणः – श्रवणीयम्
3. एति – गुणहीनः
4. वक्तव्यम् – गुर्वी
5. प्रियं – वृद्धिमती
6. सतां/सज्जनानाम् – अनुकूलानि
7. दरिद्रः – क्षीणः
8. गुणयुक्तः – याति
9. आरम्भः – दुर्जनानाम्
10. लष्वी – धनिकः
11. पुरा – अन्तः
12. क्षयिणी – पश्चात्
उत्तर:
1. – अनुकूलानि
2. – क्षीणः
3. – याति
4. – श्रवणीयम्
5. – कदुः
6. – दुर्जनानाम्
7. – धनिकः
8. – गुणहीनः
9. – अन्तः
10. – गुर्वी
11. – पश्चात्
12. – वृद्धिमती

NCERT Solutions for Class 9 Sanskrit Shemushi शेमुषी भाग 1 | Class 9th Sanskrit Solutions


NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 1 भारतीवसन्तगीतिः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 4 कल्पतरूः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 5 सूक्तिमौक्तिकम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 8 लौहतुला
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 9 सिकतासेतुः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 12 वाडमनःप्राणस्वरूपम्

NCERT Solutions for Class 9 Sanskrit Abhyaswaan Bhav अभ्यासवान् भव | Class 9th Sanskrit Solutions


Abhyasvan Bhav Class 9 Solutions Chapter 1 अपठितावबोधनम्
Abhyasvan Bhav Class 9 Solutions Chapter 2 पत्रम्
Abhyasvan Bhav Class 9 Solutions Chapter 3 चित्रवर्णनम्
Abhyasvan Bhav Class 9 Solutions Chapter 4 संवादानुच्छेदलेखनम्
Abhyasvan Bhav Class 9 Solutions Chapter 5 रचनानुवादः
Abhyasvan Bhav Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः
Abhyasvan Bhav Class 9 Solutions Chapter 7 सन्धिः
Abhyasvan Bhav Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः
Abhyasvan Bhav Class 9 Solutions Chapter 9 समासाः
Abhyasvan Bhav Class 9 Solutions Chapter 10 शब्दरूपाणि
Abhyasvan Bhav Class 9 Solutions Chapter 11 धातरूपाणि
Abhyasvan Bhav Class 9 Solutions Chapter 12 वर्णविचारः
Abhyasvan Bhav Class 9 Solutions परिशिष्टम् – 1
Abhyasvan Bhav Class 9 Solutions परिशिष्टम् – 2

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post