NCERT Solutions | Class 6 Sanskrit Grammar | चित्रवर्णनम्

CBSE Solutions | Sanskrit Class 6
Check the below NCERT Solutions for Class 6 Sanskrit Grammar चित्रवर्णनम् Pdf free download. NCERT Solutions Class 6 Sanskrit Grammar were prepared based on the latest exam pattern. We have Provided चित्रवर्णनम् Class 6 Sanskrit NCERT Solutions to help students understand the concept very well.
NCERT | Class 6 Sanskrit
Book: | National Council of Educational Research and Training (NCERT) |
---|---|
Board: | Central Board of Secondary Education (CBSE) |
Class: | 6th |
Subject: | Sanskrit Grammar |
Chapter: | |
Chapters Name: | चित्रवर्णनम् |
Medium: | Hindi |
चित्रवर्णनम् | Class 6 Sanskrit | NCERT Books Solutions
प्रश्न 1.
प्रत्येकं चित्रं पश्यत। मुख्यवाक्यं पठित्वा मञ्जूषायाः सहायतया चतुर्पु वाक्येषु चित्रवर्णनम् कुरुत। (Look at the picture. Read the principal sentences and describe the picture in your sentences with help from the box.)(क) एतत् वाटिकायाः चित्रम् अस्ति।
(पुष्पाणि, वृक्षाः, बालकाः, जनाः, चटकाः, वृक्षेषु, विकसन्ति, वाटिकायाम्, कूजन्ति, भ्रमणाय, अत्र वाटिकायाम्)
(i) ………..
(ii) ………..
(iii) ………….
(iv) ……….
(v) ……….
उत्तर:
(i) वाटिकायाम् पुष्पाणि विकसन्ति।(ii) अत्र अनेके वृक्षाः सन्ति।
(iii) वृक्षेषु चटकाः कूजन्ति।
(iv) जनाः भ्रमणाय आगच्छन्ति।
(ख) एतत् क्रीडाक्षेत्रस्य चित्रम् अस्ति।
(क्रीडाक्षेत्रे, कंदुकेन, पादकंदुकखेलम्, पादेन. क्षिपति, बालकाः, क्षिपति, खेलन्ति, कंदुकम्, प्रसन्नाः,सन्ति।)
(i) ……………….
(ii) ……………..
(iii) …………….
(iv) ………………
उत्तर:
(i) क्रीडाक्षेत्रे बालकाः खेलन्ति।(ii) ते पादकंदुकखेलं खेलन्ति।
(iii) एक: बालकः पादेन कंदुकं क्षिपति।
(iv) बालकाः प्रसन्नाः सन्ति।
(ग) एतत् जंतुशालायाः चित्रम् अस्ति।
(व्याघ्राः, भल्लूकाः, चित्रकाः, मृगाः, मयूरः, सिंह, नृत्यति, गर्जति, जलचराः, उपवने, पञ्जरे, उच्चैः)
(i) ……………….
(ii) ……………..
(iii) …………….
(iv) ………………
उत्तर:
(i) जंतुशालायाम् व्याघ्राः, चित्रकाः, भल्लूकाः वानराः च सन्ति।(ii) पञ्जरे सिंहः उच्चैः गर्जति।
(iii) उपवने मयूरः नृत्यति।
(iv) अत्र जलचराः अपि सन्ति।
प्रश्न 2.
एकेन वाक्येन प्रत्येकम् चित्रं वर्णयत। (एक वाक्य में प्रत्येक चित्र का वर्णन कीजिए। Describe each picture in one sentence.)उदाहरणम्-सिंहाः गर्जन्ति।
उत्तर:
(क) अश्वौ धावतः।(ख) गजाः चलन्ति।
(ग) छात्रः पठति।
(घ) बालकः खेलति।
(ङ) वृदध/पितामहः भ्रमति।
(च) वानरः खादति।
प्रश्न 3.
मञ्जूषातः उचितम् पदम् आदाय चित्रवर्णनम् पूरयत। (मञ्जूषा से उचित पद लेकर चित्र-वर्णन पूरा कीजिए। Complete the picture’s description with the help of words given in the box.)(क) भोजनम्, चमसेन, बालिका, चषकः।
उत्तरम्-
(i) बालिका, (ii) भोजनम्, (iii) चमसेन, (iv) चषक:(ख) नमति, बालिका, हस्ताभ्याम्, पितामहम्।
उत्तर:
(i) बालिकाः (ii) नमति (iii) पितामहम् (iv) हस्ताभ्याम्(ग) दण्डेन, उपवनस्य, भ्रमति, वृक्षाः।
उत्तर:
(i) उपवनस्य (ii) वृक्षाः (iii) भ्रमति (iv) दण्डेन ।NCERT Class 6 Sanskrit
Class 6 Sanskrit Grammar Chapters | Sanskrit Class 6
NCERT Solutions of Class 6th Sanskrit रुचिरा भाग 1 | Sanskrit Class 6 NCERT Solutions
Sanskrit Solution Class 6 | NCERT Solutions for Class 6 Sanskrit Ruchira Pdf Free Download
-
NCERT Solutions For Class 6 Sanskrit Chapter 1 शब्द परिचयः 1
NCERT Solutions For Class 6 Sanskrit Chapter 2 शब्द परिचयः 2
NCERT Solutions For Class 6 Sanskrit Chapter 3 शब्द परिचयः 3
NCERT Solutions For Class 6 Sanskrit Chapter 4 विद्यालयः
NCERT Solutions For Class 6 Sanskrit Chapter 5 वृक्षाः
NCERT Solutions For Class 6 Sanskrit Chapter 6 समुद्रतटः
NCERT Solutions For Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः
NCERT Solutions For Class 6 Sanskrit Chapter 8 सूक्तिस्तबकः
NCERT Solutions For Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा
NCERT Solutions For Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः
NCERT Solutions For Class 6 Sanskrit Chapter 11 पुष्पोत्सवः
NCERT Solutions For Class 6 Sanskrit Chapter 12 दशमः त्वम असि
NCERT Solutions For Class 6 Sanskrit Chapter 13 विमानयानं रचयाम
NCERT Solutions For Class 6 Sanskrit Chapter 14 अहह आः च
NCERT Solutions For Class 6 Sanskrit Chapter 15 मातुलचन्द्र
NCERT Class 6 Sanskrit Grammar Book Solutions
-
NCERT Solutions For Class 6 Sanskrit वर्णमाला तथा वर्णविचारः
NCERT Solutions For Class 6 Sanskrit लिङ्गम्, वचनम् तथा पुरुषः
NCERT Solutions For Class 6 Sanskrit संज्ञा शब्द-रूपाणि तथा वाक्यप्रयोगः
NCERT Solutions For Class 6 Sanskrit सर्वनाम शब्द-रूपाणि तथा वाक्यप्रयोगः
NCERT Solutions For Class 6 Sanskrit क्रियापदानि तथा धातुरूपाणि
NCERT Solutions For Class 6 Sanskrit अव्ययपदानि
NCERT Solutions For Class 6 Sanskrit प्रत्ययाः
NCERT Solutions For Class 6 Sanskrit अनुवाद विधिः
NCERT Solutions For Class 6 Sanskrit वाक्य रचना एवं अशुद्धि-शोधनम्
NCERT Solutions For Class 6 Sanskrit चित्रवर्णनम्
NCERT Solutions For Class 6 Sanskrit रचनात्मक-कार्यम्
NCERT Solutions For Class 6 Sanskrit अपठित गद्यांश
NCERT Solutions For Class 6 Sanskrit व्यावहारिक शब्दकोश
NCERT Solutions for Class 12 All Subjects | NCERT Solutions for Class 10 All Subjects |
NCERT Solutions for Class 11 All Subjects | NCERT Solutions for Class 9 All Subjects |
Post a Comment
इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)