NCERT Solutions | Class 6 Sanskrit Grammar चित्रवर्णनम्

NCERT Solutions | Class 6 Sanskrit Grammar | चित्रवर्णनम्  

NCERT Solutions for Class 6 Sanskrit Grammar चित्रवर्णनम्

CBSE Solutions | Sanskrit Class 6

Check the below NCERT Solutions for Class 6 Sanskrit Grammar चित्रवर्णनम् Pdf free download. NCERT Solutions Class 6 Sanskrit Grammar were prepared based on the latest exam pattern. We have Provided चित्रवर्णनम् Class 6 Sanskrit NCERT Solutions to help students understand the concept very well.

NCERT | Class 6 Sanskrit

NCERT Solutions Class 6 Sanskrit Grammar
Book: National Council of Educational Research and Training (NCERT)
Board: Central Board of Secondary Education (CBSE)
Class: 6th
Subject: Sanskrit Grammar
Chapter:
Chapters Name: चित्रवर्णनम्
Medium: Hindi

चित्रवर्णनम् | Class 6 Sanskrit | NCERT Books Solutions

You can refer to MCQ Questions for Class 6 Sanskrit  चित्रवर्णनम्  to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

प्रश्न 1.

प्रत्येकं चित्रं पश्यत। मुख्यवाक्यं पठित्वा मञ्जूषायाः सहायतया चतुर्पु वाक्येषु चित्रवर्णनम् कुरुत। (Look at the picture. Read the principal sentences and describe the picture in your sentences with help from the box.)

(क) एतत् वाटिकायाः चित्रम् अस्ति।
Class 6 Sanskrit Grammar Book Solutions चित्रवर्णनम् 1
(पुष्पाणि, वृक्षाः, बालकाः, जनाः, चटकाः, वृक्षेषु, विकसन्ति, वाटिकायाम्, कूजन्ति, भ्रमणाय, अत्र वाटिकायाम्)
(i) ………..
(ii) ………..
(iii) ………….
(iv) ……….
(v) ……….

उत्तर:

(i) वाटिकायाम् पुष्पाणि विकसन्ति।
(ii) अत्र अनेके वृक्षाः सन्ति।
(iii) वृक्षेषु चटकाः कूजन्ति।
(iv) जनाः भ्रमणाय आगच्छन्ति।

(ख) एतत् क्रीडाक्षेत्रस्य चित्रम् अस्ति।
Class 6 Sanskrit Grammar Book Solutions चित्रवर्णनम् 2

(क्रीडाक्षेत्रे, कंदुकेन, पादकंदुकखेलम्, पादेन. क्षिपति, बालकाः, क्षिपति, खेलन्ति, कंदुकम्, प्रसन्नाः,सन्ति।)
(i) ……………….
(ii) ……………..
(iii) …………….
(iv) ………………

उत्तर:

(i) क्रीडाक्षेत्रे बालकाः खेलन्ति।
(ii) ते पादकंदुकखेलं खेलन्ति।
(iii) एक: बालकः पादेन कंदुकं क्षिपति।
(iv) बालकाः प्रसन्नाः सन्ति।

(ग) एतत् जंतुशालायाः चित्रम् अस्ति।
Class 6 Sanskrit Grammar Book Solutions चित्रवर्णनम् 3
(व्याघ्राः, भल्लूकाः, चित्रकाः, मृगाः, मयूरः, सिंह, नृत्यति, गर्जति, जलचराः, उपवने, पञ्जरे, उच्चैः)
(i) ……………….
(ii) ……………..
(iii) …………….
(iv) ………………

उत्तर:

(i) जंतुशालायाम् व्याघ्राः, चित्रकाः, भल्लूकाः वानराः च सन्ति।
(ii) पञ्जरे सिंहः उच्चैः गर्जति।
(iii) उपवने मयूरः नृत्यति।
(iv) अत्र जलचराः अपि सन्ति।

प्रश्न 2.

एकेन वाक्येन प्रत्येकम् चित्रं वर्णयत। (एक वाक्य में प्रत्येक चित्र का वर्णन कीजिए। Describe each picture in one sentence.)

उदाहरणम्-सिंहाः गर्जन्ति।
Class 6 Sanskrit Grammar Book Solutions चित्रवर्णनम् 4
Class 6 Sanskrit Grammar Book Solutions चित्रवर्णनम् 5

उत्तर:

(क) अश्वौ धावतः।
(ख) गजाः चलन्ति।
(ग) छात्रः पठति।
(घ) बालकः खेलति।
(ङ) वृदध/पितामहः भ्रमति।
(च) वानरः खादति।

प्रश्न 3.

मञ्जूषातः उचितम् पदम् आदाय चित्रवर्णनम् पूरयत। (मञ्जूषा से उचित पद लेकर चित्र-वर्णन पूरा कीजिए। Complete the picture’s description with the help of words given in the box.)

(क) भोजनम्, चमसेन, बालिका, चषकः।
Class 6 Sanskrit Grammar Book Solutions चित्रवर्णनम् 6

उत्तरम्-

(i) बालिका, (ii) भोजनम्, (iii) चमसेन, (iv) चषक:

(ख) नमति, बालिका, हस्ताभ्याम्, पितामहम्।
Class 6 Sanskrit Grammar Book Solutions चित्रवर्णनम् 7

उत्तर:

(i) बालिकाः (ii) नमति (iii) पितामहम् (iv) हस्ताभ्याम्

(ग) दण्डेन, उपवनस्य, भ्रमति, वृक्षाः।
Class 6 Sanskrit Grammar Book Solutions चित्रवर्णनम् 8

उत्तर:

(i) उपवनस्य (ii) वृक्षाः (iii) भ्रमति (iv) दण्डेन ।

NCERT Class 6 Sanskrit

Class 6 Sanskrit Grammar Chapters | Sanskrit Class 6

NCERT Solutions of Class 6th Sanskrit रुचिरा भाग 1 | Sanskrit Class 6 NCERT Solutions

Sanskrit Solution Class 6 | NCERT Solutions for Class 6 Sanskrit Ruchira Pdf Free Download

NCERT Class 6 Sanskrit Grammar Book Solutions

NCERT Solutions for Class 12 All Subjects NCERT Solutions for Class 10 All Subjects
NCERT Solutions for Class 11 All Subjects NCERT Solutions for Class 9 All Subjects

NCERT SOLUTIONS

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post