NCERT Solutions | Class 6 Sanskrit Grammar वाक्य रचना एवं अशुद्धि-शोधनम्

NCERT Solutions | Class 6 Sanskrit Grammar | वाक्य रचना एवं अशुद्धि-शोधनम्  

NCERT Solutions for Class 6 Sanskrit Grammar वाक्य रचना एवं अशुद्धि-शोधनम्

CBSE Solutions | Sanskrit Class 6

Check the below NCERT Solutions for Class 6 Sanskrit Grammar वाक्य रचना एवं अशुद्धि-शोधनम् Pdf free download. NCERT Solutions Class 6 Sanskrit Grammar were prepared based on the latest exam pattern. We have Provided वाक्य रचना एवं अशुद्धि-शोधनम् Class 6 Sanskrit NCERT Solutions to help students understand the concept very well.

NCERT | Class 6 Sanskrit

NCERT Solutions Class 6 Sanskrit Grammar
Book: National Council of Educational Research and Training (NCERT)
Board: Central Board of Secondary Education (CBSE)
Class: 6th
Subject: Sanskrit Grammar
Chapter:
Chapters Name: वाक्य रचना एवं अशुद्धि-शोधनम्
Medium: Hindi

वाक्य रचना एवं अशुद्धि-शोधनम् | Class 6 Sanskrit | NCERT Books Solutions

You can refer to MCQ Questions for Class 6 Sanskrit  वाक्य रचना एवं अशुद्धि-शोधनम्  to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

प्रश्न 1.

अधोदत्तेषु वाक्येषु रेखांकितानि पदानि संशोध्य समक्षं रिक्तस्थाने लिखत। (निम्नलिखित वाक्यों में रेखांकित पद शुद्ध करके सामने रिक्त स्थान में लिखिए। Correct the underlined words in the following sentences and write them in the blank spaces given below.)

(क) कर्ता-क्रियापद-समन्वयः — उत्तरम्
(i) त्वं किम् पठति? — …………
(ii) अहं संस्कृतं पठति। — …………
(iii) ते भ्रमणाय गच्छति। — …………
(iv) यूयम् कुत्र गच्छति? — …………
(v) वयम् क्रीडाक्षेत्रम् गच्छन्ति। — …………
(vi) युवाम् किम् कुरुथ? — …………
(vii) आवाम् खेलामः। — …………

उत्तर:

(i) पठसि
(ii) पठामि
(iii) गच्छन्ति
(iv) गच्छथ
(v) गच्छामः
(vi) कुरुथः
(vii) खेलावः

(ख) संज्ञा-सर्वनाम-समन्वयः — उत्तरम्
(i) उद्याने लताः सन्ति। ते फलन्ति। — ……………
(ii) पर्यटकाः आगच्छन्ति। ताः इस्ततः भ्रमन्ति। — ……………
(iii) सरोवरे कमले स्तः। तौ विकसतः।। — ……………
(iv) आम्रम् पक्वम् अस्ति। एषः मधुरं भवेत्। — ……………
(v) बालिके खेलतः। तौ हसतः अपि। — ……………
(vi) यः समाचार-पत्रं पठति, तत् मम पितामहः। — ……………
(vii) वस्त्राणि अत्र सन्ति। एते मालिनानि सन्ति। — ……………

उत्तर:

(i) ताः
(ii) ते
(iii) ते
(iv) एतत्
(v) ते
(vi) सः
(vii) एतानि

(ग) शुद्ध-लिंग प्रयोगः — उत्तरम्
(i) सरोवरे कमला: विकसन्ति। — ………….
(ii) सः फलान् खादति स्वस्थः च भवति। — ………….
(iii) वृक्षात् पत्रः पतति। — ………….
(iv) अत्र पुस्तकालयम् अपि सन्ति। — ………….
(v) यदा चक्राः भ्रमन्ति, वाहनम् चलति। — ………….
(vi) किम् एतत् तव गृहः ? — ………….
(vii) दुग्धम्: स्वास्थ्याय भवति। — ………….

उत्तर:

(i) कमलानि
(ii) फलानि
(iii) पत्रम्
(iv) पुस्तकालयाः
(v) चक्राणि,
(vi) गृहम्,
(vii) दुग्धम्

(घ) शुद्ध विभक्ति प्रयोगः

उत्तरम्

(अ)
(i) जनाः प्रातः व्यायामः कुर्वन्ति। — ………….
(ii) अहम् लेख लेखिष्यामि। — ………….
(iii) कृषकाः अन्न उत्पादयन्ति। — ………….
(iv) शिक्षक: छात्रम् प्रश्नः पृच्छति। — ………….
(v) आवाम् विदेश गमिष्यावः। — ………….

उत्तर:

(i) व्यायामम्
(ii) लेखम्
(iii) अन्नम्
(iv) प्रश्नम्
(v) विदेशम्

(आ)
(i) छात्राः बसयानं विद्यालयं गच्छन्ति। — ………….
(ii) वयम् मुखात् वदामः। — ………….
(iii) जनाः पादैः चलन्ति। — ………….
(iv) बालकः कन्दुकं खेलति। — ………….
(v) अहं ध्यानं पाठं पठिष्यामि। — ………….

उत्तर:

(i) बसयानेन
(ii) मुखेन
(iii) पादाभ्याम्
(iv) कन्दुकेन
(v) ध्यानेन

(इ)
(i) सज्जनाः परोपकारेण जीवन्ति। — ………….
(ii) पितामही पूजनम् देवालयम् अगच्छत्। — ………….
(iii) बालकाः खेलने क्रीडाक्षेत्रे गच्छन्ति। — ………….
(iv) दीपकः प्रकाशः भवति। — ………….
(v) जनाः पर्यटनम् अत्र आगच्छन्ति। — ………….

उत्तर:

(i) परोपकाराय
(ii) पूजनाय
(iii) खेलनाय
(iv) प्रकाशाय
(v) पर्यटनाय

(ई)
(i) कृषकाः सायं क्षेत्रैः आगच्छन्ति। — ………….
(ii) छात्रः विद्यालयेन गृहम् आगच्छत्। — ………….
(iii) पुस्तकं हस्तम् पतति। — ………….
(iv) महिला कूपम् जलम् आनयति। — ………….
(v) गङ्गा हिमालये निर्गच्छति। — ………….

उत्तर:

(i) क्षेत्रेभ्यः
(ii) विद्यालयात्
(iii) हस्तात्
(iv) कूपात्
(v) हिमालयात्

(उ)
(i) रविवासरं विद्यालये अवकाशः भवति।
(ii) सायंकालम् अहं भ्रमणाय गमिष्यामि।
(iii) पितामही. पञ्चावदनम् शयनात् उत्तिष्ठति।
(iv) घटम् अल्पम् जलम् आसीत्।
(v) हस्तः पञ्च अंगुलयः सन्ति।

उत्तर:

(i) रविवासरे
(ii) सायंकाले
(iii) पञ्चवादने
(iv) घटे
(v) हस्ते

प्रश्न 2.

उचितं विकल्पं चित्वा वाक्यपूर्तिं कुरुत। (उचित विकल्प चुनकर वाक्यों की पूर्ति कीजिए। Pick out the correct option and fill in the blanks.)

(क) (i) किं त्वं वृक्षान् ……… ? (पश्यसि, पश्यथः, पश्यथ)
(ii) अहं मित्रैः सह ………….. (खेलामि, खेलामः, खेलन्ति)
(iii) अध्यापिका कक्षायाम् ……… (आगमिष्यन्ति, आगच्छति, आगच्छन्ति)
(iv) श्वः जनकः मुम्बई नगरं ………. (गच्छति, गमिष्यन्ति, गमिष्यति)
(v) ……… मम संस्कृत परीक्षा आसीत्। (श्वः, ह्यः, अद्यः)
(vi) किम् ……… तव पुस्तकम्? (एषः, एषा, एतत्)
(vii) अधुना वयम् किम् ………? (करोमि, करिष्यामि, करिष्यामः)

उत्तर:

(i) पश्यसि
(ii) खेलामि
(iii) आगच्छति
(iv) गमिष्यति
(vi) एतत्
(vii) करिष्यामः

(ख)
(i) …………….. नमः। (सूर्यः, सूर्यम्, सूर्याय)
(ii) पिता ……… शतरुप्यकाणि यच्छति। (पुत्रः, पुत्राय, पुत्रम्)
(iii) वयम् ……………… संस्कृतं पठामः। (अध्यापकम्, अध्यापकेन, अध्यापकात्)
(iv) …………….. उभयतः वृक्षाः सन्ति। (मार्गम्, मार्गस्य, मार्गः)
(v) राजा दुष्यन्तः ……………… प्रति अगच्छत्। (आश्रमस्य, आश्रमः, आश्रमम्)
(vi) गुरुः …………….. प्रश्नम् अपृच्छत्। (शिष्यम्, शिष्येन, शिष्यात्)
(vii) मृगाः …………….. सह चरन्ति। (मृगाः, मृगाणाम्, मृगैः)

उत्तर:

(i) सूर्याय
(ii) पुत्राय
(ii) अध्यापकात्
(iv) मार्गम्
(v) आश्रमम्
(vi) शिष्यम्
(vii) मृगैः

(ग)
(i) मम विद्यालयः …………….. अस्ति। (विशालम्, विशालः, विशाल)
(ii) एषा वाटिका …………….. अस्ति। (रमणीयम्, रमणीया, रमणीयः)
(iii) जलम् …………….. अस्ति । (शीतलः, शीतलम्, शीतल)
(iv) आम्रणि …………….. सन्ति। (मधुर, मधुरम्, मधुराणि)
(v) मोहितः …………….. छात्रः अस्ति। (योग्य, योग्यम्, योग्यः)

उत्तर:

(i) विशालः
(ii) रमणीया
(iii) शीतलम्
(iv) मधुराणि
(v) योग्यः

NCERT Class 6 Sanskrit

Class 6 Sanskrit Grammar Chapters | Sanskrit Class 6

NCERT Solutions of Class 6th Sanskrit रुचिरा भाग 1 | Sanskrit Class 6 NCERT Solutions

Sanskrit Solution Class 6 | NCERT Solutions for Class 6 Sanskrit Ruchira Pdf Free Download

NCERT Class 6 Sanskrit Grammar Book Solutions

NCERT Solutions for Class 12 All Subjects NCERT Solutions for Class 10 All Subjects
NCERT Solutions for Class 11 All Subjects NCERT Solutions for Class 9 All Subjects

NCERT SOLUTIONS

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post