NCERT Solutions | Class 6 Sanskrit Chapter 10

NCERT Solutions | Class 6 Sanskrit Ruchira Chapter 10 | कृषिकाः कर्मवीराः 

NCERT Solutions for Class 6 Sanskrit Ruchira Chapter 10 कृषिकाः कर्मवीराः

CBSE Solutions | Sanskrit Class 6

Check the below NCERT Solutions for Class 6 Sanskrit Ruchira Chapter 10 कृषिकाः कर्मवीराः Pdf free download. NCERT Solutions Class 6 Sanskrit Ruchira  were prepared based on the latest exam pattern. We have Provided कृषिकाः कर्मवीराः Class 6 Sanskrit NCERT Solutions to help students understand the concept very well.

NCERT | Class 6 Sanskrit

NCERT Solutions Class 6 Sanskrit Ruchira
Book: National Council of Educational Research and Training (NCERT)
Board: Central Board of Secondary Education (CBSE)
Class: 6th
Subject: Sanskrit Ruchira
Chapter: 10
Chapters Name: कृषिकाः कर्मवीराः
Medium: Hindi

कृषिकाः कर्मवीराः | Class 6 Sanskrit | NCERT Books Solutions

You can refer to MCQ Questions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

अभ्यासः

प्रश्न 1.

उच्चारणं कुरुत- (उच्चारण कीजिए- Pronounce these words.)

NCERT Solutions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः 1

उत्तर:

छात्र स्वयं उच्चारण करें।

प्रश्न 2.

श्लोकांशान् योजयत- (श्लोकांशों का मिलान कीजिए- Match the verses.)

NCERT Solutions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः 2

उत्तर:

NCERT Solutions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः 3

प्रश्न 3.

उपयुक्तकथानानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत- (उपयुक्त कथन के सामने ‘आम्’ और अनुपयुक्त कथन के सामने ‘न’ लिखिए- write ‘आम्’ in front of the correct statement and ‘न’ opposite the incorrect ones.)

NCERT Solutions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः 4

उत्तर:

(क) आम्
(ख) न
(ग) आम्
(घ) न
(ङ) आम्।

प्रश्न 4.

मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत- (मञ्जूषा से समानार्थक पद चुनकर लिखिए Pick out synonyms from the box and write.)

रविः , वस्त्राणि , जर्जरम् , अधिकम् , पृथ्वी , पिपासा

(क) वसनानि – ………….
(ख) सूर्यः – ………….
(ग) तृषा – ………….
(घ) विपुलम् – ………….
(ङ) जीर्णम् – …… …….
(च) धरित्री – ………….

उत्तर:

(क) वस्त्राणि
(ख) रविः
(ग) पिपासा
(घ) अधिकम्
(ङ) जर्जरम्
(च) पृथ्वी।

प्रश्न 5.

मञ्जूषात: विलोमपदानि चित्वा लिखत- (मञ्जूषा से विलोम पद चुनकर लिखिए- Pick out antonyms from the box and write.)

धनिकम् , नीरसा , अक्षमम् , दुःखम् , शीते , पावें

(क) सुखम् ………………..
(ख) दूरे ………………..
(ग) निर्धनम् ………………..
(घ) क्षमम् ………………..
(ङ) ग्रीष्मे ………………..
(च) सरसा ………………..

उत्तर:

(क) दुःखम्
(ख) पावें
(ग) धनिकम्
(च) अक्षमम्
(ङ) शीते
(च) नीरसा।

प्रश्न 6.

प्रश्नानाम् उत्तराणि लिखत- (प्रश्नों के उत्तर लिखिए- Answer the following questions.)

(क) कृषका: केन क्षेत्राणि कर्षन्ति?
(ख) केषां कर्मवीरत्वं न नश्यति?
(ग) श्रमेण का सरसा भवति?
(घ) कृषकाः सर्वेभ्यः किं किं यच्छन्ति?
(ङ) कृषकात् दूरे किं तिष्ठति?

उत्तर:

(क) कृषकाः हलेन कुदालेन च क्षेत्राणि कर्षन्ति।
(ख) कृषकाणां कर्मवीरत्वं न नश्यति।
(ग) श्रमेण पृथ्वी (धारित्री) सरसा भवति।
(घ) कृषकाः सर्वेभ्यः शाकम्, अन्नम्, दुग्धम्, फलम् च यच्छन्ति।
(ङ) सुखम् कृषकात् दूरे तिष्ठति।

Class 6th Sanskrit Chapter 10 कृषिकाः कर्मवीराः Additional Important Questions and Answers

प्रश्न 1.

शुद्ध कथनानां समक्षम् ‘आम्’ अशुद्धकथनानां समक्षम् च ‘न’ इति लिखत- (शुद्ध कथन के सामने ‘आम्’ अशुदध कथन के सामने ‘न’ लिखिए। Write yes’ to write and write ‘no’ to wrong sentences.)

(क) (i) कृषकः नित्यम् कर्मठः न भवति। ……………
(ii) जीर्णम् गृहम् वृष्टिं वारयितुम अक्षमम्। ……………
(iii) कृषकः क्षुधा तृषाकुलंः न भवति। ……………
(iv) कृषकस्य परिश्रमणेन धरा शस्यपूर्णा भवति। ……………
(v) कृषकस्य जीवनम् सुखमयम् अस्ति। ……………
(vi) शीते कृषकस्य शरीरं सस्वेदं अस्ति। ……………

उत्तर:

(i) न
(ii) आम्
(iii) न
(iv) आम्
(v) न
(vi) न।

प्रश्न 2.

तालिकापूर्तिं कुरुत। (तालिकापूर्ति कीजिए- Complete the table.)

NCERT Solutions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः 5
NCERT Solutions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः 6

उत्तर:

(क) हलाभ्याम्, हलैः
(ख) कुदालाभ्याम्, कुदालैः
(ग) क्षेत्रे, क्षेत्राणि
(घ) शरीरे, शरीराणि
(ङ) कर्मठः, कर्मठाः
(च) सः, ते।

प्रश्न 3.

बहुवचने परिवर्त्य वाक्यानि पुनः लिखत- (निम्नलिखित वाक्यों को बहुवचन में बदलकर लिखाए – Rewrite the sentences after changing into plural.)

(क) मेघौ जलम् वर्षतः। ……………..
(ख) कृषकः क्षेत्रम् कर्षति। ……………..
(ग) शरीरे वस्त्रं न अस्ति। ……………..
(घ) सुखं दूरे तिष्ठति। ……………..
(ङ) अहम् कृषकम् पश्यामि। ……………..

उत्तर:

(क) मेघाः जलम् वर्षन्ति।
(ख) कृषकाः क्षेत्रम् कर्षन्ति।
(ग) शरीरे वस्त्राणि न सन्ति।, ङ्के
(घ) सुखानि दूरे तिष्ठन्तिा
(ङ) वयम् कृषकका पश्यामः।

प्रश्न 4.

अधोदत्तान् प्रश्नान् उत्तरत- (निम्नलिखित प्रश्नों के उत्तर दीजिए- Answer the following questions.)

(क) केषां श्रमेण क्षेत्राणि सस्यपूर्णानि भवन्ति?
(ख) कृषिकस्य गृहं कदा वृष्टिं वारयितुम् न क्षमम्?
(ग) कृषिकस्य पादयोः को न स्त:?
(घ) कृषिकस्य किं शीते कंपमयं भवति?
(ङ) कृषिकाणां किं न नश्यति?

उत्तर:

(क) कृषिकाणां श्रमेण क्षेत्राणि सस्यपूर्णानि भवन्ति।
(ख) कृषिकस्य गृहं वर्षासु वृष्टिं वारयितुम् न क्षमम्।
(ग). कृषिकस्य पादयोः उपानहौ न स्तः।
(घ) कृषिकस्य शरीरं शीते कंपमयं भवति।
(ङ) कृषिकाणां कर्मवीरत्वं न नश्यति।

बहुविकल्पीय प्रश्नाः

प्रश्न 1.

उचितं विकल्पम् चित्वा वाक्यपूर्ति कुरुत- (उचित विकल्प चुनकर वाक्य पूरे कीजिए – Pick out the correct option and complete the sentences.)

(क)
(i) कृषकाः ………………. क्षेत्राणि कर्षति। (हल:, हलेन,
(ii) …………. जीवनम् कष्टपूर्णम्। (कृषकम्, कृषकस्य, कृषक:)
(iii) कषकाः ………………. अन्नम् उत्पादयति। (सर्वे, सर्वभ्यः, सर्वेभ्यः)
(iv) …….. ग्रीष्मे तपति।। (सूर्यम्, सूर्यः, सूर्य) .
(v) कृषकाणां …… धरा सरसा भवति। (श्रमम्, श्रमेन, श्रमेण)

उत्तर:

(i) हलेन
(ii) कृषकस्य
(iii) सर्वेभ्यः
(iv) सूर्यः
(v) श्रमेण।

(ख)
(i) ग्रीष्मे शरीरं ………………(सस्वेदम्, कंपमयम्, कष्टम्)
(ii) दूरे हि तिष्ठति। ……….. (सुखम्, दु:खम्, गृहम्)
(iii) तौ कुदालेन क्षेत्राणि ………… (कर्षति, कर्षतः, कर्षन्ति)
(iv) ……………. विपुलं जलं वर्षन्ति। (मेघः, मेघौ, मेघाः)
(v) ……………. कर्मवीरत्वं न नश्यति। (कृषकानाम्, कृषकम्, कृषकाणाम्)

उत्तर:

(i) सस्वेदम्
(ii) सुखम्
(iii) कर्षतः
(iv) मेघाः
(v) कृषकाणाम्।

NCERT Solutions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः 7

उत्तर:

(i) तथा + अपि (आ + अ + आ)
(i) शाकम् + अन्नम् (म् + अ = म)
(ii) तृषा + आकुलौ (आ+ आ + आ)
(iv) शीतकाले + अपि (अ -→ 5)
(v) कण्टक + आवृता (अ + आ = आ)।

NCERT Class 6 Sanskrit

Class 6 Sanskrit Ruchira Chapters | Sanskrit Class 6 Chapter 10

NCERT Solutions of Class 6th Sanskrit रुचिरा भाग 1 | Sanskrit Class 6 NCERT Solutions

Sanskrit Solution Class 6 | NCERT Solutions for Class 6 Sanskrit Ruchira Pdf Free Download

NCERT Class 6 Sanskrit Grammar Book Solutions

NCERT Solutions for Class 12 All Subjects NCERT Solutions for Class 10 All Subjects
NCERT Solutions for Class 11 All Subjects NCERT Solutions for Class 9 All Subjects

NCERT SOLUTIONS

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post