NCERT Solutions | Class 6 Sanskrit Ruchira Chapter 14 | अहह आः च

CBSE Solutions | Sanskrit Class 6
Check the below NCERT Solutions for Class 6 Sanskrit Ruchira Chapter 14 अहह आः च Pdf free download. NCERT Solutions Class 6 Sanskrit Ruchira were prepared based on the latest exam pattern. We have Provided अहह आः च Class 6 Sanskrit NCERT Solutions to help students understand the concept very well.
NCERT | Class 6 Sanskrit
Book: | National Council of Educational Research and Training (NCERT) |
---|---|
Board: | Central Board of Secondary Education (CBSE) |
Class: | 6th |
Subject: | Sanskrit Ruchira |
Chapter: | 14 |
Chapters Name: | अहह आः च |
Medium: | Hindi |
अहह आः च | Class 6 Sanskrit | NCERT Books Solutions
अभ्यासः
प्रश्न 1.
अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत- (निम्नलिखित पदों का उचित अर्थों से मिलान कीजिए- Match the words given below with their appropriate meanings.)
उत्तर:
हस्ते – करे;सद्यः – शीघ्रम्
सहसा – अकस्मात्
धनम् – द्रविणम्
आकाशम् – गगनम् ;
धराम् – पृथ्वीम्।
प्रश्न 2.
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत- (मञ्जूषा से उचित विलोमपद चुनकर लिखिए Pick out the appropriate antonyms from the box and write.)प्रविशति , सेवकः , मूर्खः , नेतुम् , नीचैः , दुःखितः
(क) चतुरः
(ख) आनेतुम्
(ग) निर्गच्छति
(घ) स्वामी
(ङ) प्रसन्न:
(च) उच्चैः
उत्तर:
(क) चतुरः – मूर्ख(ख) आनेतुम् – नेतुम्
(ग) निर्गच्छति – प्रविशति
(घ) स्वामी – सेवक
(ङ) प्रसन्नः – दुःखितः
(च) उच्चैः – नीचैः।
प्रश्न 3.
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत- (मञ्जूषा से उचित अव्यय पद चुनकर रिक्त स्थान भरिए– Pick out the appropriate indeclinable from the box and fill in the blanks.)इव , अपि , एव , च , उच्चैः ।
(क) बालकाः बालिकाः …………. क्रीडाक्षेत्रे क्रीडन्ति।
(ख) मेघाः ………… गर्जन्ति।
(ग) बकः हंसः ………… श्वेतः भवति।
(घ) सत्यम् …….. जयते।
(ङ) अहं पठामि, त्वम् …………पठ।
उत्तर:
(क) च(ख) उच्चैः
(ग) इव
(घ) एव
(ङ) अपि।
प्रश्न 4.
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत- (निम्नलिखित प्रश्नों के उत्तर लिखिए- Answer the following questions.)(क) अजीज: गृहं गन्तुं किं वाञ्छति?
(ख) स्वामी मूर्खः आसीत् चतुरः वा?
(ग) अजीजः का व्यथा श्रावयति?
(घ) अन्या मक्षिका कुत्र दशति?
(ङ) स्वामी अजीजाय किं दातुं न इच्छति?
उत्तर:
(क) अजीजः गृहं गन्तुम् अवकाशं वाञ्छति।(ख) स्वामी चतुरः आसीत्।
(ग) अजीजः जनान्, आकाशम, धरां, वृद्धां च सर्वां व्यथां श्रावयति।
(घ) अन्या मक्षिका ललाटे दशति।
(ङ) स्वामी अजीजाय अवकाशं वेतनं च दातुं न इच्छति।
प्रश्न 5.
निर्देशानुसारं लकारपरिवर्तनं कुरुत- (निर्देशानुसार लकार परिवर्तन कीजिए- Change tense as per directions.)यथा- अजीजः परिश्रमी आसीत्। (लट्लकारे) ———- अजीजः परिश्रमी अस्ति।
(क) अहं शिक्षकाय धनं ददामि। (लुटलकारे) ……………
(ख) परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे) ……………
(ग) स्वामी उच्चैः वदति। (लङ्लकारे) ……………
(घ) अजीज: पेटिकां गृह्णाति। (लुट्लकारे) ……………
(ङ) त्वम् उच्चैः पठसि। (लोट्लकारे) ……………
उत्तर:
(क) अहं शिक्षकाय धनं दास्यामि।(ख) परिश्रमी जनः धनं प्राप्नोति।
(ग) स्वामी उच्चैः अवदत्।
(घ) अजीजः पेटिकां ग्रहीष्यति।
(ङ) त्वम् उच्चैः पठ।
प्रश्न 6.
अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत- (निम्नलिखित वाक्यों को घटनाक्रम के अनुसार लिखिए- Write the following sentences in the order of events as they occur.)(क) स्वामी अजीजाय अवकाशस्य पूर्ण धनं ददाति।
(ख) अजीजः सरलः परिश्रमी च आसीत्।
(ग) अजीजः पेटिकाम् आनयति।
(घ) एकदा सः गृहं गन्तुम अवकाशं वाञ्छति।
(ङ) पीडित: स्वामी अत्युच्चैः चीत्करोति।
(च) मक्षिके स्वामिनं दशतः।
उत्तर:
(क) अजीजः सरलः परिश्रमी च आसीत्।(ख) एकदा सः गृहं गंतु अवकाशं वाञ्छति।
(ग) अजीज: पेटिकाम् आनयति।
(घ) मक्षिके स्वामिनं दशतः।
(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।
(च) स्वामी अजीजाय अवकाशस्य पूर्ण धनं ददाति।
Class 6th Sanskrit Chapter 14 अहह आः च Additional Important Questions and Answers
प्रश्न 1.
मञ्जूषायाः सहायतया गद्यांश पूरयत। (मञ्जूषा की सहायता से गद्यांश पूरा कीजिए। Complete the extract with help from the box.)अवकाशम् , अवकाशस्य , आनय , इव , एवम् , सेवायाम् , दास्यामि , परिश्रमी , चतुरः
अजीजः सरलः ……………… च आसीत्। सः स्वामिनः एव ……………… लीनः आसीत्। एकदा स: गृहं गंतुम् ……………… वाञ्छति। स्वामी ………. आसीत्। सः चिंतयति–’अजीजः न कोऽपि अन्यः कार्यकुशलः। एष …………….. अपि वेतनं ग्रहीष्यति।’ ………. चिंतयित्वा स्वामी कथयति- अहं तुभ्यम् अवकाशस्य वेतनस्य च सर्वं धनं परम् एतदर्थं त्वं वस्तुद्वयम्|
उत्तर:
परिश्रमीसेवायाम्
अवकाशम्
चतुरः, इव
अवकाशस्य
एवम्
दास्यामि
आनय।
प्रश्न 2.
गद्यांश पठित्वा अधोदत्तान् प्रश्नान् उत्तरत। (गद्यांश पढ़कर निम्नलिखित प्रश्नों के उत्तर दीजिए। Read the extract and answer the following questions.)अजीजं दृष्ट्वा स्वामी चकितः भवति। स्वामी शनैः शनैः पेटिकाम् उद्घाटयति। पेटिकायां लघुपात्रद्वयम् आसीत्। प्रथमं सः एकं लघुपात्रम् उद्घाटयति। सहसा एका मधुमक्षिका निर्गच्छति। तस्य च हस्तं दशति। स्वामी उच्चै वदति-“अहह!।” द्वितीय लघुपात्रम् उद्घाटयति। एका अन्या मक्षिका निर्गच्छति। सः ललाटे दशति। पीडितः सः अत्युच्चैः चीत्करोति–“आः” इति।
अजीज: सफलः आसीत्। स्वामी तस्मै अवकाशस्य वेतनस्य च पूर्णं धनं ददाति।
I. एकपदेन उत्तरत
(क) अजीजं दृष्ट्वा क: चकितः? …………..
(ख) स्वामी काम् उद्घाटयति? …………..
(ग) लघुपात्रद्यम् कस्याम् आसीत्? …………..
(घ) पात्रात् का निर्गच्छति? …………..
उत्तरम्-
(क) स्वामी(ख) पेटिकाम्
(ग) पेटिकायाम्
(घ) मधुमक्षिका
II. पूर्णवाक्येन उत्तरत
(क) अन्या मधुमक्षिका किं करोति?
(ख) तदा स्वामी किं करोति?
उत्तरम्-
(क) अन्या मधुमक्षिका ललाटे दशति।(ख) तदा स्वामी अत्युच्यैः (अति + उच्चैः) चीत्करोति।
III. भाषिककार्यम्
(क) ‘नीचैः’ इति पदस्य विलोमं लिखत।
(ख) “विस्मितः’ इति पदस्य पर्याय लिखत।
(ग) यथानिर्देशं रिक्तस्थानि पूरयत। यथा
एकं लघुपात्रम्।
(i) …………… पेटिका।
(i) …………… सेवकः।
मधुमक्षिका निर्गच्छति। मधुमक्षिकाः निर्गच्छन्ति।
(i) सा दशति। ……………….. ……………
(ii) सः उद्घाटयति ……………….. ……………।
(घ) लङ्लकारे परिवर्तयत-
(i) स्वामी चकितः भवति।
(ii) स: उच्चैः वदति।
लुट्लकारे परिवर्तयत
(i) स्वामी चीत्कारं करोति।
(ii) सः चकितः भवति।
(iii) सः तस्मै पूर्णं धनं ददाति।
उत्तरम्-
(क) उच्चैः ।(ख) चकितः।

प्रश्न 3.
मञ्जूषातः उचितं क्रियापदं चित्वा वाक्यपूर्ति कुरुत- (मञ्जूषा की सहायता से उचित क्रियापद चुनकर वाक्य पूरे कीजिए- Pick out the correct options and complete the sentences.)प्रार्थयति, परिभ्रमति, पश्यति, प्राप्नोति, प्राप्स्यति, मिलति, निर्गच्छति, पृच्छति। | एतत् श्रुत्वा अजीजः वस्तुद्वयम् आनेतुं . । सः इतस्ततः ……। जनान् । ………. | आकाशं …………..” । धरां …………… । परं सफलतां नैव ….”। चिंतयति, परिश्रमस्य धनं स: नैव। कुत्रचित् एका वृद्धा ……… ।
उत्तर:
निर्गच्छति, परिभ्रमति, पृच्छति, पश्यति, प्रार्थयति, प्राप्नोति, प्राप्स्यति, मिलति।प्रश्न 4.
यथानिर्देशम् लकारपरिवर्तन कृत्वा वाक्यानि पुनः लिखत। (निर्देशानुसार लकार बदलकर वाक्य पुनः लिखिए। Change tense as per directions and rewrite the sentences.)(क) अहं तुभ्यं सर्वं धनं दास्यामि। – (लट्लकारे)
(ख) सः आकाशं पश्यति। – (लङ्लकारे)
(ग) अजीज! त्वम् वस्तुद्यम् आनयति। – (लोटलकारे)
(घ) अजीजः सफलः अभवत्। – (लुटलकारे)
(ङ) अजीजः कार्यकुशलः आसीत्। – (लट्लकारे)
उत्तर:
(क) अहं तुभ्यं सर्वं धनं ददामि।(ख) सः आकाशं अपश्यत्।
(ग) अजीज! त्वम् वस्तुद्वयम् आनय।
(घ) अजीजः सफलः भविष्यति।
(ङ) अजीजः कार्यकुशलः अस्ति।
बहुविकल्पीय प्रश्नाः
प्रश्न 1.
उचितेन विकल्पेन रिक्तस्थानानि पूरयत- (उचित विकल्प द्वारा रिक्त स्थान भरिए Fill in the blanks with the correct option.)(क)
(i) सहसा एका .. निर्गच्छति। (वृद्धा, पेटिका, मधुमक्षिका)
(ii) अजीजः ….आनेतुं निर्गच्छति। (लघुपात्रम्, वस्तुद्वयम्, धनम्)
(iii) सः ताम् सर्वां …… श्रावयति। (कथाम्, वृद्धाम्, व्यथाम्)
(iv) कुत्रचित् एका वृद्धा …… । (मिलति, कथयति, ददाति)
(v) स्वामी ….. पेटिकाम् उद्घाटयति। (उच्चैः, शनैः शनैः, एकदा)
उत्तर:
(i) मधुमक्षिका(ii) वस्तुद्वयम्
(iii) व्यथाम्
(iv) मिलति
(v) शनैः शनैः। ।
(ख)
(i) अजीजः स्वामिनः ……………… लीनः आसीत्। (सेवा, सेवाम्, सेवायाम्)
(ii) सः चिंतयति ……….. धनं सः नैव प्राप्स्यति। (परिश्रमी, परिश्रमस्य, परिश्रमः)
(iii) सहसा ……………… मधुमक्षिका निर्गच्छति। (एकः, एका, एकम्)
(iv) अजीजं ……………… स्वामी चकितः भवति। (दृष्ट्वा,द्रष्टुम्, पश्यति)
(v) मधुमक्षिका ……………… दशति।। (हस्तः, हस्तम्, हस्तेन)
उत्तर:
(i) सेवायाम्(ii) परिश्रमस्य
(iii) एका
(iv) दृष्ट्वा
(v) हस्तम्।
(ग)
(i) अजीजः गृहं गन्तुम् अवकाशं ……………। (पृच्छति, वाञ्छति, मिलति)
(ii) सः सफलतां नैव ….. । (पश्यति, परिभ्रमति, प्राप्नोति)
(iii) प्रथमं सः एकं लघुपात्रम् …………। (निर्गच्छति, ददाति, उद्घाटयति)
(iv) अन्या मक्षिका ललाटे …………।(ददाति, दशति, चीत्करोति)
(v) कुत्रचित् एका वृद्धा …………।(श्रावयति, चिन्तयति, मिलति)
उत्तर:
(i) वाञ्छति(ii) प्राप्नोति
(iii) उद्घाटयति
(iv) दशति
(v) मिलति।
NCERT Class 6 Sanskrit
Class 6 Sanskrit Ruchira Chapters | Sanskrit Class 6 Chapter 14
NCERT Solutions of Class 6th Sanskrit रुचिरा भाग 1 | Sanskrit Class 6 NCERT Solutions
Sanskrit Solution Class 6 | NCERT Solutions for Class 6 Sanskrit Ruchira Pdf Free Download
-
NCERT Solutions For Class 6 Sanskrit Chapter 1 शब्द परिचयः 1
NCERT Solutions For Class 6 Sanskrit Chapter 2 शब्द परिचयः 2
NCERT Solutions For Class 6 Sanskrit Chapter 3 शब्द परिचयः 3
NCERT Solutions For Class 6 Sanskrit Chapter 4 विद्यालयः
NCERT Solutions For Class 6 Sanskrit Chapter 5 वृक्षाः
NCERT Solutions For Class 6 Sanskrit Chapter 6 समुद्रतटः
NCERT Solutions For Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः
NCERT Solutions For Class 6 Sanskrit Chapter 8 सूक्तिस्तबकः
NCERT Solutions For Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा
NCERT Solutions For Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः
NCERT Solutions For Class 6 Sanskrit Chapter 11 पुष्पोत्सवः
NCERT Solutions For Class 6 Sanskrit Chapter 12 दशमः त्वम असि
NCERT Solutions For Class 6 Sanskrit Chapter 13 विमानयानं रचयाम
NCERT Solutions For Class 6 Sanskrit Chapter 14 अहह आः च
NCERT Solutions For Class 6 Sanskrit Chapter 15 मातुलचन्द्र
NCERT Class 6 Sanskrit Grammar Book Solutions
-
NCERT Solutions For Class 6 Sanskrit वर्णमाला तथा वर्णविचारः
NCERT Solutions For Class 6 Sanskrit लिङ्गम्, वचनम् तथा पुरुषः
NCERT Solutions For Class 6 Sanskrit संज्ञा शब्द-रूपाणि तथा वाक्यप्रयोगः
NCERT Solutions For Class 6 Sanskrit सर्वनाम शब्द-रूपाणि तथा वाक्यप्रयोगः
NCERT Solutions For Class 6 Sanskrit क्रियापदानि तथा धातुरूपाणि
NCERT Solutions For Class 6 Sanskrit अव्ययपदानि
NCERT Solutions For Class 6 Sanskrit प्रत्ययाः
NCERT Solutions For Class 6 Sanskrit अनुवाद विधिः
NCERT Solutions For Class 6 Sanskrit वाक्य रचना एवं अशुद्धि-शोधनम्
NCERT Solutions For Class 6 Sanskrit चित्रवर्णनम्
NCERT Solutions For Class 6 Sanskrit रचनात्मक-कार्यम्
NCERT Solutions For Class 6 Sanskrit अपठित गद्यांश
NCERT Solutions For Class 6 Sanskrit व्यावहारिक शब्दकोश
NCERT Solutions for Class 12 All Subjects | NCERT Solutions for Class 10 All Subjects |
NCERT Solutions for Class 11 All Subjects | NCERT Solutions for Class 9 All Subjects |
Post a Comment
इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)