NCERT Solutions | Class 6 Sanskrit Grammar प्रत्ययाः

NCERT Solutions | Class 6 Sanskrit Grammar | प्रत्ययाः 

NCERT Solutions for Class 6 Sanskrit Grammar प्रत्ययाः

CBSE Solutions | Sanskrit Class 6

Check the below NCERT Solutions for Class 6 Sanskrit Grammar प्रत्ययाः Pdf free download. NCERT Solutions Class 6 Sanskrit Grammar were prepared based on the latest exam pattern. We have Provided प्रत्ययाः Class 6 Sanskrit NCERT Solutions to help students understand the concept very well.

NCERT | Class 6 Sanskrit

NCERT Solutions Class 6 Sanskrit Grammar
Book: National Council of Educational Research and Training (NCERT)
Board: Central Board of Secondary Education (CBSE)
Class: 6th
Subject: Sanskrit Grammar
Chapter:
Chapters Name: प्रत्ययाः
Medium: Hindi

प्रत्ययाः | Class 6 Sanskrit | NCERT Books Solutions

You can refer to MCQ Questions for Class 6 Sanskrit  प्रत्ययाः to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

अभ्यासः

प्रश्न 1.

परस्परं मेलयत। (परस्पर मेल कीजिए। Match the following.)

(क)
(i) खादित्वा – दा + क्त्वा
(ii) पीत्वा – स्मृ + तुमुन्
(iii) कर्तुम् – रक्ष् + तुमुन्
(iv) स्थित्वा – स्था + क्त्वा
(v) स्मर्तुम् – पी + क्त्वा
(vi) दत्त्वा – खाद + क्त्वा
(vii) रक्षितुम् – कृ + तुमुन्

उत्तर:

(i) खादित्वा – खाद + क्त्वा
(ii) पीत्वा – पी + क्त्वा
(iii) कर्तुम् – कृ + तुमुन्
(iv) स्थित्वा – स्था + क्त्वा स्मृ + तुमुन्
(vi) दत्त्वा – दा + क्त्वा
(vii) रक्षितुम् – रक्ष् + तुमुन्

(ख)
(i) गंतुम् – जाकर
(ii) गत्वा – याद करके
(iii) लिखित्वा – करके
(iv) लेखितुम् – जाने के लिए
(v) स्मृत्वा – याद करने के लिए
(vi) स्मर्तुम् – लिखने के लिए
(vii) कृत्वा – लिखकर

उत्तर:

(i) गंतुम् – जाने के लिए
(ii) गत्वा – जाकर
(iii) लिखित्वा – लिखकर
(iv) लेखितुम् – लिखने के लिए
(v) स्मृत्वा – याद करके
(vi) स्मर्तुम् – याद करने के लिए
(vii) कृत्वा – करके

प्रश्न 2.

उचितं विकल्पं चित्वा वाक्यपूर्ति कुरुत। (उचित विकल्प चुनकर वाक्यपूर्ति कीजिए। Pick out the correct option and complete the sentences.)

(क) अहम् विद्यालयं …………………. पठामि। (गमित्वा, गच्छित्वा, गत्वा)
(ख) किं त्वम् अधुना ………………. इच्छसि? (खेलतुम्, खेलितुम्, खेलतुम्)
(ग) वयं पुत्तलिकाखेलं ……………………. सज्जा: स्मः। (द्रष्टुम्, दृष्टुम्, दृष्ट्वा )
(घ) खेलम् ……………… सर्वे प्रसन्नाः सन्ति। (द्रष्ट्वा, दृष्टवा, दृष्ट्वा)
(ङ) बालक: आम्रम् ……………. इच्छति। (खाद्तुम्, खादतुम्, खादितुम्)

उत्तर:

(क) गत्वा
(ख) खेलितुम्
(ग) द्रष्टुम्
(घ) दृष्ट्वा
(ङ) खादितुम् ।

तुमुन् तथा क्त्वा

अधोदत्तानि वाक्यानि अवलोकयत। (नीचे दिए गए वाक्यों को देखिए। Look at the following sentences.)

1. राहुल: पठितुम् विद्यालयम् गच्छति।
राहुल पढ़ने के लिए स्कूल जाता है। Rahul goes to school to study.

2. तत्र पठित्वा सः गृहम् आगच्छति।
वहाँ पढ़कर वह घर आता है। Having studied there he comes home.

1. पठितुम् = पठ् + तुमुन्
2. पठित्वा = पठ् + क्त्वा

उपर्युक्त दोनों शब्द ‘पठ्’ धातु में क्रमशः तुमुन् और क्त्वा प्रत्यय जोड़कर बने हैं। इस प्रकार अन्य धातुओं से भी शब्द बनते हैं। (Both these words पठितुम् and पठित्वा are formed by adding तुमुन् and क्त्वा suffixes respectively to the root 4 Similarly other words are formed.)
Class 6 Sanskrit Grammar Book Solutions प्रत्ययाः 1

तुमुन् प्रत्ययान्त शब्दाः

अवधेयम्-‘क्त्वा’ और ‘तुमुन्’ प्रत्ययान्त शब्द अव्यय होते हैं । अतः वाक्य-प्रयोग के समय इनमें कोई रूपान्तर नहीं आता। (Words ending in क्त्वा and तुमुन् are not declined. Hence there is no change in their form when used in a sentence.)

उदाहरणत:
(क)
1. सः पठितुम् गच्छति।
2. अहम् पठितुम् गच्छामि।
3. ते पठितुम् गच्छन्ति ।

(ख)
1. सः खेलित्वा आगच्छति।
2. त्वम् खेलित्वा आगच्छसि।
3. वयम् खेलित्वा आगच्छामः।

स्मरणीयम्- क्त्वा तथा तुमुन् प्रत्यय का प्रयोग दो वाक्यों को जोड़ने के लिए किया जाता है। यथा

क्त्वा प्रयोग

छात्रः पठति। तत्पश्चात् सः गृहम्
आगच्छति। = छात्रः पठित्वा गृहम् आगच्छति।

प्रस्तुत उदाहरण में ‘पठति’ क्रियापद की पठ् धातु में क्त्वा जोड़कर दो वाक्यों का एक वाक्य बना दिया गया है।

तुमुन् प्रयोग

छात्रः पठति। अतः विद्यालयम् गच्छति। = छात्रः पठितुम् विद्यालयम् गच्छति।

इसी प्रकार

सः खेलति। सः क्रीडाक्षेत्रम् गच्छति। – सः खेलितुम क्रीडाक्षेत्रं गच्छति।
सः तत्र खेलति। ततः सः गृहम् आगच्छति = सः तत्र खेलित्वा गृहम् आगच्छति।

NCERT Class 6 Sanskrit

Class 6 Sanskrit Grammar Chapters | Sanskrit Class 6

NCERT Solutions of Class 6th Sanskrit रुचिरा भाग 1 | Sanskrit Class 6 NCERT Solutions

Sanskrit Solution Class 6 | NCERT Solutions for Class 6 Sanskrit Ruchira Pdf Free Download

NCERT Class 6 Sanskrit Grammar Book Solutions

NCERT Solutions for Class 12 All Subjects NCERT Solutions for Class 10 All Subjects
NCERT Solutions for Class 11 All Subjects NCERT Solutions for Class 9 All Subjects

NCERT SOLUTIONS

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post