NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 10 समय:

कक्षा 10 संस्कृत एनसीईआरटी समाधान
NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 10 Question answer
Class 10 Abhyasvan Bhav Sanskrit समय: Chapter 10 Question answer
Class 10 Abhyasvan Bhav Sanskrit Chapter 10 समय: Questions and answers
अभ्यासः
प्रश्न 1.
अधोलिखितवाक्येषु उदाहरणानुसारं समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-
उदाहरणम्-
द्वितलीयरेलवाहनं ___________ (10:15) वादने जयपुरं प्राप्नोति।
द्वितयीयरेलवाहनं सपाददशवादने जयपुरं प्राप्नोति।
(i) पुरुषोत्तम-एक्सप्रेस इति रेलयानं ___________ (9:30) वादने पुरीतः प्रस्थानं करोति।
(ii) चेतक-एक्सप्रेस इति रेलयानं ___________ (4:45) वादने दिल्लीम् आगच्छति।
(iii) हावड़ा-एक्सप्रेस ___________ (11:00) वादने हावडास्थानकं प्राप्नोति।
(iv) रेलयानमेकं ___________ (8:15) उत्तराञ्चलं प्रति गच्छति।
उत्तरम्:
(i) सार्धनव
(ii) पादोनपञ्च
(iii) एकादश
(iv) सपादाष्टवादने
प्रश्न 2.
अधोलिखितवाक्येषु उदाहरणानुसारं समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-
उदाहरणम्-
माता प्रातः ___________ (5.00) वादने उत्तिष्ठति।
माता प्रातः पञ्चवादने उत्तिठति।
(i) राहुलः प्रातभ्रमणाय ___________ (6:15) वादने उद्यानं गच्छति।
(ii) मल्लिका ___________ (7:30) वादने प्रातराशं करोति।
(iii) अनन्या ___________ (5:45) वादने क्रीडति।
(iv) सर्वे ___________ (10:00) वादने शयनं कुर्वन्ति।
उत्तरम्:
(i) सवादषड्
(ii) सार्धसप्त
(iii) पदोनषड्
(iv) दश
प्रश्न 3.
अधोलिखितवाक्येषु समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-
उदाहरणम्-
प्रातः ___________ (7.00) वादनतः ___________ (7.45) वादनपर्यन्तं विद्यालये प्रार्थनासभा भवति।
उत्तरम्:
सप्त, पादोनाष्ट
प्रातः सप्तवादनतः पादोनाष्टवादनपर्यन्तं विद्यालये प्रार्थनासभा भवति।
(i) ___________ (8:15) वादनतः ___________ (9:00) वादनपर्यन्तं विज्ञानविषस्य कालांशः भवित।
(ii) वयं ___________ (9:00) वादनतः ___________ (9:45) वादनपर्यन्तं गणितविषयं पठामः।
(iii) ___________ (2:45) वादनतः ___________ (3:30) वादनपर्यन्तं हिन्दीभाषाकालांशः भवति।
(iv) सस्कृतशिक्षक: ___________ (10:15) वादने अध्यापयति।
उत्तरम्:
(i) सपादाष्ट, नव
(ii) नव, पादोन-दश
(iii) पादोन-त्रि, सार्धत्रि
(iv) सपाद-दश
प्रश्न 4.
अधोलिखितवाक्येषु समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-
उदाहरणम्-
छात्रः ___________ (5.00) वादने उत्तिष्ठति ___________ (6.15) वादने व्यायाम करोति।
छात्रः पञ्चवादने उत्तिष्ठति सपादषड्वादने व्यायाम करोति।
(i) छात्रः ___________ (7:30) वादने प्रातरांश कृत्वा ___________ (9:45) वादने विद्यालयं गच्छति।
(ii) ___________ (4:00) वादने गृहमागत्य ___________ (4:30) वादनपर्यन्तं विश्रामं करोतिः।
(iii) ___________ (5:00) वादने भोजनं कृत्वा ___________ (9:30) वादनपर्यन्तं अध्ययनं करोति।
(iv) रात्रौः ___________ (9:45) वादनतः ___________ (5:00) वादनपर्यन्तं शयनं करोति।
उत्तरम्:
(i) सार्धसप्त, पादोन दश
(ii) चतुर्, सार्धचतुर्
(iii) पञ्च, सार्धनव
(iv) पादोन दश, पञ्च
NCERT Solutions for Class 10 Sanskrit Shemushi: Detailed, Step-by-Step NCERT Solutions for Class 10 Sanskrit Shemushi शेमुषी भाग 2 Text Book Questions and Answers solved by Expert Teachers as per NCERT (CBSE) Book guidelines. Download Now.
Sanskrit Class 10 NCERT Solutions | Shemushi संस्कृत कक्षा 10 समाधान
Shemushi Sanskrit Class 10 Solutions
Here is the list of Class 10 Sanskrit Chapters.
- NCERT Solutions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम्
- Shemushi Sanskrit Class 10 Solutions Chapter 2 बुद्धिर्बलवती सदा
- Sanskrit Class 10 NCERT Solutions Chapter 3 व्यायामः सर्वदा पथ्यः
- Class 10 Sanskrit Solutions Chapter 4 शिशुलालनम्
- Class 10th Sanskrit Book Solutions Chapter 5 जननी तुल्यवत्सला
- 10th Class Sanskrit Book Solution Chapter 6 सुभाषितानि
- Shemushi Sanskrit Class 10 Solutions Chapter 7 सौहार्दं प्रकृतेः शोभा
- NCERT Class 10 Sanskrit Solutions Chapter 8 विचित्रः साक्षी
- Shemushi Class 10 Solutions Chapter 9 सूक्तयः
- Shemushi संस्कृत कक्षा 10 समाधान Chapter 10 भूकंपविभीषिका
- शेमुषी संस्कृत Class 10 Solutions Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्
- शेमुषी भाग 2 Solutions Chapter 12 अनयोक्त्यः
Abhyasvan Bhav Sanskrit Class 10 Solutions
Abhyasvan Bhav Sanskrit Class 10 Solutions अभ्यासवान् भव भाग 2
- Abhyasvan Bhav Class 10 Solutions Chapter 1 अपठितावबोधनम्
- Abhyasvan Bhav Class 10 Solutions Chapter 2 पत्रलेखनम्
- Abhyasvan Bhav Class 10 Solutions Chapter 3 अनुच्छेदलेखमन्
- Abhyasvan Bhav Class 10 Solutions Chapter 4 चित्रवर्णनम्
- Abhyasvan Bhav Class 10 Solutions Chapter 5 रचनानुवादः (वाक्यरचनाकौशलम्)
- Abhyasvan Bhav Class 10 Solutions Chapter 6 सन्धिः
- Abhyasvan Bhav Class 10 Solutions Chapter 7 समासा:
- Abhyasvan Bhav Class 10 Solutions Chapter 8 प्रत्यया:
- Abhyasvan Bhav Class 10 Solutions Chapter 9 अव्ययानि
- Abhyasvan Bhav Class 10 Solutions Chapter 10 समय:
- Abhyasvan Bhav Class 10 Solutions Chapter 11 वाच्यम्
- Abhyasvan Bhav Class 10 Solutions Chapter 12 अशुद्धिसंशोधना
- Abhyasvan Bhav Class 10 Solutions Chapter 13 मिश्रिताभ्यासः
- CBSE Class 10 Sanskrit आदर्शप्रश्नपत्रम् Solved
NCERT Class 10 Sanskrit Grammar Book Solutions
Sanskrit Class 10 Grammar | Sanskrit Grammar Book for Class 10 CBSE Pdf
खण्डः ‘क’ (अपठित-अवबोधनम्)
खण्डः ‘ख’ (रचनात्मक कार्यम्)
- सङ्केताधारितम् औपचारिकम् अनौपचारिकं च पत्रम्
- चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
- सरलवाक्यानां संस्कृतभाषायाम् अनुवाद:
खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)
Post a Comment
इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)