NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 4 चित्रवर्णनम्

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 4 चित्रवर्णनम्

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 4 चित्रवर्णनम्

कक्षा 10 संस्कृत एनसीईआरटी समाधान

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 4 Question answer

NCERT Solutions For Class 10 Sanskrit: Students who are preparing for the Class 10 board examination will benefit a great deal from the NCERT Solutions for Class 10 Sanskrit. Sanskrit is one of the important subjects in Class 10 and it plays a crucial role in helping students choose their streams of study in the higher secondary level.

Class 10 Abhyasvan Bhav Sanskrit चित्रवर्णनम् Chapter 4 Question answer

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 4 चित्रवर्णनम् – Here are all the NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 4. This solution contains questions, answers, images, explanations of the complete Chapter 4 titled चित्रवर्णनम् of Abhyasvan Bhav Sanskrit taught in Class 10. If you are a student of Class 10 who is using NCERT Textbook to study Abhyasvan Bhav Sanskrit , then you must come across Chapter 4 चित्रवर्णनम्. After you have studied lesson, you must be looking for answers of its questions. Here you can get complete NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 4 चित्रवर्णनम् in one place.

Class 10 Abhyasvan Bhav Sanskrit Chapter 4 चित्रवर्णनम् Questions and answers

यहाँ ध्यातव्य है कि प्रत्येक चित्र के साथ दी गई मञ्जूषा में प्रदत्त पद छात्रों की सहायता के लिए हैं, किंतु उनका प्रयोग अनिवार्य नहीं है। छात्र स्वेच्छा से भी वाक्य-संरचना कर सकते हैं।

1. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम्-

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 4 चित्रवर्णनम् 
 वाक्यानि
(i) अत्र रक्षाबन्धनपर्वणः आयोजनं भवति।
(ii) भगिनी अग्रजस्य मणिबन्धे रक्षासूत्रस्य बन्धनं करोति।
(iii) तस्याः अनुजः अपि स्वक्रमस्य प्रतीक्षा करोति।
(iv) अग्रजस्य रक्षाबन्धनं कृत्वा भगिनी अनुजस्य मणिबन्धे अपि रक्षाबन्धनं करिष्यति।
(v) मातापितरौ रक्षाबन्धनं दृष्ट्वा मोदेते।

2. अधोलिखित चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 4 चित्रवर्णनम्
वाक्यानि
(i) इदम् चित्रम् जलौघस्य अस्ति।
(ii) ग्रामस्य क्षेत्राणि गृहाणि च जलमग्नानि सन्ति।
(iii) विमानानि जलौघपीडितेभ्यः भोजनपुतकानि क्षिपन्ति/पातयन्ति।
(iv) सैनिक: वृद्धस्य सहायताम् कृत्वा तम् नौकायाम् आरोहयति।
(v) जनाः सहायतार्थं आवाह्नकुर्वन्ति/आवाह्यन्ति।

3. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 4 चित्रवर्णनम् 
वाक्यानि
(i) इदं चित्र अन्तराष्ट्रियसीमाक्षेत्रस्य अस्ति।
(ii) अत्र देशरक्षकम्यः अनेक सनिकाः सन्ति।
(ii) ते पलायितौ आतङ्कवादिनौ धृत्वा देशं रक्षन्ति।
(iv) अत्र प्रहरिणः भुक्षुण्डिं गृहीत्वा निशिवासरः देशस्य रक्षां कुर्वन्ति।
(v) देशरक्षकेभ्यः नमः।

4. अधोलिखितं चित्रं दृष्ट्वा मजूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 4 चित्रवर्णनम् 
वाक्यानि
(i) अस्मिन् चित्रे रेलयानस्य दुर्घटनायाः वर्णनम् अस्ति।
(ii) पतितानि जनाः उत्थाय इतस्यतः धावन्ति।
(iii) विपत्तौ धैर्यस्य आवश्यकता लवति।
(iv) चिकित्सा परिचारिकाः च वणितम् जनाः चिकित्सां कुर्वन्ति।
(v) अद्यत्वे रेलयानम् एक महत्वपूर्ण परिवहनं वर्तते।

5. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 4 चित्रवर्णनम् 
वाक्यानि
(i) अस्मिन् चित्रे एकं व्यस्तं मार्ग दृश्यते।
(ii) मार्गे वृक्षाः गृहाणि च अवि दृश्यते।
(iii) तत्र एकः आरक्षक: यातायातस्य सुरक्षायै तिष्ठति।
(iv) यदा चालक: आत्मरक्षायै यातायातस्य नियमान् पालयति तदा यातायात् निर्बाधम् भवितुं शक्नोति।
(v) अतः सर्वैः जनाः यातायातस्य नियमान् पालनीया।

6. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 4 चित्रवर्णनम् 
वाक्यानि
(i) इदम् चित्रम् श्रावणमासस्य वर्षायाः अस्ति।
(ii) आकाशे इन्द्रधनुषम् अस्ति।
(iii) मयूरः प्रसन्नं भूत्वा नृत्यति।
(iv) मण्डूकाः टर्र-टर्र इति शब्द कुर्वन्ति।
(v) वर्षायां वृक्षेषु पुष्पाणि पत्राणि च स्वच्छनि दृश्यन्ते।

7. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 4 चित्रवर्णनम् 
वाक्यानि
(i) इदम् कारयानयोः, दुर्घटनायाः चित्रम् अस्ति।
(ii) अत्र द्वौ नरौ कुद्धौ स्तः।
(iii) एकस्य कारयानस्य क्षतिग्रस्ते अभवत्।
(iv) सः नरः आक्रोशपूर्वकम् दोषारोपणम् करोति।
(v) अन्यत् नरः स्वदोष मन्यते। अत्र क्षमाभावस्य धैर्यस्य च आवश्यकता अस्ति।

8. अधोलिखित चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 4 चित्रवर्णनम्
वाक्यानि
(i) इदं चित्रं फल आपणस्य अस्ति।
(ii) अत्र आपणे अनेकानि फलानि सन्ति। यथा-कदलीफलानि, अमृतफलम्, नारिकेलानि च।
(iii) जनाः अत्र फलानि क्रेतुम् आगतानि सन्ति।
(iv) फलविक्रेता ग्राहकाय फलानि तोलयति।
(v) फलभक्षणम् स्वास्थ्यवर्धनम् भवति।

9. अधोलिखित चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 4 चित्रवर्णनम् 
वाक्यानि
(i) इदम् चित्रम् क्रीडाङ्गणस्य अस्ति।
(ii) अत्र एकः रेफ्री/प्रशिक्षकः सप्त बालिकाः च दृश्यते।
(iii) अत्र एका धावन-प्रतियोगिता भवति।
(iv) तत्र एक: विजेतृमञ्चम् अस्ति। तस्य उपरि प्रथम, द्वितीय तृतीय स्थाने च लिखिताः आसन्।
(v) प्रशिक्षक: सीटिकारवं कर्तुं तत्परः अस्ति।

10. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 4 चित्रवर्णनम् 
वाक्यानि
(i) अस्मिन् चित्रे एकस्य क्षेत्रस्य दृश्यम् अस्ति।
(ii) कृषक: हलम् कर्षतः वृषभौ चालयति।
(iii) जलः अभावात् सः मेघानाम् प्रतीक्षा करोति।
(iv) सूर्यातपे परिश्रम कारणात् तस्य शरीरम् स्वेदपूर्णम् भवति।
(v) अन्नोत्पादने योगदानम् अस्मात् कारणात् कृषकम् अन्नदाता अपि कथ्यते।

NCERT Solutions for Class 10 Sanskrit Shemushi: Detailed, Step-by-Step NCERT Solutions for Class 10 Sanskrit Shemushi शेमुषी भाग 2 Text Book Questions and Answers solved by Expert Teachers as per NCERT (CBSE) Book guidelines. Download Now.

Sanskrit Class 10 NCERT Solutions | Shemushi संस्कृत कक्षा 10 समाधान

Shemushi Sanskrit Class 10 Solutions

Here is the list of Class 10 Sanskrit Chapters.

  1. NCERT Solutions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम्
  2. Shemushi Sanskrit Class 10 Solutions Chapter 2 बुद्धिर्बलवती सदा
  3. Sanskrit Class 10 NCERT Solutions Chapter 3 व्यायामः सर्वदा पथ्यः
  4. Class 10 Sanskrit Solutions Chapter 4 शिशुलालनम्
  5. Class 10th Sanskrit Book Solutions Chapter 5 जननी तुल्यवत्सला
  6. 10th Class Sanskrit Book Solution Chapter 6 सुभाषितानि
  7. Shemushi Sanskrit Class 10 Solutions Chapter 7 सौहार्दं प्रकृतेः शोभा
  8. NCERT Class 10 Sanskrit Solutions Chapter 8 विचित्रः साक्षी
  9. Shemushi Class 10 Solutions Chapter 9 सूक्तयः
  10. Shemushi संस्कृत कक्षा 10 समाधान Chapter 10 भूकंपविभीषिका
  11. शेमुषी संस्कृत Class 10 Solutions Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्
  12. शेमुषी भाग 2 Solutions Chapter 12 अनयोक्त्यः

Abhyasvan Bhav Sanskrit Class 10 Solutions

Abhyasvan Bhav Sanskrit Class 10 Solutions अभ्यासवान् भव भाग 2

NCERT Class 10 Sanskrit Grammar Book Solutions

Sanskrit Class 10 Grammar | Sanskrit Grammar Book for Class 10 CBSE Pdf

खण्डः ‘क’ (अपठित-अवबोधनम्)

खण्डः ‘ख’ (रचनात्मक कार्यम्)

खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)


NCERT Solutions for Class 10

कक्षा 10 के संस्कृत के लिए सीबीएसई एनसीईआरटी समाधान छात्रों को आत्मविश्वास के साथ सीबीएसई कक्षा 10 वीं परीक्षा करने के लिए पर्याप्त अभ्यास प्राप्त करने में मदद करेगा।


Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post