NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 4 चित्रवर्णनम्

कक्षा 10 संस्कृत एनसीईआरटी समाधान
NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 4 Question answer
Class 10 Abhyasvan Bhav Sanskrit चित्रवर्णनम् Chapter 4 Question answer
Class 10 Abhyasvan Bhav Sanskrit Chapter 4 चित्रवर्णनम् Questions and answers
यहाँ ध्यातव्य है कि प्रत्येक चित्र के साथ दी गई मञ्जूषा में प्रदत्त पद छात्रों की सहायता के लिए हैं, किंतु उनका प्रयोग अनिवार्य नहीं है। छात्र स्वेच्छा से भी वाक्य-संरचना कर सकते हैं।
1. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम्-

(i) अत्र रक्षाबन्धनपर्वणः आयोजनं भवति।
(ii) भगिनी अग्रजस्य मणिबन्धे रक्षासूत्रस्य बन्धनं करोति।
(iii) तस्याः अनुजः अपि स्वक्रमस्य प्रतीक्षा करोति।
(iv) अग्रजस्य रक्षाबन्धनं कृत्वा भगिनी अनुजस्य मणिबन्धे अपि रक्षाबन्धनं करिष्यति।
(v) मातापितरौ रक्षाबन्धनं दृष्ट्वा मोदेते।
2. अधोलिखित चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

(i) इदम् चित्रम् जलौघस्य अस्ति।
(ii) ग्रामस्य क्षेत्राणि गृहाणि च जलमग्नानि सन्ति।
(iii) विमानानि जलौघपीडितेभ्यः भोजनपुतकानि क्षिपन्ति/पातयन्ति।
(iv) सैनिक: वृद्धस्य सहायताम् कृत्वा तम् नौकायाम् आरोहयति।
(v) जनाः सहायतार्थं आवाह्नकुर्वन्ति/आवाह्यन्ति।
3. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

(i) इदं चित्र अन्तराष्ट्रियसीमाक्षेत्रस्य अस्ति।
(ii) अत्र देशरक्षकम्यः अनेक सनिकाः सन्ति।
(ii) ते पलायितौ आतङ्कवादिनौ धृत्वा देशं रक्षन्ति।
(iv) अत्र प्रहरिणः भुक्षुण्डिं गृहीत्वा निशिवासरः देशस्य रक्षां कुर्वन्ति।
(v) देशरक्षकेभ्यः नमः।
4. अधोलिखितं चित्रं दृष्ट्वा मजूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

(i) अस्मिन् चित्रे रेलयानस्य दुर्घटनायाः वर्णनम् अस्ति।
(ii) पतितानि जनाः उत्थाय इतस्यतः धावन्ति।
(iii) विपत्तौ धैर्यस्य आवश्यकता लवति।
(iv) चिकित्सा परिचारिकाः च वणितम् जनाः चिकित्सां कुर्वन्ति।
(v) अद्यत्वे रेलयानम् एक महत्वपूर्ण परिवहनं वर्तते।
5. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

(i) अस्मिन् चित्रे एकं व्यस्तं मार्ग दृश्यते।
(ii) मार्गे वृक्षाः गृहाणि च अवि दृश्यते।
(iii) तत्र एकः आरक्षक: यातायातस्य सुरक्षायै तिष्ठति।
(iv) यदा चालक: आत्मरक्षायै यातायातस्य नियमान् पालयति तदा यातायात् निर्बाधम् भवितुं शक्नोति।
(v) अतः सर्वैः जनाः यातायातस्य नियमान् पालनीया।
6. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

(i) इदम् चित्रम् श्रावणमासस्य वर्षायाः अस्ति।
(ii) आकाशे इन्द्रधनुषम् अस्ति।
(iii) मयूरः प्रसन्नं भूत्वा नृत्यति।
(iv) मण्डूकाः टर्र-टर्र इति शब्द कुर्वन्ति।
(v) वर्षायां वृक्षेषु पुष्पाणि पत्राणि च स्वच्छनि दृश्यन्ते।
7. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

(i) इदम् कारयानयोः, दुर्घटनायाः चित्रम् अस्ति।
(ii) अत्र द्वौ नरौ कुद्धौ स्तः।
(iii) एकस्य कारयानस्य क्षतिग्रस्ते अभवत्।
(iv) सः नरः आक्रोशपूर्वकम् दोषारोपणम् करोति।
(v) अन्यत् नरः स्वदोष मन्यते। अत्र क्षमाभावस्य धैर्यस्य च आवश्यकता अस्ति।
8. अधोलिखित चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

(i) इदं चित्रं फल आपणस्य अस्ति।
(ii) अत्र आपणे अनेकानि फलानि सन्ति। यथा-कदलीफलानि, अमृतफलम्, नारिकेलानि च।
(iii) जनाः अत्र फलानि क्रेतुम् आगतानि सन्ति।
(iv) फलविक्रेता ग्राहकाय फलानि तोलयति।
(v) फलभक्षणम् स्वास्थ्यवर्धनम् भवति।
9. अधोलिखित चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

(i) इदम् चित्रम् क्रीडाङ्गणस्य अस्ति।
(ii) अत्र एकः रेफ्री/प्रशिक्षकः सप्त बालिकाः च दृश्यते।
(iii) अत्र एका धावन-प्रतियोगिता भवति।
(iv) तत्र एक: विजेतृमञ्चम् अस्ति। तस्य उपरि प्रथम, द्वितीय तृतीय स्थाने च लिखिताः आसन्।
(v) प्रशिक्षक: सीटिकारवं कर्तुं तत्परः अस्ति।
10. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

(i) अस्मिन् चित्रे एकस्य क्षेत्रस्य दृश्यम् अस्ति।
(ii) कृषक: हलम् कर्षतः वृषभौ चालयति।
(iii) जलः अभावात् सः मेघानाम् प्रतीक्षा करोति।
(iv) सूर्यातपे परिश्रम कारणात् तस्य शरीरम् स्वेदपूर्णम् भवति।
(v) अन्नोत्पादने योगदानम् अस्मात् कारणात् कृषकम् अन्नदाता अपि कथ्यते।
NCERT Solutions for Class 10 Sanskrit Shemushi: Detailed, Step-by-Step NCERT Solutions for Class 10 Sanskrit Shemushi शेमुषी भाग 2 Text Book Questions and Answers solved by Expert Teachers as per NCERT (CBSE) Book guidelines. Download Now.
Sanskrit Class 10 NCERT Solutions | Shemushi संस्कृत कक्षा 10 समाधान
Shemushi Sanskrit Class 10 Solutions
Here is the list of Class 10 Sanskrit Chapters.
- NCERT Solutions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम्
- Shemushi Sanskrit Class 10 Solutions Chapter 2 बुद्धिर्बलवती सदा
- Sanskrit Class 10 NCERT Solutions Chapter 3 व्यायामः सर्वदा पथ्यः
- Class 10 Sanskrit Solutions Chapter 4 शिशुलालनम्
- Class 10th Sanskrit Book Solutions Chapter 5 जननी तुल्यवत्सला
- 10th Class Sanskrit Book Solution Chapter 6 सुभाषितानि
- Shemushi Sanskrit Class 10 Solutions Chapter 7 सौहार्दं प्रकृतेः शोभा
- NCERT Class 10 Sanskrit Solutions Chapter 8 विचित्रः साक्षी
- Shemushi Class 10 Solutions Chapter 9 सूक्तयः
- Shemushi संस्कृत कक्षा 10 समाधान Chapter 10 भूकंपविभीषिका
- शेमुषी संस्कृत Class 10 Solutions Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्
- शेमुषी भाग 2 Solutions Chapter 12 अनयोक्त्यः
Abhyasvan Bhav Sanskrit Class 10 Solutions
Abhyasvan Bhav Sanskrit Class 10 Solutions अभ्यासवान् भव भाग 2
- Abhyasvan Bhav Class 10 Solutions Chapter 1 अपठितावबोधनम्
- Abhyasvan Bhav Class 10 Solutions Chapter 2 पत्रलेखनम्
- Abhyasvan Bhav Class 10 Solutions Chapter 3 अनुच्छेदलेखमन्
- Abhyasvan Bhav Class 10 Solutions Chapter 4 चित्रवर्णनम्
- Abhyasvan Bhav Class 10 Solutions Chapter 5 रचनानुवादः (वाक्यरचनाकौशलम्)
- Abhyasvan Bhav Class 10 Solutions Chapter 6 सन्धिः
- Abhyasvan Bhav Class 10 Solutions Chapter 7 समासा:
- Abhyasvan Bhav Class 10 Solutions Chapter 8 प्रत्यया:
- Abhyasvan Bhav Class 10 Solutions Chapter 9 अव्ययानि
- Abhyasvan Bhav Class 10 Solutions Chapter 10 समय:
- Abhyasvan Bhav Class 10 Solutions Chapter 11 वाच्यम्
- Abhyasvan Bhav Class 10 Solutions Chapter 12 अशुद्धिसंशोधना
- Abhyasvan Bhav Class 10 Solutions Chapter 13 मिश्रिताभ्यासः
- CBSE Class 10 Sanskrit आदर्शप्रश्नपत्रम् Solved
NCERT Class 10 Sanskrit Grammar Book Solutions
Sanskrit Class 10 Grammar | Sanskrit Grammar Book for Class 10 CBSE Pdf
खण्डः ‘क’ (अपठित-अवबोधनम्)
खण्डः ‘ख’ (रचनात्मक कार्यम्)
- सङ्केताधारितम् औपचारिकम् अनौपचारिकं च पत्रम्
- चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
- सरलवाक्यानां संस्कृतभाषायाम् अनुवाद:
खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)
Post a Comment
इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)