NCERT Solutions for Class 10 Sanskrit Grammar चित्रवर्णनम् अथवा अनुच्छेदलेखनम्

NCERT Solutions for Class 10 Sanskrit Grammar चित्रवर्णनम् अथवा अनुच्छेदलेखनम्

NCERT Solutions for Class 10 Sanskrit Grammar  चित्रवर्णनम् अथवा अनुच्छेदलेखनम्

कक्षा 10 संस्कृत एनसीईआरटी समाधान

NCERT Solutions for Class 10 Sanskrit Grammar Question answer

NCERT Solutions For Class 10 Sanskrit: Students who are preparing for the Class 10 board examination will benefit a great deal from the NCERT Solutions for Class 10 Sanskrit. Sanskrit is one of the important subjects in Class 10 and it plays a crucial role in helping students choose their streams of study in the higher secondary level.

Class 10 Sanskrit Grammar चित्रवर्णनम् अथवा अनुच्छेदलेखनम् Question answer

NCERT Solutions for Class 10 Sanskrit Grammar चित्रवर्णनम् अथवा अनुच्छेदलेखनम् – Here are all the NCERT Solutions for Class 10 Sanskrit Grammar . This solution contains questions, answers, images, explanations of the complete Chapter titled चित्रवर्णनम् अथवा अनुच्छेदलेखनम् of Sanskrit Grammar taught in Class 10. If you are a student of Class 10 who is using NCERT Textbook to study Sanskrit Grammar , then you must come across चित्रवर्णनम् अथवा अनुच्छेदलेखनम्. After you have studied lesson, you must be looking for answers of its questions. Here you can get complete NCERT Solutions for Class 10 Sanskrit Grammar चित्रवर्णनम् अथवा अनुच्छेदलेखनम् in one place.

Class 10 Sanskrit Grammar चित्रवर्णनम् अथवा अनुच्छेदलेखनम् Questions and answers

Sanskrit Vyakaran Class 10 Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम्

चित्रवर्णनम्

चित्रवर्णने ध्यातव्याः सामान्याः नियमाः

  • चित्र में एक ही भाव अथवा विचार प्रस्तुत करना चाहिए।
  • भूमिका अथवा उपसंहार नहीं होना चाहिए।
  • विषय का प्रारंभ शीघ्र ही करना चाहिए।
  • वाक्य आपस में संबद्ध होने चाहिए।
  • रोचकता गुण इसकी विशेषता होनी चाहिए।
  • भाषा सरल, सुबोध और प्रवाहयुक्त होनी चाहिए।
  • वाक्य बहुत बड़े अथवा बहुत छोटे नहीं होने चाहिए।
  • केवल पाँच वाक्य ही लिखने चाहिए।

चित्र का वर्णन मंजूषा में दिए गए शब्दों की सहायता से करना है तथा उन शब्दों का प्रयोग चित्र के अनुसार करना है। चित्र को ध्यान से देखकर शब्दों के लिंग, वचन और पुरुष में परिवर्तन किया जा सकता है।

उदाहरणम्

प्रश्न 1.

NCERT Solutions for Class 10 Sanskrit Grammar  चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 
उपरिदत्तं चित्रं दृष्ट्वा मञ्जूषातः पदानि अवचित्य रिक्तस्थानानि पूरयन्तु-
1. इदं चित्रम् _____________ अस्ति।
2. अत्र वृक्षौ _____________।
3. बालक: _____________ सह क्रीडत।
4. _____________ कन्या रज्ज्वा क्रीडति।
5. _____________ बालकाः वेगेन धावन्ति।
6. _____________ एकं पुष्पभाजनम् अपि अस्ति।
7. महिला _____________ धारयति।
8. _____________ घासस्य उपरि उपविशतः।
9. समीपे एव एकः _____________ अस्ति।
10. जलाशये मीनाः _____________।
मञ्जूषा – तरन्ति, उद्यानस्य, मित्रैः, एका, स्तः, चत्वारः, शाटिका, कोणे, दम्पती, जलाशयः।
उत्तराणि:
1. उद्यानस्य
2. स्तः
3. मित्रैः
4. एका
5. चत्वारः
6. कोणे
7. शाटिकाम्
8. दम्पती
9. जलाशयः
10. तरन्ति


प्रश्न 2.

NCERT Solutions for Class 10 Sanskrit Grammar  चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 
उपरिदत्तं चित्रं विलोक्य मञ्जूषातः पदानि चित्वा वाक्यानि रचयन्तु-
मञ्जूषा – चित्रे, शुकः, अनेके, पक्षिपरिषद्, काकः, मयूरः।
उत्तराणि:
1. अत्र चित्रे पक्षिपरिषद् भवति।
2. बहवः खगाः वृक्षे तिष्ठन्ति।
3. काकः, मयूरः, शुकः च परस्परम् वार्तायन्ति।
4. मयूरः नृत्यम् करोति।
5. एकः पुरुषः जले तिष्ठति।

परीक्षोपयोगिनि विविध चित्रवर्णनानि

प्रश्न 1.
चित्रम् दृष्ट्वा मञ्जूषा-सहायतया संस्कृते पञ्चवाक्यानि लिखत।
(चित्र को देखकर मञ्जूषा की सहायता से संस्कृत में पाँच वाक्य लिखिए। Look at the picture and write five Sanskrit sentences with the help of words given in box.)

NCERT Solutions for Class 10 Sanskrit Grammar  चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 
मञ्जूषा- उद्यानस्य, केचन, क्रीडन्ति, उद्याने, वृक्षाः, भ्रमणम्, मालाकारः, वृक्षान्, पुष्पाणि, बालकाः।
उत्तराणि:
1. इदम् एकस्य उद्यानस्य चित्रम् अस्ति।
2. अत्र अनेके बालकाः बालिकाः च सन्ति।
3. तैः सह शिक्षिका अपि वर्तते।
4. बालाः वृक्षेषु फलानि पश्यन्ति।
5. तडागे अनेकानि पुष्पाणि विकसन्ति।

प्रश्न 2.

इदं चित्रं दृष्ट्वा मञ्जूषायाः च पदानि नीत्वा संस्कृते पञ्च वाक्यानि रचयत।
चित्र को देखकर मञ्जूषा की सहायता से संस्कृत में पाँच वाक्य लिखिए। Look at the picture and write five Sanskrit sentences with the help of words given in box.)

NCERT Solutions for Class 10 Sanskrit Grammar  चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 
मञ्जूषा- अनेके जनाः, आन्दोलनं, कुर्वन्ति, जयघोषं, कुर्वन्ति, एकं प्रदर्शनपट्टम्, विरोधरूपेण आन्दोलनं, भवति, क्रोधिताः।
उत्तराणि:
1. इदं जनान्दोनस्य चित्रम् अस्ति।
2. जनाः क्रोधिताः भूत्वा आन्दोलनं कुर्वन्ति।
3. अनेके जनाः हस्तम् उत्थाय जयघोष कुर्वन्ति।
4. पृष्ठे एकं प्रदर्शनपट्टम् अस्ति।
5. जनाः विरोधरूपेण आन्दोलनं कुर्वन्ति।

अनुच्छेदलेखनम्

योगिता एक छात्रा है। उसने अपनी संस्कृत पाठ्यपुस्तक में ‘दीपावलिः’ के विषय से ये वाक्य पढ़ें-
दीपावलीपर्व भारतीयानां प्रमुख पर्व वर्तते। दीपावलि इत्युक्ते दीपानाम् अवलिः। अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति। जनाः अस्मिन् पर्वणि नवीनानि वस्त्राणि धारयन्ति। ते परस्परं उपहारन् अपि प्रयच्छन्तिकोचित् जनाः विस्फोटक पदर्थान प्रज्वाल्य पर्यावरणं प्रदूषयन्ति।

ऊपर लिखी पंक्तियों में दीपावली के विषय में बताया गया है। किसी विषय के एक केंद्रीय भाव अथवा विचार | के आधार पर किया गया लघु निबंधात्मक चित्रण अनुच्छेद कहलाता है।

अनुच्छेदस्य सामान्याः विशेषताः
• अनुच्छेदलेखने भूमिका उपसंहारो वा न भवति।
अनुच्छेद-लेखन में भूमिका या उपसंहार नहीं होता है।

• अनुच्छेदे एक एव भावः प्रस्तोतव्यः।
अनुच्छेद में एक ही भाव प्रस्तुत करना चाहिए।

• अनुच्छेदलेखने विषयस्य सद्यः एवं आरंभ क्रियते।
अनुच्छेद-लेखन में विषय तुरंत आरंभ किया जाता है।

• रोचकतागुणः अनुच्छेदस्य विशिष्टता।
रोचकता का गुण अनुच्छेद की विशेषता है।

• अनुच्छेदे प्रस्तुतविषयस्य केन्द्रीयभावः प्रारम्भे वा अन्ते वा अवश्यं दातव्यः ।
अनुच्छेद में प्रस्तुत विषय का केन्द्रीय भाव आरम्भ में अथवा अन्त में अवश्य देना चाहिए।

• अस्य भाषा सरला सुबोधा च भवेत्।
इसकी भाषा सरल और सुबोध होनी चाहिए।

• अनुच्छेदः अतिविस्तृतः अति लघुः वा न स्यात् ।
अनुच्छेद बहुत बड़ा अथवा बहुत छोटा नहीं होना चाहिए।

उदाहरणम्

1. मञ्जूषातः पदानि चित्वा पञ्चवाक्येषु एकम् अनुच्छेदं लिखत।
जलम्, क्षेत्राणाम्, विना, जीवने, स्नानाय, भोजनस्य, अस्माभिः, महत्त्वपूर्णम्, कर्तुः, क्षालनाय, दूषितेन, जायन्ते।
उत्तराणि:
1. जलम् अस्माकं जीवनम् अस्ति।
2. जलेन एव क्षेत्राणाम् सेचनम् भवति।
3. वस्त्र क्षालनाय अपि जलस्य प्रयोगः भवति।
4. जलेन विना अस्माकं जीवनम् निष्प्राणम् भवति।
5. दूषितेन जलेन बहवः रोगाः जायन्ते।

2. मञ्जूषातः पदानि विचित्य पञ्चवाक्येषु एकम् अनुच्छेदं लिखत।
अस्माभिः, पोषणम्, स्वर्गादपि, येन-केन-प्रकारेण, सत्यम्, मातृभूमिः, अहम्, माता, यच्छति, वन्दनीया।
उत्तराणि:
1. मम मातृभूमिः मम प्रिया अस्ति।
2. सा अस्मान् पोषयति वर्धयति च।
3. सत्यम् इदम् यत् सा पोषिका।
4. सा तु सर्वेभ्यः भारतीय-जनेभ्यः वन्दनीया अस्ति।
5. सा स्वर्गादपि गरीयसी अस्ति।

3. मञ्जूषातः पदानि विचित्य पञ्चवाक्येषु एकम् अनुच्छेदं लिखत।
चतुर्वादने, एकाकी, प्रतिवेशिनां, स्निह्यति, महिला, विज्ञानस्य, परिश्रमी, मयि, करोति, अस्मि, अध्यापयति।
उत्तराणि:
1. मम जननी एका परिश्रमी महिला अस्ति।
2. सा प्रातः चतुर्वादने उत्तिष्ठति।
3. सा विज्ञानस्य विज्ञात्री अस्ति।
4. सा प्रतिवेशिनां सहायतां करोति।
5. सा मयि स्निह्यति।

4. मञ्जूषातः पदानि विचित्य पञ्चवाक्येषु एकम् अनुच्छेदं लिखत।
प्रसिद्धसंगीतगायकस्य, अहम्, पञ्चवर्षीयः, रोचते, इच्छामि, संगीतश्रवणे, मह्यम्, आरब्धम्, स्वगुरुं, संगीतशिक्षकरूपे, भैरवीरागः।
उत्तराणि:
1. अहम् प्रसिद्धसंगीतगायकस्य रूपे प्रसिद्धिम् इच्छामि।
2. संगीतश्रवणे मम रुचिः वर्तते।
3. अहम् पंचवर्षीयः अस्मि।
4. भैरवीरागः मह्यम् अतीव रोचते।
5. संगीतशिक्षकरूपे अपि अहम् स्वकर्त्तव्यान् पूरीकर्तुम् इच्छामि।

5 मञ्जूषातः पदानि विचित्य पञ्चवाक्येषु एकम् अनुच्छेदं लिखत।
रुग्णः, वर्धते, व्यायामः, अहम्, चतुर्दशवर्षीयः, एकः, प्रातः-भ्रमणेन, मया, कस्मिन्, चत्वारि।
उत्तराणि:
1. अहम् चतुर्दशवर्षीयः छात्रः अस्मि।
2. अहम् प्रतिदिनम् प्रातः भ्रमणम् करोमि।
3. प्रातः भ्रमणेन अहम् स्वस्थः अस्मि।
4. अहम् प्रातः भ्रमणाय एकस्मिन् उद्याने गच्छामि।
5. सर्वैः प्रातः भ्रमणम् करणीयम्।

परीक्षोपयोगिनः अन्य-प्रश्नाः

1. मञ्जूषायां प्रदत्तशब्दानाम् सहायतया वृक्षाणाम् महत्त्वम्’ इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत।
मञ्जूषा
आश्रमस्थलम्, औषधम् , काष्ठम् सहायकाः, फलानि, मेघवर्षणे, विहगानाम्, पुष्पाणि, प्रकृतेः, यच्छन्ति, रक्षकाः प्राणवायुम्, शोभा, पर्यावरणस्य, छायाम्।
उत्तराणि:
वृक्षाः न केवलम् प्रकृतेः शोभां वर्धयन्ते अपितु सर्वेषाम् प्राणिनाम् कृते जीवनदायकाः खलु। वृक्षाः अस्मभ्यम् औषधम्,
काष्ठम्, पुष्पाणि फलानि च यच्छन्ति। इमे मेघवर्षणे सहायकाः प्राणिनाम् उपजीवनञ्च सन्ति। वृक्षाः स्वयम् आतपे स्थित्वा अपि आश्रितेभ्यः प्राणिभ्यः छायाम् यच्छन्ति। अत्र अस्माभिः सर्वैरपि वृक्षाः आरोपणीयाः।

2. “मम प्रियं पुस्तकं-शेमुषी-II” इति विषयम् अधिकृत्य संस्कृतेन उत्तरपुस्तिकायां पञ्चवाक्यानि लिखत। अधः सहायतायै मञ्जूषा दत्ता।|
मञ्जूषा
अभ्यासवशगं मनः, एकादशपाठाः, रटनकार्यम्, सम्प्रेषणाधारितम्, न, रोचते, रमणीया हि सृष्टिरेषा, महाभारतात्, प्रश्ननिर्माणम्, घटनाक्रमनिर्धारणम् शब्दार्थाः, भावार्थाः, अन्वयाः।
उत्तराणि-
मम प्रियं पुस्तकम् शेमुषी (भाग-2) अस्ति। अस्मिन् पुस्तके एकादशपाठाः वर्तन्ते। इदम् पुस्तकम् सम्प्रेषणाधारितम् वर्तते। अत्र केचन पाठाः गद्याधारिताः केचन श्लोकाधारिताः केचन च नाट्याधारिताः सन्ति। अत्र अभ्यासकार्ये प्रश्ननिर्माणम्, घटनाक्रम निर्धारणम्, शब्दार्थाः, भावार्थः, अन्वयः चादयः प्रश्नाः छात्रान् रटनकार्यम् विरमन्ति।

3. मञ्जूषायां प्रदत्तशब्दानाम् सहायतया ‘दीपावलीपर्व’ इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत।
मञ्जूषा
विस्फोटकपदार्थाः, श्रीरामचन्द्रः, पर्यावरणम्, प्रमुखं पर्व, अयोध्यावासिनः, प्रज्वालयन्ति, नवीनवस्त्राणि, उपहारान्, कान्दविकानाम्, प्रदूषयन्ति, आपणाः।
उत्तराणि:
दीपावलीपर्व भारतीयानां प्रमुखं पर्व वर्तते। इदं कार्तिक मासस्य अमावस्यायाम् आयोज्यते। जनाः अस्मिन् पर्वणि नवीनानि वस्त्राणि धारयन्ति। ते परस्परं उपहारान् अपि प्रयच्छन्ति। केचित् जनाः विस्फोटकपदार्थान् प्रज्वाल्य पर्यावरणं प्रदूषयन्ति।

4. मञ्जूषायां प्रदत्तशब्दानाम् सहायतया ‘मम प्रियः आचार्यः’ इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत।
मञ्जषा
अध्यक्षः, परीक्षापरिणामः, मृदुभाषी, संस्कृतभाषायाः, वक्ता, त्यागशीलः, विलम्बेन, आदर्शवान्, शतप्रतिशतम्, पाठयति।
उत्तराणि:
मम प्रियः आचार्यः मृदुभाषी अस्ति। सः संस्कृतभाषायाः वक्ता त्यागशीलः च वर्तते। तस्य परीक्षापरिणामः शतप्रतिशतम् आगच्छति। सः परिश्रमेण छात्रान् पाठयति। सः संस्कृतविभागस्य अध्यक्षः वर्तते।

5. मञ्जूषायां प्रदत्तशब्दानाम् सहायतया ‘मम प्रियकविः’ इति विषयम अधिकत्य पञ्चवाक्यानि संस्कतेन लिखत।
मञ्जूषा
कालिदासः, संस्कृतस्य, अद्वितीयः, कवीनां, उपमा अलंकारस्य, अभिज्ञानशाकुन्तलम्, प्रकृतिवर्णनम्।
उत्तराणि:
कालिदासः एव मम प्रियः कविः अस्ति। सः संस्कृतस्य अद्वितीयः कविः वर्तते। तस्य रचना अभिज्ञानशाकुन्तलम् अमरग्रन्थो वर्तते। कालिदासः उपमा अलंकारस्य प्रयोगे अतिनिपुणोऽस्ति। कालिदासस्य प्रकृति वर्णनम् अद्वितीयम् अस्ति।


NCERT Solutions for Class 10 Sanskrit Shemushi: Detailed, Step-by-Step NCERT Solutions for Class 10 Sanskrit Shemushi शेमुषी भाग 2 Text Book Questions and Answers solved by Expert Teachers as per NCERT (CBSE) Book guidelines. Download Now.

Sanskrit Class 10 NCERT Solutions | Shemushi संस्कृत कक्षा 10 समाधान

Shemushi Sanskrit Class 10 Solutions

Here is the list of Class 10 Sanskrit Chapters.

  1. NCERT Solutions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम्
  2. Shemushi Sanskrit Class 10 Solutions Chapter 2 बुद्धिर्बलवती सदा
  3. Sanskrit Class 10 NCERT Solutions Chapter 3 व्यायामः सर्वदा पथ्यः
  4. Class 10 Sanskrit Solutions Chapter 4 शिशुलालनम्
  5. Class 10th Sanskrit Book Solutions Chapter 5 जननी तुल्यवत्सला
  6. 10th Class Sanskrit Book Solution Chapter 6 सुभाषितानि
  7. Shemushi Sanskrit Class 10 Solutions Chapter 7 सौहार्दं प्रकृतेः शोभा
  8. NCERT Class 10 Sanskrit Solutions Chapter 8 विचित्रः साक्षी
  9. Shemushi Class 10 Solutions Chapter 9 सूक्तयः
  10. Shemushi संस्कृत कक्षा 10 समाधान Chapter 10 भूकंपविभीषिका
  11. शेमुषी संस्कृत Class 10 Solutions Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्
  12. शेमुषी भाग 2 Solutions Chapter 12 अनयोक्त्यः

Abhyasvan Bhav Sanskrit Class 10 Solutions

Abhyasvan Bhav Sanskrit Class 10 Solutions अभ्यासवान् भव भाग 2

NCERT Class 10 Sanskrit Grammar Book Solutions

Sanskrit Class 10 Grammar | Sanskrit Grammar Book for Class 10 CBSE Pdf

खण्डः ‘क’ (अपठित-अवबोधनम्)

खण्डः ‘ख’ (रचनात्मक कार्यम्)

खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)


NCERT Solutions for Class 10

कक्षा 10 के संस्कृत के लिए सीबीएसई एनसीईआरटी समाधान छात्रों को आत्मविश्वास के साथ सीबीएसई कक्षा 10 वीं परीक्षा करने के लिए पर्याप्त अभ्यास प्राप्त करने में मदद करेगा।


Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post