NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 12 अशुद्धिसंशोधना

कक्षा 10 संस्कृत एनसीईआरटी समाधान
NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 12 Question answer
Class 10 Abhyasvan Bhav Sanskrit अशुद्धिसंशोधना Chapter 12 Question answer
Class 10 Abhyasvan Bhav Sanskrit Chapter 12 अशुद्धिसंशोधना Questions and answers
अभ्यासः
1. अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
प्रश्न i.
वयं चित्रं पश्यन्ति।
उत्तरम्:
ते चित्रं पश्यन्ति।
प्रश्न ii.
भवान् भोजनं खाद।
उत्तरम्:
भवान् भोजनं खादतु।
प्रश्न iii.
त्वं पाठं स्मरतु।
उत्तरम्:
त्वं पाठं स्मर।
प्रश्न iv.
सः पीतः वस्त्रं धारयति।
उत्तरम्:
सः पीतं वस्त्रं धारयति।
प्रश्न v.
त्रीणि वृक्षाः तत्र शोभन्ते।
उत्तरम्:
त्रयः वृक्षाः तत्र शोभन्ते।
प्रश्न vi.
ताः महिलाः न गमिष्यति।
उत्तरम्:
ता: महिला: न गमिष्यन्ति।
प्रश्न vii.
त्वम् किं क्रियते?
उत्तरम्:
त्वया कि क्रियते?
प्रश्न viii.
पिता श्वः आगच्छति।
उत्तरम्:
पिता श्वः आगमिष्यति।
प्रश्न ix.
युष्माभिः किं पठन्ति?
उत्तरम्:
ते किं पठन्ति/यूयं किं पठथ?
प्रश्न x.
सः तत्र न सन्ति।
उत्तरम्:
ते तत्र न सन्ति।
प्रश्न xi.
अमितेन एतत् कार्यं करोति।
उत्तरम्:
अमितेन एतत् कार्यं क्रियते।
प्रश्न xii.
यूयं तत्र न गन्तव्यम्।
उत्तरम्:
युष्माभिः तत्र न गन्तव्यम्।
प्रश्न xiii.
मया एतानि फलानि खादितव्यम्।
उत्तरम्:
मया एतानि फलानि खादितव्यानि।
प्रश्न xiv.
कन्याः पाठं पठति।
उत्तरम्:
कन्या पाठं पठति।
प्रश्न xv.
अम्बा भोजनं पचन्ति।
उत्तरम्:
अम्बा भोजनं पचति।
प्रश्न xvi.
तेन भोजनं खादनीयानि।
उत्तरम्:
तेन भोजनं खादनीयम्।
प्रश्न xvii.
अम्बा तत्र सन्ति।
उत्तरम्:
अम्बा तत्र अस्ति।
प्रश्न xviii.
त्वम् जलं पानीयम्।
उत्तरम्:
त्वया जलं पानीयम्।
प्रश्न xix.
ते लेखान् लिखति।
उत्तरम्:
सः लेखान् लिखति।
प्रश्न xx.
अस्माभिः फलानि खाद्यते।
उत्तरम्:
अस्माभिः फलं खाद्यते।
NCERT Solutions for Class 10 Sanskrit Shemushi: Detailed, Step-by-Step NCERT Solutions for Class 10 Sanskrit Shemushi शेमुषी भाग 2 Text Book Questions and Answers solved by Expert Teachers as per NCERT (CBSE) Book guidelines. Download Now.
Sanskrit Class 10 NCERT Solutions | Shemushi संस्कृत कक्षा 10 समाधान
Shemushi Sanskrit Class 10 Solutions
Here is the list of Class 10 Sanskrit Chapters.
- NCERT Solutions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम्
- Shemushi Sanskrit Class 10 Solutions Chapter 2 बुद्धिर्बलवती सदा
- Sanskrit Class 10 NCERT Solutions Chapter 3 व्यायामः सर्वदा पथ्यः
- Class 10 Sanskrit Solutions Chapter 4 शिशुलालनम्
- Class 10th Sanskrit Book Solutions Chapter 5 जननी तुल्यवत्सला
- 10th Class Sanskrit Book Solution Chapter 6 सुभाषितानि
- Shemushi Sanskrit Class 10 Solutions Chapter 7 सौहार्दं प्रकृतेः शोभा
- NCERT Class 10 Sanskrit Solutions Chapter 8 विचित्रः साक्षी
- Shemushi Class 10 Solutions Chapter 9 सूक्तयः
- Shemushi संस्कृत कक्षा 10 समाधान Chapter 10 भूकंपविभीषिका
- शेमुषी संस्कृत Class 10 Solutions Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्
- शेमुषी भाग 2 Solutions Chapter 12 अनयोक्त्यः
Abhyasvan Bhav Sanskrit Class 10 Solutions
Abhyasvan Bhav Sanskrit Class 10 Solutions अभ्यासवान् भव भाग 2
- Abhyasvan Bhav Class 10 Solutions Chapter 1 अपठितावबोधनम्
- Abhyasvan Bhav Class 10 Solutions Chapter 2 पत्रलेखनम्
- Abhyasvan Bhav Class 10 Solutions Chapter 3 अनुच्छेदलेखमन्
- Abhyasvan Bhav Class 10 Solutions Chapter 4 चित्रवर्णनम्
- Abhyasvan Bhav Class 10 Solutions Chapter 5 रचनानुवादः (वाक्यरचनाकौशलम्)
- Abhyasvan Bhav Class 10 Solutions Chapter 6 सन्धिः
- Abhyasvan Bhav Class 10 Solutions Chapter 7 समासा:
- Abhyasvan Bhav Class 10 Solutions Chapter 8 प्रत्यया:
- Abhyasvan Bhav Class 10 Solutions Chapter 9 अव्ययानि
- Abhyasvan Bhav Class 10 Solutions Chapter 10 समय:
- Abhyasvan Bhav Class 10 Solutions Chapter 11 वाच्यम्
- Abhyasvan Bhav Class 10 Solutions Chapter 12 अशुद्धिसंशोधना
- Abhyasvan Bhav Class 10 Solutions Chapter 13 मिश्रिताभ्यासः
- CBSE Class 10 Sanskrit आदर्शप्रश्नपत्रम् Solved
NCERT Class 10 Sanskrit Grammar Book Solutions
Sanskrit Class 10 Grammar | Sanskrit Grammar Book for Class 10 CBSE Pdf
खण्डः ‘क’ (अपठित-अवबोधनम्)
खण्डः ‘ख’ (रचनात्मक कार्यम्)
- सङ्केताधारितम् औपचारिकम् अनौपचारिकं च पत्रम्
- चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
- सरलवाक्यानां संस्कृतभाषायाम् अनुवाद:
खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)
Post a Comment
इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)