NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 6 सन्धिः

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 6 सन्धिः

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 6 सन्धिः

कक्षा 10 संस्कृत एनसीईआरटी समाधान

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 6 Question answer

NCERT Solutions For Class 10 Sanskrit: Students who are preparing for the Class 10 board examination will benefit a great deal from the NCERT Solutions for Class 10 Sanskrit. Sanskrit is one of the important subjects in Class 10 and it plays a crucial role in helping students choose their streams of study in the higher secondary level.

Class 10 Abhyasvan Bhav Sanskrit सन्धिः Chapter 6 Question answer

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 6 सन्धिः – Here are all the NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 6. This solution contains questions, answers, images, explanations of the complete Chapter 6 titled सन्धिः of Abhyasvan Bhav Sanskrit taught in Class 10. If you are a student of Class 10 who is using NCERT Textbook to study Abhyasvan Bhav Sanskrit , then you must come across Chapter 6 सन्धिः. After you have studied lesson, you must be looking for answers of its questions. Here you can get complete NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 6 सन्धिः in one place.

Class 10 Abhyasvan Bhav Sanskrit Chapter 6 सन्धिः Questions and answers

शिक्षकः – (कक्षां प्रविश्य) नीरजादित्योमेशौजसाः किं भवद्भिः कार्यं कृत न वा?
(सर्वे छात्रा: विस्मयेन इतस्तत: दृष्ट्वा शिक्षकं पश्यन्ति।)
शिक्षकः – किं जातम्? नीरज! आदित्य! उमेश! औजस! युष्मान् एव पृच्छामि।
नीरजः – (आश्चर्येण) गुरुवर! भवद्भिः अस्माकं सर्वेषां नामानि कथं संयोजितानि?
शिक्षक: – सन्धिमाध्यमेन।
उमेशः – किमेवम्? कृपया विस्तरेण बोधयतु।
शिक्षकः – बोधयामि, बोधयामि, धैर्यवन्तः भवन्तु। प्रथम ह्यस्तनं कार्यं तु दर्शयत।
(सर्वे छात्राः शीघ्रतया कार्यं दर्शयन्ति।)
आदित्यः – महोदय! कार्यं सर्वैः कृतमस्ति। अधुना कृपया बोधयत।
शिक्षकः – नवमकक्षायां सन्धिविषये पठितुम् आसीत्। किं स्मर्यते?
औजसः – आम्, आम्, स्मरामः वयम्। अस्तु-‘नीरज-आदित्य’ इति नीरजादित्य-अत्र दीर्घ-सन्धिः कृतः भवद्भिः।
उमेशः – आम्, आम्, स्मर्यते मयाऽपि नीरजादित्य-उमेश एवं तु दीर्घसन्धेः अनन्तरं गुणसन्धिः कृतः भवता।
आदित्यः – स्पष्टम्। पुनः वृद्धि-सन्धिः कृतः नीरजादित्योमेशौजसाः इति।
शिक्षकः – शोभनम्। अतीव शोभनम्। एवमेव प्रयोगेण पठिताशान् अवगन्तुं पारयामः।
अदितिः – गुरुवर! अत एव मम नाम्ना सह दीप्तेः नामयोजनेन ‘दीप्त्यदिती’ इति यण सन्धे: नियमानुसारमेव भवता आकार्यते प्रायशः।
शिक्षकः – आम्, सम्यगवगतम्। अधुना अभ्यासेन एतान् चतुरः भेदान् पुनरावृत्त्य स्वरसन्धेः नवीनान् भेदान् पठिष्यामः।

अधोलिखितात् अनुच्छेदात् दीर्घ-गुण-यण् वृद्धि-सन्धिनाम् उदाहरणानि चित्वा लिखत-
जानामि + अहम् (i) ________ यत् जलोपप्लवेन (ii) ________ + ________पीडितः रमा-ईश: (iii) ________ वृक्षारूढः (iv) ________ + ________ अभवत्। लीलया+एव (v) ________ सर्वमसहत। तदा सः साधु+उपदेशम् (vi) ________ स्मृतवान् यत् कदापि धैर्य न त्याज्यम्। स्थितेः सामान्ये जाते सः महा + औत्सुक्येन (vii) ……….. गृहं गतवान् अचिन्तयत् च सर्वं खल्विदम् (vii) ________ + ________ब्रह्म। तदा मोहनः सोहनः च द्वौ + अपि (ix) ________ रमेशस्य गृहमागच्छतः। सर्वेऽपि (x) ________ + ________ एकत्रीभूय भोजनं पचन्ति।
(सर्वे छात्राः एकैकं कृत्वा सर्वेषाम् उदाहरणानाम् समाधानं कुर्वन्ति तदा एकः छात्रः वदति।)
उत्तरम्:
(i) जानाम्यहम्
(ii) जल + उपप्लवेन
(iii) रमेशः
(iv) वृक्षः + आरूढः
(v) लीलयेव
(vi) साधूपदेशम्
(vii) महौत्सुक्येन
(viii) खलु + इदम्
(ix) द्वावपि
(x) सर्वे + अपि

आदित्यः – गुरुवर! अन्तिमौ द्वौ तु स्पष्टौ न भवतः।
शिक्षकः – अस्तु, अवबोधयामि एकैकं कृत्वा।
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
एवमेव
(i) द्वौ + एते – _______ पठतः।
(ii) तौ + अत्र – ________ लिखतः।
(iii) पो + अनम् – पवनम् मन्दं मन्दं वहति।
(iv) पौ + अक: – _________ सर्व दहति।
(v) भावुकः – _________ + _________ न भवितव्य।
(vi) ने + अनम् – नयनम् उद्घाट्य एव मार्गे चलत।
(vii) शे + अनम् – _________ रात्रौ एव करणीयम्।
(viii) _____ + _____ चयनम् कृत्वा एव खाद्याखाद्यं खादनीयम्।
(ix) गै + अकः – गायक: मधुरं गायति।
(x) नै + अक: – _____ सुन्दरं नृत्यति।
(xi) शायिकाः – _____ + _____ रेलयानेषु भवन्ति।
उत्तरम्:
(i) द्वावेते
(ii) तावत्र
(iv) पावकः
(v) भौ+उक:
(vii) शयनम्
(viii) चे + अयनम्
(x) नायक:
(xi) शै + इका:

‘एचोऽयवायावः’ इति नियमानुसारं ए, ऐ, ओ, औ-इत्येतेषां स्वराणां परतः कस्मिंश्चिदपि स्वरे आगते एतेषां चतुर्णा स्थाने क्रमशः अय्, आय, अव्, आव् च भवन्ति। एते ‘अयादिचतुष्टय’ इति नाम्नाऽपि ज्ञायन्ते।

छात्राः – अवगतः अस्माभिः अयादिसन्धिः।
शिक्षकः – पठिते अनुच्छेदे अन्तिम वाक्यमासीत्-सर्वेऽपि(सर्वे अपि)एकत्रीभूय भोजन पचन्ति। एतत् पूर्वरूपसन्धेः उदाहरणम् अस्ति।

एवमेव अन्यानि उदाहरणानि पश्यन्तु-
(i) अन्येऽपि – _____ + _____ जनाः भोजनं खादन्ति।
(ii) सर्वत्र – _____ + _____ उपविशन्ति।
(iii) विष्णोऽवतु – अवतु माम्।
(iv) शिशोऽपि – _____ + _____ कुशली त्वम्।
(v) साधोऽत्र – _____ + _____ भोजनं कुरु।
उत्तरम्:
(i) अन्ये + अपि
(ii) सर्वे + अत्र
(iv) शिशो + अपि
(v) साधो + अत्र

‘एङः पदान्तादति’, इति सूत्रानुसार पदान्तयोः ए, ओ इत्येतयोः परतः यदि अकारः आगच्छेत् तर्हि द्वयोः स्थाने पूर्वरूपः अर्थात् ‘ए, ओ’ एव भवति। अकारश्च s इति अवग्रहस्य चिह्वेन दर्श्यते। एषः भेद: ‘पूर्वरूपसन्धिः’ इति कथ्यते।

छात्राः – पूर्वरूपसन्धिरपि स्पष्टः। किं कोऽप्यन्यः भेदः भवति स्वरसन्धेः।
शिक्षकः – आम्, प्रकृतिभावः पररूपश्च एतौ द्वौ अन्यौ भेदो अपि स्तः। परं दशमकक्षायां केवलं षड्भेदाः। अधुना एतेषां पुनरभ्यासम् कुर्मः येन स्वरसन्धिः पूर्णतया हृदयंगमः भवेत्।

अभ्यासः

1. अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

(i) वानराः सर्वत्र वृक्षे अपि _______ कूर्दन्ति।
(ii) के + अत्र _______ विद्यालयम् आगत्य कक्षां न आगताः।
(iii) हे शिशोऽत्र _______ + _______ आगत्य उपविश।
(iv) ते पठन्ति, तावपि _______ + _______ पठतः।
(v) यथा उचितं _______ कार्यं करणीयम्।
(vi) एतत् पुस्तकं तु तवैवास्ति _______ + _______ + _______
(vii) साधूपरि _______ + _______ गच्छतः।
(viii) कविः इन्द्रः _______ नवीनां कवितां श्रावयति।
(ix) कस्मिन्नपि अत्याचार: _______ + _______ तु न करणीयः।
(x) भानो + ए _______ जलार्पणं करणीयम्।
उत्तरम्:
(i) वृक्षेऽपि
(ii) केऽत्र
(ii) शिशो + अत्र
(iv) तौ + अपि
(v) यथोचित
(vi) तव + एव + अस्ति
(vii) साधु + उपरि
(vii) कवीन्द्रः
(ix) अति + आचारः
(x) भानवे

शिक्षकः – छात्राः! हाः अस्माभिः स्वरसन्धिः सम्यगवगतः। अद्य व्यञ्जनसन्धि विसर्गसन्धि चावबोधयामि।
छात्राः – (समवेतस्वरेण) आम् श्रीमन्! वयमपि सन्धेः अन्यान् भेदान् अवगन्तुम् इच्छामः।
(अध्यापक: श्यामपट्टसहायतया पाठयति।)
(छात्राश्च स्वपुस्तिकासु लिखन्ति)

व्यञ्जन-सन्धिः

1. उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

(क) चलत् + अनिशम् – चलदनिशम् एव उन्नतिं करोति।
(i) एतस्मादेव = _______ + _______ पाठात् त्वं पठ।
(ii) जगत् + ईशः = _______ सर्वत्र विद्यमानः।
(iii) यस्य शब्दस्य अन्ते स्वरः सः शब्दः अजन्तः = _______ + _______ कथ्यते।
(iv) शब्दरूपः सुप्+अन्तः = _______ कथ्यते, धातुरूपश्च तिङन्तः।
उत्तरम्:
(i) एतस्मात् + एव
(ii) जगदीशः
(iii) अच् + अन्तः
(iv) सुबन्तः

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 6 सन्धिः

(ख) अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
(i) सम्यक् + नेता = __________ एव राष्ट्रोन्नत्यै प्रयतते।
(ii) किन्नु = __________ + __________ खल्विदं लिखितम्।
(iii) सः प्रत्यक्+आत्मा = __________ भूत्वा परोपकारं करोति।
(iv) दिङ्नागः = __________ + __________ ‘कुन्दमाला’ इत्यस्य लेखकः।
(v) वर्षस्य षण्मासाः = __________ + __________’व्यतीताः।
उत्तरम्:
(i) सम्यग्नेता
(ii) किम् + नु
(iii) प्रत्यगात्मा
(iv) दिक् + नागः
(v) षड् + मासाः

(ग) सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।
(i) शरत् + चन्द्र = _________ मम मित्रस्य नाम।
(ii) मनुष्यः ज्ञानेन सफलं कुर्याज्जीवितम् = _________ + _________
(iii) मनस्+चञ्चलम् = _________ हि भवति।
(iv) हरिश्शेते = _________ + _________ वैकुण्ठे।
उत्तरम्:
(i) शरच्चन्द्रः
(ii) कुर्यात् + जीवितम्
(iii) मनश्चञ्चलम्
(iv) हरि: + शेते

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 6 सन्धिः

(घ) धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।
(i) प्रथमपंक्त्याः बालस् + षष्ठ = ________ पाठं पठेत।
(ii) रामायणं वाल्मीकिना लिखितम्, तट्टीका = ________ + ________ च केन लिखिता?
(iii) मह्यम् पक्षिणाम् उत् + डयनम् = ________ अतीव रोचते।
(iv) टीकां तु लेखकष्टीकते = ________
उत्तरम्:
(i) बालष्षष्ठः
(ii) तत् + टीका
(iii) उड्डयनम्
(iv) लेखकस् + टीकते

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 6 सन्धिः

(ङ) अतिथे: सद्-कार:-सत्कार: करणीयः।
(i) परिश्रमी छात्रः एव परीक्षायां सफलतां लभ + स्यते = _______
(ii) दिक्पाल: = _______ + _______ क: भवति?
उत्तरम्:
(i) लप्स्यते
(ii) दिक् + पाल:

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 6 सन्धिः

(च) अ. हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।
(i) अहम् + पुनः = ________ पाठं पठिष्यामि।
(ii) अपूर्व खलु = ________ + ________ आसीत् नाटके नायकस्य अभिनयम्।
(iii) त्वं माम् = ________ + ________ आकारयसि किम्?
(iv) श्रेष्ठम् + कर्म = ________ एव कर्तव्यम्।
उत्तरम्:
(i) अहंपुनः
(ii) अपूर्वम् + खलु
(iii) त्वम् + माम्
(iv) श्रेष्ठकर्म

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 6 सन्धिः

(छ) आ. अति सम् + चयः = सञ्चयः न कर्तव्यः।
(i) शीतकाले शैत्यं कम्पनम् + च = ________ अप्यनुभूयते।
(ii) शीतकाले रात्रौ सञ्चरणम् = ________ + ________ दुष्करम्।
(iii) भुजनगरम् + तु = ________ गुजरातराज्ये अस्ति।
(iv) त्वं किमर्थं कुम् + ठित: = ________ असि?
उत्तरम्:
(i) कम्पनञ्च
(ii) सत् + चरणम्
(ii) भुजनगरमस्तु
(iv) कुण्ठितः

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 6 सन्धिः


विसर्ग-सन्धिः

1. उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

(क) हे मित्र! नमः + ते = नमस्ते।
(i) शत्रोः अपि शिरः + छेदः = शिरश्छेदः न करणीयः।
(ii) कठिना परिस्थितिः दारुणः + च = _______ कालः।
(iii) तुरका + तुरझौः = ________ सह धावन्ति।
(iv) धनुष्टङ्कारः = ________ + ________ श्रूयते।
(v) सः कठिन तपस्तेपे = ________ + ________
उत्तरम्:
(ii) दारुणश्च
(ii) तुरश्तुरङ्गैः
(iv) धनु: + टङ्कारः
(v) तपः + तेपे

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 6 सन्धिः

kkkkk


(ख) रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।
(i) निर्धनः + जन:- निर्धनो जनः धनाभावे सदा दुःखितः भवति।
(ii) चौरः + अयम् = _______ मम स्यूतं चोरितवान्।
(iii) एकस्मिन् वने व्याघ्रः + नष्ट = _______ अभवत्।
(iv) पण्डितो जनः = _______ + _______ विद्वान् भवति।
(v) सः पठति ततोऽसौ = _______ + _______ लिखति।
(vi) तस्य मनोरथ = _______ + _______ सिध्यति।
उत्तरम्:
(ii) चोरोऽयम्
(iii) व्याघ्रोनष्टः
(iv) पण्डितः + जनः
(v) ततः + असौ
(vi) मनः + रथः

(ग) वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 6 सन्धिः

(i) वसन्ते प्रकृतिः + एव = प्रकृतिरेव मनोहारिणी।
(ii) कन्या पितुः + गृहत् = _________ त्यक्त्वा पतिगृहं गच्छति।
(iii) नाविक: = _________ + _________ नौकां चालयति।
(iv) नाटककार: कविरपि = _________ + _________ च काव्यं कुरुतः।
(v) अहं पदातिरेव = _________ + _________ विद्यालयम् आगच्छामि।
उत्तरम्:
(ii) पितुर्गृहम्
(ii) नौ + इक:
(iv) कविः + अपि
(v) पदातिः + एव

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 6 सन्धिः

(घ) ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।
(i) आकाशे = ________ + ________ कपोता उत्पतन्ति।
(ii) अर्जुनः + उवाच = ________ अहं युद्धं न करिष्यामि।
(iii) विद्यालयं बालका आगच्छन्ति = ________ + ________ पठन्ति च।
(iv) बसयानेन स गच्छति = ________ + ________ विद्यालयम्।
(v) एषः + आगच्छति = ________ कार्यं करोति पठति च।
उत्तरम्:
(i) आ + काशे
(ii) अर्जुनोऽवाच
(iii) आ + गच्छन्ति
(iv) सः + गच्छति
(v) एषागच्छति

अनुनासिकसन्धिः

1. अधोलिखितानि वाक्यानि ध्यानेन पठत-

(क) एतन्न शोभनीयम्।
(i) तन्न उचितम्।
(ii) वाङ्मयं तपः।
(ii) तन्मयो भूत्वा कार्यं कुरु।
(iv) एतन्मुरारिः अस्ति।
(v) तन्नाम किमस्ति।

उपरि लिखितानि सर्वाणि उदाहरणानि अननासिकसन्धेः सन्ति।
अनुनासिकसन्धौ पूर्वपदस्य अन्तिमः वर्ण: यदि वर्गस्य कोऽपि वर्णः भवति, उत्तरपदस्य प्रथमः वर्ण: यदि अनुनासिक वर्णः भवति तदा पूर्वपदस्य अन्तिमवर्णः स्ववर्गस्य पञ्चमवणे परिवर्तितः भवति। यथा-
तन्नाम – तत्(त्) + नाम
वर्गस्य प्रथमः वर्ण: + वर्णस्य अन्तिमः वर्णः
तदा त् वर्णः स्ववर्गस्य अन्तिमे ‘न्’ इति वर्णे परिवर्तितः भवति।
एते सर्वे वर्णाः अनुनासिकवर्णाः सन्ति।
यथा- ङ्, ज्, ण, न्, म्

अभ्यासः

1. अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

(i) हे ईश्वर! सन्मतिं यच्छ।
(ii) हे छात्रा:! सत् + मार्गे चलत।
(iii) प्रलयकाले सर्वत्र अम्मयं भवति।
(iv) जगन्नाथः सर्वान् रक्षति।
(v) तन्मात्रम् एव खाद।
(vi) कक्षायां षट् + नवतिः छात्रा:सन्ति।
(vii) सा जगत् + माता इति रूपेण प्रसिद्धा अस्ति।
(viii) मम सन्मुखे तिष्ठ।
(ix) दिक् + नागः सर्वान् रक्षति।
उत्तरम्:
(i) सत् + मति
(ii) सन्मार्गे
(iii) अत् + मयं
(iv) जगत् + नाथ:
(v) तत् + मात्रम्
(vi) षण्नवतिः
(vii) जगन्माता
(vii) सत् + मुखेः
(ix) दिङ्नागः

तुक् आगम-सन्धिः

2. अधोलिखितानि वाक्यानि पठत-

(i) ग्रीष्मे जनाः वृक्षच्छायां सेवन्ते।
(ii) हे छात्रा:! एकम् अनुच्छेदं लिखत।
(ii) पुरा भारते एकच्छत्र राज्यम् आसीत्।
(iv) आकाशः मेघैः आच्छन्नः अस्ति।
(v) सम्बन्ध-विच्छेद: न करणीयः।
उत्तरम्:
(i) वृक्षः + छायां
(ii) अनु + छेदं
(ii) एक + छत्रं
(iv) आ + छन्न:
(v) वि + छेद:

उपरि यानि रेखाङ्कितपदानि सन्ति तानि सर्वाणि ‘तुक्’ आगम-सन्धेः उदाहरणानि सन्ति।
तुक्-आगम: – सन्धौ यदि पूर्वपदे ‘अ, इ, उ, ऋ स्वराः भवन्ति उत्तरपदे च ‘छ’ भवति तदा उभयो: पदयो: मध्ये ‘च्’ वर्ण: आगच्छति।
परं यदि पूर्वपदे आ, ई ऊ स्वरा: भवन्ति तदा ‘च्’ वर्णस्य आगम: विकल्पेन भवति।
यथा- लक्ष्मी-छाया = लक्ष्मी छाया / लक्ष्मीच्छाया

3. अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

(i) शोधच्छात्राः – ___________
(ii) विच्छेद: – ___________
(iii) अनु + छेदः – ___________
(iv) परि + छेदः – ___________
(v) लक्ष्मीच्छाया – ___________
(vi) वृक्ष + छाया – ___________
(vii) तवः + छवि: – ___________
(viii) वृक्षच्छेदनम् – ___________
(ix) छुरिका + छिन्नः – ___________
(x) शब्दच्छेदः
उत्तरम्:
(i) शोध + छात्रा:
(ii) वि + छेदः
(ii) अनुच्छेदः
(iv) परिच्छेदः
(v) लक्ष्मी + छाया
(vi) वृक्षच्छाया
(vii) तवच्छवि:
(viii) वृक्ष + छेदनम्
(ix) छुरिकाच्छिन्नः
(x) शब्द + छेदः

NCERT Solutions for Class 10 Sanskrit Shemushi: Detailed, Step-by-Step NCERT Solutions for Class 10 Sanskrit Shemushi शेमुषी भाग 2 Text Book Questions and Answers solved by Expert Teachers as per NCERT (CBSE) Book guidelines. Download Now.

Sanskrit Class 10 NCERT Solutions | Shemushi संस्कृत कक्षा 10 समाधान

Shemushi Sanskrit Class 10 Solutions

Here is the list of Class 10 Sanskrit Chapters.

  1. NCERT Solutions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम्
  2. Shemushi Sanskrit Class 10 Solutions Chapter 2 बुद्धिर्बलवती सदा
  3. Sanskrit Class 10 NCERT Solutions Chapter 3 व्यायामः सर्वदा पथ्यः
  4. Class 10 Sanskrit Solutions Chapter 4 शिशुलालनम्
  5. Class 10th Sanskrit Book Solutions Chapter 5 जननी तुल्यवत्सला
  6. 10th Class Sanskrit Book Solution Chapter 6 सुभाषितानि
  7. Shemushi Sanskrit Class 10 Solutions Chapter 7 सौहार्दं प्रकृतेः शोभा
  8. NCERT Class 10 Sanskrit Solutions Chapter 8 विचित्रः साक्षी
  9. Shemushi Class 10 Solutions Chapter 9 सूक्तयः
  10. Shemushi संस्कृत कक्षा 10 समाधान Chapter 10 भूकंपविभीषिका
  11. शेमुषी संस्कृत Class 10 Solutions Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्
  12. शेमुषी भाग 2 Solutions Chapter 12 अनयोक्त्यः

Abhyasvan Bhav Sanskrit Class 10 Solutions

Abhyasvan Bhav Sanskrit Class 10 Solutions अभ्यासवान् भव भाग 2

NCERT Class 10 Sanskrit Grammar Book Solutions

Sanskrit Class 10 Grammar | Sanskrit Grammar Book for Class 10 CBSE Pdf

खण्डः ‘क’ (अपठित-अवबोधनम्)

खण्डः ‘ख’ (रचनात्मक कार्यम्)

खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)


NCERT Solutions for Class 10

कक्षा 10 के संस्कृत के लिए सीबीएसई एनसीईआरटी समाधान छात्रों को आत्मविश्वास के साथ सीबीएसई कक्षा 10 वीं परीक्षा करने के लिए पर्याप्त अभ्यास प्राप्त करने में मदद करेगा।


Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post