NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 9 अव्ययानि

कक्षा 10 संस्कृत एनसीईआरटी समाधान
NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 9 Question answer
Class 10 Abhyasvan Bhav Sanskrit अव्ययानि Chapter 9 Question answer
Class 10 Abhyasvan Bhav Sanskrit Chapter 9 अव्ययानि Questions and answers
अभ्यासः
प्रश्न 1.
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
(i) एकदा तस्य माया पितृाहिं प्रति चलिता – अव्ययपदानि
(ii) भवान् कुतः भयात् पलायित् – _______________
(iii) तत्र गम्यताम्। – _______________
(iv) त्वं सत्वरं चल। – _______________
(v) तेन सदृशं न अस्ति। – _______________
(vi) गीता सुगीता च वदतः। – _______________
(vii) यदा सः पठति तदा एव शोभते। – _______________
(viii) तापसौ लवकुशौ ततः प्रविशतः। – _______________
(ix) अलम् अतिदाक्षिण्येन। – _______________
(x) अहम् अपि श्रावयामि। – _______________
उत्तरम्:
(i) एकदा, प्रति
(ii) कुतः
(iii) तत्र
(iv) सत्वरं
(v) सदृशं
(vi) च
(vii) चदा, चदा
(viii) ततः
(ix) अलग
(x) अपि
प्रश्न 2.
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
इति, उच्चैः, एव, एवम्, तत्र, तथापि, ननु, बहुधा, मा, सर्वत्र,
(i) मम गुरुः _______________ भगवान् वाल्मीकिः।
(ii) कः _______________ भणति?
(iii) कपिता सा _______________ वदति।
(iv) त्वं _______________ गच्छ।
(v) यूयं चापलं _______________ कुरुत।
(vi) कृषीवल: बहुवार प्रयत्नमकरोत् _______________ वृषः नोत्थितः।
(vii) कृषक: बलीव _______________ पीडयति।
(viii) बहूनि अपत्यानि मे सन्ति _______________ सत्यम्।
(ix) सर्वेषु अपत्येषु जननी तुल्यवत्सला _______________ जलोपप्लवः सञ्जातः।
उत्तरम्:
(i) ननु
(ii) उच्चैः
(iii) एवम्
(iv) तत्र
(v) मा
(vi) तथापि
(vii) बहुधा
(viii) इति
(ix) एव
(x) सर्वत्र
प्रश्न 3.
विपर्ययाव्ययपदैः सह योजयत-

तत्र, तथा, तथैव, तदा, तदैव, तावत्, तत्र, तर्हि
प्रश्न 4.
उचितार्थैः सह मेलनं कुरुत-

(i) – प्राचीनकाल में
(ii) – ज़ोर से
(iii) – निश्चय
(iv) – इस प्रकार से
(v) – सब प्रकार से
(vi) – इस प्रकार
(vii) – ही
(viii) – परंतु
(ix) – हमेशा
(x) – नहीं / मत।
प्रश्न 5.
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
यत्र-तत्र, यथा-तथा, यथैव-तथैव, यदि-तर्हि, यावत्-तावत्,
(i) _________ लवः _________ कुशः।
(ii) _________ अहं कृष्णवर्णः _________ त्वं किं गौराङ्गः!
(iii) _________ गुरुः वदति _________ शिष्यः करोति।
(iv) _________ वृक्षाः _________ खगाः।
(v) _________ लता आगच्छति _________ त्वं तिष्ठ।
उत्तरम्:
(i) यथा, तथा
(ii) यदि, तर्हि
(iii) यथैव, तथैव
(iv) यत्र तत्र
(v) यावत्, तावत्
NCERT Solutions for Class 10 Sanskrit Shemushi: Detailed, Step-by-Step NCERT Solutions for Class 10 Sanskrit Shemushi शेमुषी भाग 2 Text Book Questions and Answers solved by Expert Teachers as per NCERT (CBSE) Book guidelines. Download Now.
Sanskrit Class 10 NCERT Solutions | Shemushi संस्कृत कक्षा 10 समाधान
Shemushi Sanskrit Class 10 Solutions
Here is the list of Class 10 Sanskrit Chapters.
- NCERT Solutions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम्
- Shemushi Sanskrit Class 10 Solutions Chapter 2 बुद्धिर्बलवती सदा
- Sanskrit Class 10 NCERT Solutions Chapter 3 व्यायामः सर्वदा पथ्यः
- Class 10 Sanskrit Solutions Chapter 4 शिशुलालनम्
- Class 10th Sanskrit Book Solutions Chapter 5 जननी तुल्यवत्सला
- 10th Class Sanskrit Book Solution Chapter 6 सुभाषितानि
- Shemushi Sanskrit Class 10 Solutions Chapter 7 सौहार्दं प्रकृतेः शोभा
- NCERT Class 10 Sanskrit Solutions Chapter 8 विचित्रः साक्षी
- Shemushi Class 10 Solutions Chapter 9 सूक्तयः
- Shemushi संस्कृत कक्षा 10 समाधान Chapter 10 भूकंपविभीषिका
- शेमुषी संस्कृत Class 10 Solutions Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्
- शेमुषी भाग 2 Solutions Chapter 12 अनयोक्त्यः
Abhyasvan Bhav Sanskrit Class 10 Solutions
Abhyasvan Bhav Sanskrit Class 10 Solutions अभ्यासवान् भव भाग 2
- Abhyasvan Bhav Class 10 Solutions Chapter 1 अपठितावबोधनम्
- Abhyasvan Bhav Class 10 Solutions Chapter 2 पत्रलेखनम्
- Abhyasvan Bhav Class 10 Solutions Chapter 3 अनुच्छेदलेखमन्
- Abhyasvan Bhav Class 10 Solutions Chapter 4 चित्रवर्णनम्
- Abhyasvan Bhav Class 10 Solutions Chapter 5 रचनानुवादः (वाक्यरचनाकौशलम्)
- Abhyasvan Bhav Class 10 Solutions Chapter 6 सन्धिः
- Abhyasvan Bhav Class 10 Solutions Chapter 7 समासा:
- Abhyasvan Bhav Class 10 Solutions Chapter 8 प्रत्यया:
- Abhyasvan Bhav Class 10 Solutions Chapter 9 अव्ययानि
- Abhyasvan Bhav Class 10 Solutions Chapter 10 समय:
- Abhyasvan Bhav Class 10 Solutions Chapter 11 वाच्यम्
- Abhyasvan Bhav Class 10 Solutions Chapter 12 अशुद्धिसंशोधना
- Abhyasvan Bhav Class 10 Solutions Chapter 13 मिश्रिताभ्यासः
- CBSE Class 10 Sanskrit आदर्शप्रश्नपत्रम् Solved
NCERT Class 10 Sanskrit Grammar Book Solutions
Sanskrit Class 10 Grammar | Sanskrit Grammar Book for Class 10 CBSE Pdf
खण्डः ‘क’ (अपठित-अवबोधनम्)
खण्डः ‘ख’ (रचनात्मक कार्यम्)
- सङ्केताधारितम् औपचारिकम् अनौपचारिकं च पत्रम्
- चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
- सरलवाक्यानां संस्कृतभाषायाम् अनुवाद:
खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)
Post a Comment
इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)