MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) अपठित-अवबोधनम् with Answers

MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) अपठित-अवबोधनम् with Answers 

MCQ Questions for Class9 Sanskrit  Chapter Grammar (व्याकरण) अपठित-अवबोधनम्

अपठित-अवबोधनम् Class 9 MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) अपठित-अवबोधनम् with Answers Pdf free download. MCQ Questions for Class 9 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided अपठित-अवबोधनम् Class 9 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 9 Sanskrit Chapter Grammar (व्याकरण) Quiz

Class 9 Sanskrit Chapter Grammar (व्याकरण) MCQ Online Test


You can refer to NCERT Solutions for Class 9 Sanskrit Chapter Grammar (व्याकरण) अपठित-अवबोधनम् to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

अपठित-अवबोधनम् Class 9 MCQ online test

कक्षा 9 वी के संस्कृत (व्याकरण) के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 9 वी संस्कृत (व्याकरण) अध्याय Grammar (व्याकरण) अपठित-अवबोधनम् के बहुविकल्पीय प्रश्न उत्तर सहित

Q1. निम्नलिखित गद्यांशों को ध्यानपूर्वक पढ़कर दिए गए प्रश्नों के उत्तर दें
संस्कृतभाषायाम् इदं प्रसिद्धम् अस्ति-अविवेकी पक्षपाती जायते। अस्य तात्पर्यमस्ति यत् अविवेकिनः जनाः स्वजनान् एव पोषयन्ति एवम् एव श्रीहर्षः स्वमहाकाव्ये लिखति–’भवन्ति हि भव्येषु पक्षपातः’। वस्तुतः ये जनाः आत्मनां कृते भव्याः प्रियाः च भवन्ति तान् प्रति तु पक्षपातः संजायते एव। जनाः अस्याभिप्रायम् इमं गृह्णन्ति यत् स्वजातीयानां पारिवारिकाणाम् जनानां वा पक्षे स्वीकृते एव उदयः भवति भ्रष्टाचारस्य। अतः अतिप्राचीनकालाद् एव समाजे भ्रष्टाचारः प्रचलितः आसीत्। अभिज्ञानशाकुन्तलेऽपि वयं पश्यामः यद् राज्ञः श्यालः खलु आरक्षकाणां महाधिकारी आसीत्।
‘जनाः भव्याः प्रियाः च भवन्ति’ अत्र विशेष्यपदं किम्?
A.भव्याः
B.प्रियाः
C.भवन्ति
D.जनाः
Ans: जनाः
Q2. ‘स्वीकुर्वन्ति’ इत्यर्थे कः शब्दः प्रयुक्तः?
A.जायन्ते
B.ग्रह्णन्ति
C.पोषयन्ति
D.भवन्ति
Ans: ग्रह्णन्ति
Q3. विवेकिनः’ इति पदस्य कः विपर्ययः अत्र अस्ति?
A.विवेकी
B.विवेकिन्
C.विवेकिनः
D.विवेकः
Ans: विवेकिनः
Q4. ‘लिखति’ इति क्रियापदस्य कर्तृपदं किम्?
A.स्वमहाकाव्यः
B.श्रीहर्षः
C.कालिदासः
D.अभिज्ञानशाकुन्तलम्
Ans: श्रीहर्षः।
Q5. महाभारते व्यासः धर्मम् शाश्वतम् अकथयत्-अतः जनैः लोभेन भयेन वा धर्मः न परित्याज्यः। महाभारतं वस्तुतः कौरवपाण्डवयोः युद्धस्य वर्णनमेव चित्रयति। प्रत्येकं वीरस्य वीरगाथा अत्र कथारूपेण वर्णिता। भगवतः श्रीकृष्णस्य सारथित्वे अर्जुनः एकाकी एव अनेकान् जयति। युद्धे पात्रयोः संवाद: यदा-कदा एकम् उपाख्यानं भवति। अस्य अंश: गीतानाम्ना अस्मिन् विश्वे प्रतिष्ठितः। दैव्यः आसुर्यः सम्पदः अपि सम्यक् कथिताः अत्र। महाभारतस्य सर्वाधिकं प्रमुखं पात्रं भीष्मः अपि वर्तते।
‘श्रीकृष्णस्य’ इति विशेष्यपदस्य विशेषणम् अत्र किम् ?
A.भगवानस्य
B.भगवतस्य
C.भगवतः
D.देवस्य
Ans: भगवतः
Q6. लघुकथायाः कः पर्यायः अत्र प्रयुक्तः?
A.उपाख्यानम्
B.दृश्यम्
C.अंशः
D.आख्यानम्
Ans: उपाख्यानम्
Q7. असम्यक्’ इति अस्य विपर्ययपदम् अनुच्छेदात् चित्वा लिखत।
A.शुभम्
B.सम्यक्
C.नूनम्
D.प्रमुखम्
Ans: सम्यक्
Q8. ‘अकथयत्’ इति क्रियापदस्य कर्तृपदं किम्?
A.महाभारतः
B.व्यासः
C.धर्मः
D.शाश्वतः
Ans: व्यासः
Q9. भारते उत्सवाः द्विविधाः सन्ति-राष्ट्रीयाः उत्सवाः अन्ये च पारम्परिकाः उत्सवाः। 1947 तमे वर्षे अगस्तमासस्य पञ्चदशदिनाङ्के अस्माकं देशः स्वतन्त्रः जातः। अतः समग्रे देशे अयम् उत्सवः आयोज्यते। एवमेव 1950 तमे वर्षे जनवरीमासस्य षड्विंशतितिथौ गणतन्त्र दिवस समारोहः भवति। एतौ अस्माकं राष्ट्रीयौ उत्सवौ। पारम्परिक-उत्सवेषु एकः विशिष्टः उत्सवः श्रावणपूर्णिमा वर्तते। एतत् दिनं भारतस्य केन्द्रशासनेन संस्कृतदिनत्वेन घोषितम् अस्ति। अतः समग्रे देशे संस्कृतज्ञाः संस्कृतोत्सवम् मानयन्ति। अस्मिन् दिने अस्माभिः संस्कृतकार्यक्रमेषु भागः ग्रहीतव्यः। विदुषां मेलनं, संस्कृत नाटकानां मञ्चनम्, परिचर्चा, श्लोकोच्चारणम्, संवादाः, प्रदर्शनी, इत्यादयः बहवः कार्यक्रमाः आयोजयितुं शक्यन्ते। संस्कृतम् अस्माकं देशस्य गौरवम् इति अस्माभिः सर्वदा स्मरणीयम्। संस्कृतमेव अस्माकं संस्कृतिः आश्रिता। अतएव उच्यते-भारतस्य प्रतिष्ठे द्वे-संस्कृतं संस्कृतिश्च।
‘सम्पूर्णे’ इति अर्थे किं पदम् अत्र प्रयुक्तम् ?
A.समस्ते
B.समग्रे
C.देशे
D.स्थाने
Ans: समग्रे
Q10. ‘द्वे’ इति पदं कस्य विशेषणम्?
A.प्रतिष्ठौ
B.प्रतिष्ठः
C.प्रतिष्ठम्
D.प्रतिष्ठे पदस्य
Ans: प्रतिष्ठे पदस्य
Q11. ‘मूर्खाणाम्’ इत्यस्य किं विपर्ययपदम् अत्र प्रयुक्तम्?
A.विदुषाम्
B.ज्ञानीनाम्
C.छात्राणाम्
D.अध्येतृणाम्
Ans: विदुषाम्
Q12. अस्ति’ इति अर्थे किं पदं प्रयुक्तम्?
A.भवति
B.वर्तते।
C.मानयति
D.उच्यते
Ans: वर्तते
Q13. एकदा कस्यचिद् धनिकस्य गृहे महात्मा गान्धिः प्रवचनं करोति स्म। बहवः श्रोतारः उपस्थिताः आसन्। प्रायः प्रवचनस्य प्रारम्भे महात्मा गान्धि; दीपं निर्वाप्य प्रार्थनां करोति स्म। एकदा सः पार्श्वे स्थितं तं धनिकं दीपस्य निर्वापणार्थं सङ्केतम् अकरोत्। धनिकः तद् अवगम्य सेवकम् आहूतवान्। यावत् सेवकः आगच्छति, तावत् दीपः निर्वापितः अभवत्। स्वयं महात्मा गान्धिः तं दीपं निर्वापितवान्। प्रवचने महात्मा उपादिशत्-केचन जनाः शारीरिककर्माणि निकृष्टानि मन्यन्ते। एषः भावः निन्दनीयः, स्वकार्य स्वयमेव करणीयम्। तस्मिन् एव क्षणे मृत्तिकायाः पुष्पपात्रम् अधः पतितम्। तत्क्षणमेव उत्थाय महात्मा खण्डान् उत्थापयितुं प्रयत्नशीलः जातः परन्तु तस्मादपि पूर्वं धनिकः झटिति उत्थाय तत् कार्यम् अकरोत्। एवं सः महात्मा आत्मनः उदाहरणं प्रस्तुत्य शारीरिकश्रमस्य महत्त्वं दर्शितवान्। किं वयं स्वकार्य स्वयमेव कुर्मः?
‘उपरि’ इति अव्ययस्य किं विपर्ययपदम् अत्र प्रयुक्तम्?
‘उपरि’ इति अव्ययस्य किं विपर्ययपदम् अत्र प्रयुक्तम्?
A.नीचैः
B.अधः
C.उच्चैः
D.शनैः
Ans: अधः
Q14. ‘पतितम्’ इति क्रियायाः कर्तृपदम् अत्र किम्?
A.पुष्पपात्रम्
B.पात्रम्
C.पुष्पम्
D.क्षणे
Ans: पुष्पपात्रम्
Q15. ‘श्रोतारः’ इति पदस्य किं विशेषणपदम् अत्र प्रयुक्तम्?
A.बहवः
B.उपस्थिताः
C.आसन्
D.तत्र
Ans: बहवः
Q16. ‘शीघ्रम्’ इत्यर्थे किं पदप्रयुक्तम्?
A.पार्श्वम्
B.झटिति
C.उत्थाय
D.जातः
Ans: झटिति
Q17. सूर्यः प्रातःकाले पूर्वस्यां दिशायाम् उदेति। प्रात:काले सूर्यस्य प्रकाशः अन्धकारम् अपनयति। तदा प्रकृतेः शोभा अतीव रमणीया भवति। शीतलः मन्दः सुगन्धः च पवनः वहति। खगाः वृक्षेषु मधुरं कूजन्ति। उपवनेषु पुष्पाणि सरोवरेषु च कमलानि विकसन्ति। विकसितानां पुष्पाणामुपरि स्थित्वा भ्रमराः मधुरं गुञ्जन्ति। आश्रमेषु मुनयः स्नानं कृत्वा सूर्यं नमन्ति ईश्वरं च भजन्ति। ग्रामेषु कृषकाः प्रातराशं कृत्वा हलसहितान् बलीवर्दान् नीत्वा क्षेत्राणि प्रति गच्छन्ति। जनाः उपवनेषु भ्रमणं कुर्वन्ति। छात्राः विद्यालयं गच्छन्ति। ते तत्र पाठान् पठन्ति लेखान् च लिखन्ति। अस्माकं जीवने सूर्यस्य अत्यधिकं महत्त्वमस्ति। अस्यैव प्रकाशे सर्वः व्यवहारः प्रचलति। अस्य दिनपति-रवि-दिनमणि-आदित्यभास्कर-दिनेश-इत्यादीनि अनेकानि अभिधानानि सन्ति। गायत्रीमन्त्रः अस्यैव स्तुतिं करोति।
सूर्यस्य पर्यायपदं लिखत।
A.रविः
B.प्रकाशः
C.व्यवहारः
D.पवनः
Ans: रविः
Q18. ‘रमणीया’ इति कस्य पदस्य विशेषणम्?
A.भ्रमणस्य
B.सूर्यस्य
C.शोभायाः
D.उपवनस्य
Ans: शोभायाः
Q19. वहति’ इति क्रियायाः कर्तृपदं किम्?
A.मन्दः
B.पवनः
C.शीतलः
D.सुगन्धः
Ans: पवनः
Q20. प्रार्थना इत्यर्थे किं पदं प्रयुक्तम्?
A.दिनपति
B.सूर्यस्य
C.स्तुतिः
D.नमन्ति
Ans: स्तुतिः

MCQ Questions for Class 9 Sanskrit Shemushi Bhag 1 शेमुषी भाग-1

MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 1 भारतीवसन्तगीतिः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 2 स्वर्णकाकः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 3 गोदोहनम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 4 कल्पतरूः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 5 सूक्तिमौक्तिकम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 6 भ्रान्तो बालः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 7 प्रत्यभिज्ञानम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 8 लौहतुला
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 9 सिकतासेतुः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 10 जटायोः शौर्यम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 11 पर्यावरणम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 12 वाडमनःप्राणस्वरूपम्

MCQ Questions for Class 9 Sanskrit Grammar with Answers व्याकरण

MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) अपठित-अवबोधनम्
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सन्धिः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) शब्दरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) धातुरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) कारक उपपद विभक्ति प्रयोगा:
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) प्रत्ययाः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सङ्ख्या




कक्षा 9 के बहुविकल्पीय प्रश्न उत्तर

MCQ QUESTIONS FOR CLASS 9 HINDI
कक्षा 9 हिंदी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 ENGLISH
कक्षा 9 अंग्रेजी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SANSKRIT
कक्षा 9 संस्कृत के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 MATHS
कक्षा 9 गणित के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SCIENCE
कक्षा 9 विज्ञान के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SOCIAL SCIENCE
कक्षा 9 सामाजिक विज्ञान के बहुविकल्पीय प्रश्न उत्तर


Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post