MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 6 भ्रान्तो बालः with Answers

MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 6 भ्रान्तो बालः with Answers 

MCQ Questions for Class9 Sanskrit Shemushi Bhag-1 Chapter 6 भ्रान्तो बालः

भ्रान्तो बालः Class 9 MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 6 भ्रान्तो बालः with Answers Pdf free download. MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 with Answers were prepared based on the latest exam pattern. We have Provided भ्रान्तो बालः Class 9 Sanskrit Shemushi Bhag-1 MCQs Questions with Answers to help students understand the concept very well.

Class 9 Sanskrit Shemushi Bhag-1 Chapter 6 Quiz

Class 9 Sanskrit Shemushi Bhag-1 Chapter 6 MCQ Online Test


You can refer to NCERT Solutions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 6 भ्रान्तो बालः to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

भ्रान्तो बालः Class 9 MCQ online test

कक्षा 9 वी के संस्कृत शेमुषी भाग-1 के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 9 वी संस्कृत शेमुषी भाग-1 अध्याय 6 भ्रान्तो बालः के बहुविकल्पीय प्रश्न उत्तर सहित

Q1. बालः पाठशालागमनवेलायां क्रीडितुम् अगच्छत्।
A.कदा
B.कस्याम्
C.काम्
D.कुत्र
Ans: कदा
Q2. मित्राणि विद्यालयगमनार्थं त्वरमाणाः अभवन्।
A.काम्
B.किमर्थम्
C.के
D.किम्
Ans: किमर्थम्
Q3. सर्वे पूर्वदिनपाठान् स्मृत्वा विद्यालयं गच्छन्ति।
A.कासाम्
B.कान्
C.कृत्वा
D.कस्मात्
Ans: कान्
Q4. विरमन्तु एते वराकाः पुस्तकदासाः।
A.काः
B.कस्याः
C.कीदृशाः
D.किम्
Ans: कीदृशाः
Q5. अनेन मिथ्यागर्वितेन कीटेन।
A.केन
B.कस्मै
C.कीदृशेण
D.कैः
Ans: कीदृशेण
Q6. एते पक्षिणः मानुषेषु न उपगच्छन्ति।
A.केषु
B.कस्मै
C.कासु
D.के
Ans: केषु
Q7. मम स्वामि पुत्रप्रीत्या पोषयति।
A.केन
B.कः
C.कीदृशी
D.काम्
Ans: केन
Q8. नमः एतेभ्यः यैः मे तन्द्रालुतायां कुत्सा समापादिता।
A.केभ्यः
B.केन
C.कस्मै
D.कः
Ans: केभ्यः
Q9. सः बालः भग्नः मनोरथः अवदत।
A.कः
B.कम्
C.कीदृशः
D.किम्
Ans: कीदृशः
Q10. कुक्कुरः स्वामिनः गृहे वसति।
A.कः
B.कस्य।
C.कम्
D.कीदृशः
Ans: कस्य।
Q11. मया ईषत् अपि न भ्रष्टव्यम्।
A.केन
B.कः
C.कस्य
D.किम्
Ans: केन
Q12. रक्षानियोगकरणात् मया न भ्रष्टव्यम्।
A.कात्
B.कस्मात्
C.कः
D.केन
Ans: कस्मात्
Q13. कुक्कुरः मानुषाणां मित्रम् अस्ति।
A.काम्
B.कासाम्
C.केषाम्
D.कस्य
Ans: केषाम्
Q14. चटकः स्वकर्मणि व्यग्रः आसीत्।
A.कानि
B.कस्मै
C.केषाम्
D.कस्मिन्
Ans: कस्मिन्
Q15. स्वादूनि भक्ष्यकवलानि ते दास्यामि।
A.कानि
B.कीदृशानि
C.किम्
D.कम्
Ans: कीदृशानि
Q16. सः महती वैदुषीं लब्धवान्।
A.कीदृशीम्।
B.कः
C.केन
D.काम्
Ans: कीदृशीम्।
Q17. भक्ष्यकवलानि ते दास्यामि।
A.केषाम्
B.कानि
C.कात्
D.कस्मै
Ans: कस्मै
Q18. सः महतीं वैदुषीं लब्धवान्।
A.कम्
B.केभ्यः
C.काम्
D.कहा सालमा
Ans: काम्
Q19. भ्रान्तः बालः अचिन्तयत्।
A.कः
B.केन
C.किम्
D.कासाम्
Ans: कः
Q20. खिन्नः बालकः श्वानम् अकथयत्।
A.कस्मै
B.कीदृशः
C.कस्य
D.कात्
Ans: कीदृशः

MCQ Questions for Class 9 Sanskrit Shemushi Bhag 1 शेमुषी भाग-1

MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 1 भारतीवसन्तगीतिः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 2 स्वर्णकाकः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 3 गोदोहनम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 4 कल्पतरूः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 5 सूक्तिमौक्तिकम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 6 भ्रान्तो बालः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 7 प्रत्यभिज्ञानम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 8 लौहतुला
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 9 सिकतासेतुः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 10 जटायोः शौर्यम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 11 पर्यावरणम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 12 वाडमनःप्राणस्वरूपम्

MCQ Questions for Class 9 Sanskrit Grammar with Answers व्याकरण

MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) अपठित-अवबोधनम्
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सन्धिः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) शब्दरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) धातुरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) कारक उपपद विभक्ति प्रयोगा:
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) प्रत्ययाः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सङ्ख्या




कक्षा 9 के बहुविकल्पीय प्रश्न उत्तर

MCQ QUESTIONS FOR CLASS 9 HINDI
कक्षा 9 हिंदी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 ENGLISH
कक्षा 9 अंग्रेजी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SANSKRIT
कक्षा 9 संस्कृत के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 MATHS
कक्षा 9 गणित के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SCIENCE
कक्षा 9 विज्ञान के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SOCIAL SCIENCE
कक्षा 9 सामाजिक विज्ञान के बहुविकल्पीय प्रश्न उत्तर


Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post