MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 5 सूक्तिमौक्तिकम् with Answers

MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 5 सूक्तिमौक्तिकम् with Answers 

MCQ Questions for Class9 Sanskrit Shemushi Bhag-1 Chapter 5 सूक्तिमौक्तिकम्

सूक्तिमौक्तिकम् Class 9 MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 5 सूक्तिमौक्तिकम् with Answers Pdf free download. MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 with Answers were prepared based on the latest exam pattern. We have Provided सूक्तिमौक्तिकम् Class 9 Sanskrit Shemushi Bhag-1 MCQs Questions with Answers to help students understand the concept very well.

Class 9 Sanskrit Shemushi Bhag-1 Chapter 5 Quiz

Class 9 Sanskrit Shemushi Bhag-1 Chapter 5 MCQ Online Test


You can refer to NCERT Solutions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 5 सूक्तिमौक्तिकम् to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

सूक्तिमौक्तिकम् Class 9 MCQ online test

कक्षा 9 वी के संस्कृत शेमुषी भाग-1 के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 9 वी संस्कृत शेमुषी भाग-1 अध्याय 5 सूक्तिमौक्तिकम् के बहुविकल्पीय प्रश्न उत्तर सहित

Q1. वृत्तं यत्नेन संरक्षेत्।
A.केन
B.केभ्यः
C.कस्य
D.कस्मात्
Ans: केन
Q2. वित्ततः क्षीणः अक्षीणः भवति।
A.कस्य
B.केन
C.कस्मात्
D.कः
Ans: कस्मात्
Q3. वृत्ततः तु हतो हतः।
A.कस्य
B.कः
C.कस्मात्
D.केन
Ans: कस्मात्
Q4. वित्ततः क्षीणः अक्षीणः भवति।
A.कः
B.कीदृशः
C.कस्य
D.किम्
Ans: कीदृशः
Q5. श्रूयतां धर्मसर्वस्वम्।
A.किम्
B.कः
C.कम्
D.कीदृशं
Ans: किम्
Q6. आत्मनः प्रतिकूलानि परेषां न समाचरेत्।
A.कः
B.कम्
C.कस्य
D.काम्
Ans: कस्य
Q7. आत्मनः प्रतिकूलानि परेषां न समाचरेत्।
A.केषाम्
B.काम्
C.किम्
D.कः
Ans: केषाम्
Q8. प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
A.केभ्यः
B.केन
C.के
D.काः
Ans: के
Q9. प्रियवाक्यप्रदानेन सर्वे जन्तवः तुष्यन्ति।
A.कः
B.कम्
C.केन
D.कस्मात्
Ans: केन
Q10. तस्मात् तदेव वक्तव्यम्।
A.के
B.किमेव
C.कीदृशम्
D.केन
Ans: किमेव
Q11. मधुरवचने दरिद्रता न भवति।
A.के
B.कीदृशे
C.कस्मिन्
D.कस्मात्
Ans: कस्मिन्
Q12. मधुरवचने दरिद्रता न भवेत्।
A.कस्याः
B.का
C.काम्
D.कस्य
Ans: का
Q13. नद्यः स्वयमेव जलं न पिबन्ति।
A.काः
B.का
C.कः
D.किम्
Ans: काः
Q14. वृक्षाः फलानि न खादन्ति।
A.काः
B.के
C.कः
D.किम्
Ans: के
Q15. वारिवाहाः सस्यं न अदन्ति।
A.काः
B.काम्
C.कस्याः
D.काः
Ans: काः
Q16. सतां विभूतयः परोपकाराय।
A.काम्
B.केषाम्
C.के
D.काः
Ans: केषाम्
Q17. सतां विभूतयः परोपकाराय।।
A.केषाम्
B.किमर्थम्/कस्मै
C.कस्य
D.कस्मात्
Ans: किमर्थम्/कस्मै
Q18. पुरुषैः सदा गुणेष्वेव हि प्रयत्नः कर्त्तव्यः।
A.कैः
B.के
C.केन
D.कः
Ans: कैः
Q19. आरम्भगुर्वी मैत्री क्रमेण क्षयिणी भवति।
A.कीदृशः
B.कीदृशी
C.कीदृशः
D.कः
Ans: कीदृशी
Q20. सज्जनानाम् मैत्री धायेव भवति।
A.का
B.केषाम्
C.केन
D.कीदृशी
Ans: का

MCQ Questions for Class 9 Sanskrit Shemushi Bhag 1 शेमुषी भाग-1

MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 1 भारतीवसन्तगीतिः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 2 स्वर्णकाकः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 3 गोदोहनम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 4 कल्पतरूः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 5 सूक्तिमौक्तिकम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 6 भ्रान्तो बालः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 7 प्रत्यभिज्ञानम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 8 लौहतुला
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 9 सिकतासेतुः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 10 जटायोः शौर्यम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 11 पर्यावरणम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 12 वाडमनःप्राणस्वरूपम्

MCQ Questions for Class 9 Sanskrit Grammar with Answers व्याकरण

MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) अपठित-अवबोधनम्
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सन्धिः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) शब्दरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) धातुरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) कारक उपपद विभक्ति प्रयोगा:
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) प्रत्ययाः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सङ्ख्या




कक्षा 9 के बहुविकल्पीय प्रश्न उत्तर

MCQ QUESTIONS FOR CLASS 9 HINDI
कक्षा 9 हिंदी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 ENGLISH
कक्षा 9 अंग्रेजी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SANSKRIT
कक्षा 9 संस्कृत के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 MATHS
कक्षा 9 गणित के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SCIENCE
कक्षा 9 विज्ञान के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SOCIAL SCIENCE
कक्षा 9 सामाजिक विज्ञान के बहुविकल्पीय प्रश्न उत्तर


Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post