MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 1 भारतीवसन्तगीतिः with Answers

MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 1 भारतीवसन्तगीतिः with Answers 

MCQ Questions for Class9 Sanskrit Shemushi Bhag-1 Chapter 1 भारतीवसन्तगीतिः

भारतीवसन्तगीतिः Class 9 MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 1 भारतीवसन्तगीतिः with Answers Pdf free download. MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 with Answers were prepared based on the latest exam pattern. We have Provided भारतीवसन्तगीतिः Class 9 Sanskrit Shemushi Bhag-1 MCQs Questions with Answers to help students understand the concept very well.

Class 9 Sanskrit Shemushi Bhag-1 Chapter 1 Quiz

Class 9 Sanskrit Shemushi Bhag-1 Chapter 1 MCQ Online Test


You can refer to NCERT Solutions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 1 भारतीवसन्तगीतिः to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

भारतीवसन्तगीतिः Class 9 MCQ online test

कक्षा 9 वी के संस्कृत शेमुषी भाग-1 के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 9 वी संस्कृत शेमुषी भाग-1 अध्याय 1 भारतीवसन्तगीतिः के बहुविकल्पीय प्रश्न उत्तर सहित

Q1. अये वाणि! नवीनां वीणाम् (त्वं) निनादय।
A.कम्
B.काम्
C.कीदृशी
D.कीदृशीम्
Ans: कीदृशीम्
Q2. ललितनीतिलीनां गीतिं मृदुं गाय।
A.कम्
B.कथम्
C.कीदृशम्
D.काम्
Ans: कथम्
Q3. इह वसन्ते सरसाः रसालाः लसन्ति।
A.कदा
B.कुत्र
C.कति
D.के
Ans: कदा
Q4. वसन्ते इह मधुर मञ्जरी पिञ्जरी भूतमालाः रसाला: लसन्ति।
A.कुत्र
B.कदा
C.के
D.किम्
Ans: कुत्र
Q5. वसन्ते सरसाः रसालाः लसन्ति।
A.काः
B.कदा
C.के
D.कीदृशाः
Ans: के
Q6. ललित कोकिला काकलीनाम् कलापाः बिलसन्ति।
A.काः
B.के
C.कति
D.कथम्
Ans: के
Q7. कलिन्दात्मजायाः तीरे समीरः वहति।
A.काम्
B.के
C.कस्याः
D.काः
Ans: कस्याः
Q8. कलिन्दात्मजायाः सवानीरतीरे सनीरः समीर: वहति।
A.कुत्र
B.कथम्
C.कम्
D.कम्
Ans: कुत्र
Q9. सनीरः समीरः मन्दमन्दं वहति।
A.काः
B.कथम्
C.कति
D.कदा
Ans: कथम्
Q10. कलिन्दात्मजायाः तीरे सनीरे समीरे वहति (सति) मधुमपवीनां षक्तिमः दृश्यते।
A.कीदृशाः
B.कस्मिन्
C.कुत्र
D.के
Ans: कस्मिन्
Q11. मलिनाम् अलीनां ततिम् प्रेक्ष्य वाणि। नवीनां वीणां निनादय।
A.कासाम्
B.कुत्र
C.कीदृशीम्
D.काः
Ans: कासाम्
Q12. मलिनाम् अलीनां स्वनन्तीम् ततिम् पश्य।
A.कीदृशीम्
B.कम्
C.काम्
D.के
Ans: कीदृशीम्
Q13. लतानां नितान्तं शान्तिशीलम् सुमं चलेत्।
A.कुत्र
B.किम्
C.कीदृशम्
D.काः
Ans: कीदृशम्
Q14. लतानां नितान्तं शान्तिशीलम् सुमं चलेत्।
A.कासाम्
B.कीदृशी
C.के
D.का
Ans: कासाम्
Q15. तव अदीनां वीणाम् आकर्ण्य सुमं चलेत्।
A.कथम्
B.कुत्र
C.काम्
D.के
Ans: काम्
Q16. नदीनाम् कान्त सलिलम् सलीलम् उच्छलेत्।
A.कथम्
B.कति
C.कदा
D.का
Ans: कथम्
Q17. ललितपल्लवे पादपे मलिनां अलीनां स्वतन्तींततिं पश्यत।
A.कुत्र
B.कीदृशे
C.किम्
D.कति
Ans: कीदृशे

MCQ Questions for Class 9 Sanskrit Shemushi Bhag 1 शेमुषी भाग-1

MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 1 भारतीवसन्तगीतिः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 2 स्वर्णकाकः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 3 गोदोहनम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 4 कल्पतरूः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 5 सूक्तिमौक्तिकम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 6 भ्रान्तो बालः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 7 प्रत्यभिज्ञानम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 8 लौहतुला
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 9 सिकतासेतुः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 10 जटायोः शौर्यम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 11 पर्यावरणम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 12 वाडमनःप्राणस्वरूपम्

MCQ Questions for Class 9 Sanskrit Grammar with Answers व्याकरण

MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) अपठित-अवबोधनम्
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सन्धिः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) शब्दरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) धातुरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) कारक उपपद विभक्ति प्रयोगा:
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) प्रत्ययाः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सङ्ख्या




कक्षा 9 के बहुविकल्पीय प्रश्न उत्तर

MCQ QUESTIONS FOR CLASS 9 HINDI
कक्षा 9 हिंदी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 ENGLISH
कक्षा 9 अंग्रेजी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SANSKRIT
कक्षा 9 संस्कृत के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 MATHS
कक्षा 9 गणित के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SCIENCE
कक्षा 9 विज्ञान के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SOCIAL SCIENCE
कक्षा 9 सामाजिक विज्ञान के बहुविकल्पीय प्रश्न उत्तर


Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post