MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 3 गोदोहनम् with Answers

MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 3 गोदोहनम् with Answers 

MCQ Questions for Class9 Sanskrit Shemushi Bhag-1 Chapter 3 गोदोहनम्

गोदोहनम् Class 9 MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 3 गोदोहनम् with Answers Pdf free download. MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 with Answers were prepared based on the latest exam pattern. We have Provided गोदोहनम् Class 9 Sanskrit Shemushi Bhag-1 MCQs Questions with Answers to help students understand the concept very well.

Class 9 Sanskrit Shemushi Bhag-1 Chapter 3 Quiz

Class 9 Sanskrit Shemushi Bhag-1 Chapter 3 MCQ Online Test


You can refer to NCERT Solutions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 3 गोदोहनम् to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

गोदोहनम् Class 9 MCQ online test

कक्षा 9 वी के संस्कृत शेमुषी भाग-1 के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 9 वी संस्कृत शेमुषी भाग-1 अध्याय 3 गोदोहनम् के बहुविकल्पीय प्रश्न उत्तर सहित

Q1. मल्लिका मोदकानि रचयन्ति मन्दस्वरेण शिवस्तुतिं करोति।
A.कः
B.किम्
C.कम्
D.का
Ans: मल्लिका मोदकानि रचयन्ति मन्दस्वरेण (2) किम् करोति?
Q2. मोदकगन्धम् अनुभवन् चन्दनः प्रसन्नमनाः प्रविशति।
A.का
B.किम्
C.कः
D.कथम्
Ans: मोदकगन्धम् अनुभवन् (3) कः प्रसन्नमनाः प्रविशति?
Q3. हस्तनिर्मितानि मोदकानि दृष्ट्वा चन्दनः जिह्वालोलुपतां नियन्त्रयितुम् अक्षमः आसीत्।
A.किम्
B.कानि
C.का
D.कः
Ans: कानि दृष्ट्वा चन्दनः जिह्वालोलुपता नियन्त्रयितुम् अक्षमः आसीत्?
Q4. एतानि मोदकानि पूजानिमित्तानि सन्ति।
A.कथम्
B.कानि
C.कान्
D.किमर्थम्
Ans: एतानि मोदकानि (4) किमर्थम् सन्ति?
Q5. मल्लिका स्वसखिभिः सह काशीविश्वनाथमन्दिरं गन्तुम् इच्छति।
A.काभिः
B.कैः
C.कया
D.केन
Ans: मल्लिका (1) काभिः सह काशीविश्वनाथमन्दिरं गन्तुम् इच्छति?
Q6. तया सह. चम्पा, गौरी, माया, मोहिमी, कपिलाद्याः सर्वाः गच्छन्ति।
A.के
B.का
C.कः
D.काः
Ans: तया सह (4) काः गच्छन्ति?
Q7. सखिभिः सह धर्मयात्रया आनन्दिता च भव।
A.कैः
B.काभिः
C.केन
D.कया
Ans: काभिः सह धर्मयात्रया आनन्दिता च भव?
Q8. मल्लिका तु धर्मयात्रायै गता।
A.के
B.कः
C.का
D.काः
Ans: का तु धर्मयात्रायै गता?
Q9. दुग्धदोहनं कृत्वा ततः प्रातराशस्य प्रबन्धं करिष्यामि।
A.किम्
B.कम्
C.काम्
D.कथम्
Ans: किम् कृत्वा ततः प्रातराशस्य प्रबन्धं करिष्यामि?
Q10. तव मातुलानी तु गङ्गास्नानार्थं काशी गता अस्ति।
A.का
B.काः
C.के
D.कः
Ans: तव (3) का तु गङ्गास्नानार्थं काशी गता अस्ति?
Q11. मासानन्तरं गृहे महोत्सवः भविष्यति।
A.कुत्र
B.कति
C.कदा
D.किम्
Ans: कदा गृहे महोत्सवः भविष्यति?
Q12. तत्र त्रिशत-सेटकमितं दुग्धम् अपेक्षते।
A.का
B.कति
C.कः
D.किम्
Ans: तत्र (2) कति सेटकमितं दुग्धम् अपेक्षते?
Q13. मासान्ते एव दुग्धस्य आवश्यकता भवति।
A.कदा
B.किम्
C.कुत्र
D.के
Ans: कदा दुग्धस्य आवश्यकता भवति?
Q14. ग्रामप्रमुखस्य गृहे महोत्सवः मासान्त भविष्यति।
A.कस्य
B.कः
C.किम्
D.कस्याः
Ans: कस्य गृहे महोत्सवः मासान्ते भविष्यति?
Q15. उत्सवदिने एव समग्रं दुग्धं धोक्ष्यावः।
A.कस्य
B.कस्मिन्
C.कदा
D.कः
Ans: कदा एव समग्रं दुग्धं धोक्ष्यावः?
Q16. अधुना दुग्धदोहनम् विहाय केवलं नन्दिन्याः सेवाम् एव करिष्यावः।
A.कः
B.काम्
C.किम्
D.कम्
Ans: अधुना दुग्धदोहनम् विहाय केवलं (3) किम् एवं करिष्याव:?
Q17. द्वावेव धेनोः सेवायां निरतौ भवतः।
A.कः
B.कस्य
C.कस्याः
D.कस्मिन्
Ans: द्वावेव (3) कस्याः धेनोः सेवायां निरतौ भवतः?
Q18. दुग्धार्थं पात्र प्रबन्धोऽपि करणीयः।
A.कः
B.किम्
C.का
D.काम्
Ans: दुग्धार्थं (1) कः अपि करणीयः?
Q19. सर्वं जीवनं भङ्गुरं ज्ञात्वा अपि कुम्भकारः घटान् रचयति।
A.कान्
B.काम्
C.किम्
D.कम्
Ans: सर्व जीवनं भङ्गुरं ज्ञात्वा अपि कुम्भकारः (1) कान् रचयति?
Q20. मूल्यं विना तु एकमपि घटं न दास्यामि।
A.कः
B.कम्
C.किम्
D.काम्
Ans: मूल्यं विना तु एकमपि (2) कम् दास्यामि?

MCQ Questions for Class 9 Sanskrit Shemushi Bhag 1 शेमुषी भाग-1

MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 1 भारतीवसन्तगीतिः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 2 स्वर्णकाकः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 3 गोदोहनम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 4 कल्पतरूः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 5 सूक्तिमौक्तिकम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 6 भ्रान्तो बालः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 7 प्रत्यभिज्ञानम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 8 लौहतुला
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 9 सिकतासेतुः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 10 जटायोः शौर्यम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 11 पर्यावरणम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 12 वाडमनःप्राणस्वरूपम्

MCQ Questions for Class 9 Sanskrit Grammar with Answers व्याकरण

MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) अपठित-अवबोधनम्
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सन्धिः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) शब्दरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) धातुरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) कारक उपपद विभक्ति प्रयोगा:
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) प्रत्ययाः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सङ्ख्या




कक्षा 9 के बहुविकल्पीय प्रश्न उत्तर

MCQ QUESTIONS FOR CLASS 9 HINDI
कक्षा 9 हिंदी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 ENGLISH
कक्षा 9 अंग्रेजी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SANSKRIT
कक्षा 9 संस्कृत के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 MATHS
कक्षा 9 गणित के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SCIENCE
कक्षा 9 विज्ञान के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SOCIAL SCIENCE
कक्षा 9 सामाजिक विज्ञान के बहुविकल्पीय प्रश्न उत्तर


Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post