MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सङ्ख्या with Answers

MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सङ्ख्या with Answers 

MCQ Questions for Class9 Sanskrit  Chapter Grammar (व्याकरण) सङ्ख्या

सङ्ख्या Class 9 MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सङ्ख्या with Answers Pdf free download. MCQ Questions for Class 9 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided सङ्ख्या Class 9 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 9 Sanskrit Chapter Grammar (व्याकरण) Quiz

Class 9 Sanskrit Chapter Grammar (व्याकरण) MCQ Online Test


You can refer to NCERT Solutions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सङ्ख्या to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

सङ्ख्या Class 9 MCQ online test

कक्षा 9 वी के संस्कृत (व्याकरण) के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 9 वी संस्कृत (व्याकरण) अध्याय Grammar (व्याकरण) सङ्ख्या के बहुविकल्पीय प्रश्न उत्तर सहित

Q1. प्रदत्तेषु उत्तरेषु यत् उत्तरम् शुद्धम् अस्ति तत् अधस्तात् मञ्जूषायाः पदेभ्यः चीयताम्। (दिए गए उत्तरों में से जो उत्तर शुद्ध है उसे नीचे के मंजूषा शब्दों से चुनिए।)
(83) अस्य संस्कृते शुद्धम् रूपम् ……………. अस्ति।
A.त्रिशीतिः
B.त्र्यशीतिः
C.त्रिणशीतिः
D.त्रयाशीतिः
Ans: त्र्यशीतिः
Q2. वयम् (7) ……….. स्मः।
A.सप्त
B.सप्ताः
C.सप्तानि
D.सप्तः
Ans: सप्त
Q3. …………….. (4) नायिकाः नृत्यन्ति।
A.चत्वारि
B.चत्वारः
C.चतस्रः
D.चतुराः
Ans: चतस्रः
Q4. मम समीपे …………….. (19) रुप्यकाणि सन्ति।
A.एकोनविंशतिः
B.एकोनविशंति
C.एकोनविंशम्
D.एकोनाविंशतिः
Ans: एकोनविंशतिः
Q5. (54) अस्य संस्कृते शुद्धरूपम् ……………. अस्ति।
A.चतुश्पञ्चाशत्
B.चतुष्पंचाशत्
C.चतुःपञ्चाशत्
D.चतुस्पञ्चाशत्
Ans: चतुःपञ्चाशत्
Q6. ……………. (2) पुस्तके आनय।।
A.द्वौ
B.द्वे
C.द्वि
D.द्वा
Ans: द्वे
Q7. ………………. (3) ललनाः आनयन्ति।
A.त्रीणि
B.त्रि
C.त्रयः
D.तिस्रः
Ans: तिस्रः
Q8. भासेन ………….. (14) नाटकानि रचितानि।
A.चतुर्दशम्
B.चतुर्दश
C.चतुर्दशानि
D.चतुर्दशाः
Ans: चतुर्दश
Q9. (56) अस्य संस्कृते शुद्धम् रूपम् …….. भवति।
A.षट्पञ्चाशत्
B.षटपञ्चाशत्।
C.षण्पंचाशत्
D.षड्पञ्चाशत्
Ans: षट्पञ्चाशत्
Q10. (99) अस्य शुद्धम् रूपम् …………… अस्ति।
A.नवणवतिः
B.नवानवतिः
C.नवौनवतिः
D.नवनवतिः
Ans: नवनवतिः
Q11. (66) अस्य संस्कृते शुद्धम् रूपम् …………….. वर्तते।
A.षट्षष्टि
B.षटाषष्टी:
C.षट्षष्टिः
D.षड्षष्टिः
Ans: षट्षष्टिः
Q12. वृक्षात् …………. (4) पत्राणि पतन्ति।
A.चत्वारः
B.चत्वारि
C.चतस्रः
D.चतुरः
Ans: चत्वारि
Q13. नव नव च ……………… (18) भवन्ति।
A.अष्टादशम्
B.अष्टदशः
C.अष्टादश
D.अष्टादशाः
Ans: अष्टादश
Q14. मह्यमपि ………… (1) पेयम् दीयताम्।
A.एका
B.एकम्
C.एकः
D.एकाम्
Ans: एकम्
Q15. त्वम् ………………. (1) लेखम लिख।
A.एकः
B.एक
C.एकम्
D.एका
Ans: एकम्
Q16. राजपथे …………….. (4) वाहनानि सन्ति।
A.चत्वारि
B.चत्वारः
C.चतस्रः
D.चतुरः
Ans: चत्वारि
Q17. त्वं मह्यम् …………….. (3) पुस्तकानि आनय।
A.त्रयः
B.त्रि
C.त्रयम्
D.त्रीणि
Ans: त्रीणि
Q18. (71) अस्य संस्कृते शुद्धम् रूपम् …………… भवति।
A.एकासप्ततिः
B.एकसप्ततिः
C.एकासप्तति
D.एकसप्तयः।
Ans: एकसप्ततिः
Q19. कुमारस्य ………….. (6) मुखानि सन्ति।
A.षड्म्
B.षट्
C.षडानि
D.षड्
Ans: षड्
Q20. ……………… (17) अजाः चरन्ति।।
A.सप्तदशाः
B.सप्तदश
C.सप्तदशः
D.सप्तदशम्
Ans: सप्तदश

MCQ Questions for Class 9 Sanskrit Shemushi Bhag 1 शेमुषी भाग-1

MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 1 भारतीवसन्तगीतिः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 2 स्वर्णकाकः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 3 गोदोहनम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 4 कल्पतरूः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 5 सूक्तिमौक्तिकम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 6 भ्रान्तो बालः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 7 प्रत्यभिज्ञानम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 8 लौहतुला
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 9 सिकतासेतुः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 10 जटायोः शौर्यम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 11 पर्यावरणम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 12 वाडमनःप्राणस्वरूपम्

MCQ Questions for Class 9 Sanskrit Grammar with Answers व्याकरण

MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) अपठित-अवबोधनम्
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सन्धिः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) शब्दरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) धातुरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) कारक उपपद विभक्ति प्रयोगा:
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) प्रत्ययाः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सङ्ख्या




कक्षा 9 के बहुविकल्पीय प्रश्न उत्तर

MCQ QUESTIONS FOR CLASS 9 HINDI
कक्षा 9 हिंदी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 ENGLISH
कक्षा 9 अंग्रेजी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SANSKRIT
कक्षा 9 संस्कृत के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 MATHS
कक्षा 9 गणित के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SCIENCE
कक्षा 9 विज्ञान के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SOCIAL SCIENCE
कक्षा 9 सामाजिक विज्ञान के बहुविकल्पीय प्रश्न उत्तर


Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post