MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 2 स्वर्णकाकः with Answers

MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 2 स्वर्णकाकः with Answers 

MCQ Questions for Class9 Sanskrit Shemushi Bhag-1 Chapter 2 स्वर्णकाकः

स्वर्णकाकः Class 9 MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 2 स्वर्णकाकः with Answers Pdf free download. MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 with Answers were prepared based on the latest exam pattern. We have Provided स्वर्णकाकः Class 9 Sanskrit Shemushi Bhag-1 MCQs Questions with Answers to help students understand the concept very well.

Class 9 Sanskrit Shemushi Bhag-1 Chapter 2 Quiz

Class 9 Sanskrit Shemushi Bhag-1 Chapter 2 MCQ Online Test


You can refer to NCERT Solutions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 2 स्वर्णकाकः to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

स्वर्णकाकः Class 9 MCQ online test

कक्षा 9 वी के संस्कृत शेमुषी भाग-1 के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 9 वी संस्कृत शेमुषी भाग-1 अध्याय 2 स्वर्णकाकः के बहुविकल्पीय प्रश्न उत्तर सहित

Q1. पुरा कस्मिंश्चिद् ग्रामे एका वृद्धा न्यवसत्।
A.कः
B.का
C.किम्
D.के
Ans: का
Q2. तस्याः दुहिता विनम्रा मनोहरा च आसीत्।
A.का
B.कीदृशम्
C.कीदृशः
D.कीदृशी
Ans: कीदृशी
Q3. सा पुत्रीम् आदिदेश।
A.काम्
B.कम्
C.किम्
D.कथम्
Ans: काम्
Q4. सूर्यातपे तण्डुलान् खगेभ्यो रक्ष।
A.कथम्
B.काभ्यः
C.केभ्यः
D.कस्यै
Ans: केभ्यः
Q5. तदा एकः विचित्रः काकः समुड्डीय ताम् उपाजगाम।
A.के
B.काः
C.कः
D.कीदृशः
Ans: कः
Q6. सा प्रार्थयत् – तण्डुलान् मा भक्षय।
A.का
B.क:
C.के
D.काः
Ans: का
Q7. प्रहर्षिता बालिका निद्राम् अपि न लेभे।
A.कथम्
B.कीदृशी
C.कीदृशः
D.कीदृशम्
Ans: कीदृशी
Q8. अहं तुभ्यं तण्डुलमूल्यं प्रदास्यामि।
A.कम्
B.कस्यै
C.केभ्यः
D.काभ्यः
Ans: कस्यै
Q9. वृक्षस्य उपरि विलोक्य सा आश्चर्यचकिता सञ्जाता।
A.का
B.काः
C.कीदृशः
D.कीदृशी
Ans: कीदृशः
Q10. अहं त्वत्कृते सोपानम् अवतारयामि।
A.किम्
B.कम्
C.काम्
D.कथम्
Ans: किम्
Q11. अहं निर्धनमातुः दुहिता अस्मि।
A.कस्याः
B.कस्य
C.कः
D.का
Ans: कस्याः
Q12. श्रान्तां तां विलोक्य काकः प्राह।
A.के
B.कथम्
C.काः
D.कः
Ans: कः
Q13. अहं निर्धना ताम्रस्थाल्याम् एव भोजनं करिष्यामि।
A.कस्याम्
B.के
C.काः
D.काभ्यः
Ans: कस्याम्
Q14. तव माता एकाकिनी वर्तते।
A.किम्
B.कस्याः
C.के
D.का
Ans: कस्याः
Q15. त्वं शीघ्रमेव स्वगृहं गच्छ।
A.कीदृशः
B.कस्यै
C.का
D.कुत्र
Ans: कुत्र
Q16. काकः कक्षाभ्यन्तरात् तिस्रः मञ्जूषाः निस्सार्य अवदत्।
A.कति
B.कथम्
C.किम्
D.काम्
Ans: कति
Q17. लघुतमा मञ्जूषां प्रगृह्य बालिकया कथितम्।
A.कम्
B.कया
C.कस्याः
D.काम्
Ans: कया
Q18. तत्रैव एका अपरा लुब्धा वृद्धा न्यवसत्।
A.कः
B.किम्
C.केभ्यः
D.का
Ans: का
Q19. ईय॒या सा स्वर्णकाकस्य रहस्यम् अभिज्ञातवती।
A.कथम्/कया
B.का
C.कस्मै
D.कस्याः
Ans: कथम्/कया
Q20. तथा अपि स्वसुता तण्डुलरक्षार्थं नियुक्ता।
A.कथम्
B.के।
C.कः
D.का
Ans: का

MCQ Questions for Class 9 Sanskrit Shemushi Bhag 1 शेमुषी भाग-1

MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 1 भारतीवसन्तगीतिः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 2 स्वर्णकाकः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 3 गोदोहनम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 4 कल्पतरूः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 5 सूक्तिमौक्तिकम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 6 भ्रान्तो बालः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 7 प्रत्यभिज्ञानम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 8 लौहतुला
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 9 सिकतासेतुः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 10 जटायोः शौर्यम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 11 पर्यावरणम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 12 वाडमनःप्राणस्वरूपम्

MCQ Questions for Class 9 Sanskrit Grammar with Answers व्याकरण

MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) अपठित-अवबोधनम्
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सन्धिः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) शब्दरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) धातुरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) कारक उपपद विभक्ति प्रयोगा:
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) प्रत्ययाः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सङ्ख्या




कक्षा 9 के बहुविकल्पीय प्रश्न उत्तर

MCQ QUESTIONS FOR CLASS 9 HINDI
कक्षा 9 हिंदी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 ENGLISH
कक्षा 9 अंग्रेजी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SANSKRIT
कक्षा 9 संस्कृत के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 MATHS
कक्षा 9 गणित के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SCIENCE
कक्षा 9 विज्ञान के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SOCIAL SCIENCE
कक्षा 9 सामाजिक विज्ञान के बहुविकल्पीय प्रश्न उत्तर


Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post