MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 9 सिकतासेतुः with Answers

MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 9 सिकतासेतुः with Answers 

MCQ Questions for Class9 Sanskrit Shemushi Bhag-1 Chapter 9 सिकतासेतुः

सिकतासेतुः Class 9 MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 9 सिकतासेतुः with Answers Pdf free download. MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 with Answers were prepared based on the latest exam pattern. We have Provided सिकतासेतुः Class 9 Sanskrit Shemushi Bhag-1 MCQs Questions with Answers to help students understand the concept very well.

Class 9 Sanskrit Shemushi Bhag-1 Chapter 9 Quiz

Class 9 Sanskrit Shemushi Bhag-1 Chapter 9 MCQ Online Test


You can refer to NCERT Solutions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 9 सिकतासेतुः to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

सिकतासेतुः Class 9 MCQ online test

कक्षा 9 वी के संस्कृत शेमुषी भाग-1 के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 9 वी संस्कृत शेमुषी भाग-1 अध्याय 9 सिकतासेतुः के बहुविकल्पीय प्रश्न उत्तर सहित

Q1. तपोदत्तः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति।
A.काम्
B.कया
C.कः
D.किम्
Ans: कः
Q2. तपोदत्तः कुटुम्बिभिः मित्रैः गर्हितः अभवत्।
A.केन
B.कया
C.कैः
D.काभिः
Ans: कैः
Q3. पुरुषः नद्याम् सिकताभिः सेतुं निर्मातुं प्रयतते।
A.कैः
B.काभिः
C.केन
D.काभ्यः
Ans: काभिः
Q4. तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।
A.किमर्थम्
B.काय
C.कस्यै
D.कस्माय
Ans: किमर्थम्
Q5. गुरुगृहं गत्वैव विद्याभ्यासः करणीयः।
A.कम्
B.किम्
C.कुत्र
D.किमर्थम्
Ans: कुत्र
Q6. तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति।।
A.कम्
B.किम्
C.कस्य
D.कः
Ans: किम्
Q7. भवद्भिः उन्मीलितं मे नयनयुगलम्।
A.कः
B.के
C.कस्य
D.कस्याम्
Ans: कस्य
Q8. केवलं तपोभिः एव ज्ञानं प्राप्यते।
A.काभिः
B.कैः
C.केन
D.कया
Ans: कैः
Q9. सिकता जलप्रवाहे न स्थास्यति।
A.कुत्र
B.कस्मिन्
C.के
D.कैः
Ans: कस्मिन्
Q10. पुरुषार्थेः एव लक्ष्यं प्राप्यते।
A.कैः
B.केन
C.कथम्
D.कुत्र
Ans: कैः
Q11. जगति मूर्खाणाम् अभावः न अस्ति।
A.काम्
B.केषाम्
C.कानाम्
D.कासाम्
Ans: केषाम्
Q12. सः नद्याम् सेतुं निमार्तुम् प्रयतते।
A.काम्
B.कस्मिन्
C.कस्याम्
D.काः
Ans: कस्याम्
Q13. महामत्स्यः मकरो वा भवेत्।
A.किम्
B.कम्
C.केन
D.कः
Ans: कः
Q14. रामः मकरालये सेतुं बबन्ध।
A.कस्मिन्
B.कुत्र
C.काम्
D.के
Ans: कस्मिन्
Q15. तपोदत्तः विद्यां न अधीतवान्।
A.काम्
B.कम्
C.कः
D.कस्मै
Ans: काम्
Q16. विद्याहीनः नरः सभायाम् न शोभते।
A.कः
B.कुत्र
C.कस्याम्
D.कीदृशः
Ans: कीदृशः
Q17. बाल्ये सः न अधीतवान्।
A.कदा
B.केन
C.के
D.केय
Ans: कदा
Q18. सः ज्ञातिजनैः गर्हितः अभवत्।।
A.काभिः
B.कुत्र
C.कीदृशः
D.के
Ans: कीदृशः
Q19. दिवसे मार्गभ्रान्तः सन्ध्यां गृहमुपैति।
A.किम्
B.कदा
C.कैः
D.कस्य
Ans: कदा
Q20. सः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽसि।।
A.किमर्थम्
B.कस्य
C.कः
D.कया
Ans: कया

MCQ Questions for Class 9 Sanskrit Shemushi Bhag 1 शेमुषी भाग-1

MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 1 भारतीवसन्तगीतिः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 2 स्वर्णकाकः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 3 गोदोहनम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 4 कल्पतरूः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 5 सूक्तिमौक्तिकम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 6 भ्रान्तो बालः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 7 प्रत्यभिज्ञानम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 8 लौहतुला
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 9 सिकतासेतुः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 10 जटायोः शौर्यम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 11 पर्यावरणम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 12 वाडमनःप्राणस्वरूपम्

MCQ Questions for Class 9 Sanskrit Grammar with Answers व्याकरण

MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) अपठित-अवबोधनम्
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सन्धिः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) शब्दरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) धातुरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) कारक उपपद विभक्ति प्रयोगा:
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) प्रत्ययाः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सङ्ख्या




कक्षा 9 के बहुविकल्पीय प्रश्न उत्तर

MCQ QUESTIONS FOR CLASS 9 HINDI
कक्षा 9 हिंदी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 ENGLISH
कक्षा 9 अंग्रेजी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SANSKRIT
कक्षा 9 संस्कृत के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 MATHS
कक्षा 9 गणित के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SCIENCE
कक्षा 9 विज्ञान के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SOCIAL SCIENCE
कक्षा 9 सामाजिक विज्ञान के बहुविकल्पीय प्रश्न उत्तर


Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post