MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 10 जटायोः शौर्यम् with Answers

MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 10 जटायोः शौर्यम् with Answers 

MCQ Questions for Class9 Sanskrit Shemushi Bhag-1 Chapter 10 जटायोः शौर्यम्

जटायोः शौर्यम् Class 9 MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 10 जटायोः शौर्यम् with Answers Pdf free download. MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 with Answers were prepared based on the latest exam pattern. We have Provided जटायोः शौर्यम् Class 9 Sanskrit Shemushi Bhag-1 MCQs Questions with Answers to help students understand the concept very well.

Class 9 Sanskrit Shemushi Bhag-1 Chapter 10 Quiz

Class 9 Sanskrit Shemushi Bhag-1 Chapter 10 MCQ Online Test


You can refer to NCERT Solutions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 10 जटायोः शौर्यम् to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

जटायोः शौर्यम् Class 9 MCQ online test

कक्षा 9 वी के संस्कृत शेमुषी भाग-1 के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 9 वी संस्कृत शेमुषी भाग-1 अध्याय 10 जटायोः शौर्यम् के बहुविकल्पीय प्रश्न उत्तर सहित

Q1. तदा सा सुदुःखिता गृघ्रं ददर्श।
A.कः
B.किम्
C.काम्
D.कम्
Ans: कम्
Q2. आयतलोचना विलपन्ती सीता वनस्पतिगतं गृधं ददर्श।
A.कीदृशी
B.का
C.कथम्
D.काम्
Ans: कीदृशी
Q3. जटायो! माम् अनाथवत् ह्रियमाणाम् पश्य।
A.कम्
B.काम्
C.किम्
D.कीदृशीम्
Ans: काम्
Q4. आर्य जटायो! अनेन पाकर्मणा राक्षसेन्द्रेण ह्रियमाणाम् मां पश्च।
A.कम्
B.कथम्
C.केन
D.कीदृशेण
Ans: केन
Q5. अथ जटायुः तं शब्दं शुश्रुवे।
A.किम्
B.काम्
C.कथम्
D.कम्
Ans: कम्
Q6. जटायुः क्षिप्रं रावणं निरीक्ष्य वैदेहीं च ददर्श।
A.कम्
B.काम्
C.किम्
D.कीदृशीम्
Ans: काम्
Q7. अथ अवसुप्तः तु जटायुः तं शब्दं शुश्रुवे।
A.कीदृशः
B.कः
C.काः
D.के
Ans: कीदृशः
Q8. ततः तीक्ष्णतुण्डः खगोत्तमः रावणं व्याजहार।
A.कः
B.के
C.का
D.कीदृशः
Ans: कः
Q9. अथ पर्वतशृङ्गाभः वनस्पतिगतः श्रीमान् शुभां गिरं व्याजहार।
A.काम्
B.कथम्
C.कीदृशी
D.कीदृशीम्
Ans: कीदृशीम्
Q10. त्वं परदारा अभिमर्शनात् नीचां मतिं निवर्तय।
A.कस्ममात्
B.कस्मै
C.कथम्
D.कदा
Ans: कस्ममात्
Q11. धीरः तत् न समाचरेत्।
A.कः
B.कम्
C.किम्
D.का
Ans: किम्
Q12. यत् परः अस्य विगर्हयेत्।
A.कः
B.के
C.का
D.कम्
Ans: कः
Q13. अहं वृद्धः अस्मि।
A.कः
B.कीदृशः
C.कीदृशा
D.काः
Ans: कीदृशः
Q14. त्वं च युवा धन्वी सरथः च असि।
A.का
B.कः
C.कथम्
D.के
Ans: के
Q15. त्व वैदेहीं मे आदाच कुशली न गमिष्यसि।
A.कीदृशः
B.का
C.कथम्
D.केन
Ans: कीदृशः
Q16. महाबलः पतगसत्तमः तस्य गात्रे बहुधाव्रणान् चकार।
A.कः
B.कम्
C.काम्
D.कीदृशः
Ans: कीदृशः
Q17. पतगसत्तमः तु तीक्ष्णनखाभ्यां चरणाभ्यां बहुधा व्रणान् चकार।
A.कः
B.काभ्याम्
C.कदा
D.किम्
Ans: काभ्याम्
Q18. ततः महातेजा अस्य महद्धनुः बभञ्ज।
A.कीदृशीम्
B.कथम्
C.कम्
D.कः
Ans: कः
Q19. ततः जटायुः रावणस्य मुक्तामणिविभूषितं महद् धनुः बभञ्ज।
A.कस्मात्
B.किम्
C.कः
D.का
Ans: किम्
Q20. सः रावणः भुवि पपात।।
A.कुत्र/कस्याम्
B.कथम्
C.कम्
D.काम्
Ans: कुत्र/कस्याम्

MCQ Questions for Class 9 Sanskrit Shemushi Bhag 1 शेमुषी भाग-1

MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 1 भारतीवसन्तगीतिः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 2 स्वर्णकाकः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 3 गोदोहनम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 4 कल्पतरूः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 5 सूक्तिमौक्तिकम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 6 भ्रान्तो बालः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 7 प्रत्यभिज्ञानम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 8 लौहतुला
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 9 सिकतासेतुः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 10 जटायोः शौर्यम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 11 पर्यावरणम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 12 वाडमनःप्राणस्वरूपम्

MCQ Questions for Class 9 Sanskrit Grammar with Answers व्याकरण

MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) अपठित-अवबोधनम्
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सन्धिः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) शब्दरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) धातुरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) कारक उपपद विभक्ति प्रयोगा:
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) प्रत्ययाः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सङ्ख्या




कक्षा 9 के बहुविकल्पीय प्रश्न उत्तर

MCQ QUESTIONS FOR CLASS 9 HINDI
कक्षा 9 हिंदी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 ENGLISH
कक्षा 9 अंग्रेजी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SANSKRIT
कक्षा 9 संस्कृत के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 MATHS
कक्षा 9 गणित के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SCIENCE
कक्षा 9 विज्ञान के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SOCIAL SCIENCE
कक्षा 9 सामाजिक विज्ञान के बहुविकल्पीय प्रश्न उत्तर


Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post