MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 12 वाडमनःप्राणस्वरूपम् with Answers

MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 12 वाडमनःप्राणस्वरूपम् with Answers 

MCQ Questions for Class9 Sanskrit Shemushi Bhag-1 Chapter 12 वाडमनःप्राणस्वरूपम्

वाडमनःप्राणस्वरूपम् Class 9 MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 12 वाडमनःप्राणस्वरूपम् with Answers Pdf free download. MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 with Answers were prepared based on the latest exam pattern. We have Provided वाडमनःप्राणस्वरूपम् Class 9 Sanskrit Shemushi Bhag-1 MCQs Questions with Answers to help students understand the concept very well.

Class 9 Sanskrit Shemushi Bhag-1 Chapter 12 Quiz

Class 9 Sanskrit Shemushi Bhag-1 Chapter 12 MCQ Online Test


You can refer to NCERT Solutions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 12 वाडमनःप्राणस्वरूपम् to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

वाडमनःप्राणस्वरूपम् Class 9 MCQ online test

कक्षा 9 वी के संस्कृत शेमुषी भाग-1 के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 9 वी संस्कृत शेमुषी भाग-1 अध्याय 12 वाडमनःप्राणस्वरूपम् के बहुविकल्पीय प्रश्न उत्तर सहित

Q1. मथ्यमानस्य दघ्नः अणिमा ऊर्ध्वं समुदीषति।।
A.कस्य
B.किम्
C.कम्
D.कुत्र
Ans: कुत्र
Q2. भवता घृतोत्पत्तिरहस्यम् व्याख्यातम्।
A.कम्
B.किम्
C.केन
D.कीदृशम्
Ans: किम्
Q3. आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।
A.किम्
B.कम्
C.कः
D.के
Ans: कम्
Q4. श्वेतकेतुः वाग्विषये पृच्छति।
A.कस्य
B.किम्
C.कः
D.कीदृशः
Ans: कः
Q5. अशितस्यान्नस्य यः अणिष्ठः तत् मनः।
A.किम्
B.कः
C.कस्य
D.कम्
Ans: कस्य
Q6. पीतानाम् अपां यः अणिष्ठः सः प्राणः।
A.किम्
B.कीदृशाणाम्
C.कम्
D.काम्
Ans: कीदृशाणाम्
Q7. अशितस्य तेजसा योऽणिष्ठः सा वाक्।
A.कीदृशः
B.कः
C.कस्य
D.केन
Ans: कीदृशः
Q8. अहम् भूयोऽपि श्रोतुमिच्छामि।
A.कथम्
B.कतिवारम्
C.कदा
D.कः
Ans: कतिवारम्
Q9. एतत् सर्वम् हृदयेन अवधारय।
A.कथम
B.किम्
C.केन
D.कम्
Ans: केन
Q10. मानवः यादृशं अन्नं गृह्णाति तादृशं तस्य चित्तादिकं भवति।
A.कः
B.कम्
C.कथम्
D.किम्
Ans: कः
Q11. मानवः यादृशं अन्नं गृह्णाति तादृशं तस्य चित्तादिकं भवति।
A.कीदृशम्
B.क़म्
C.किम्
D.कः
Ans: कीदृशम्
Q12. मनः अन्नमयं भवति।
A.कस्य
B.कः
C.किम्
D.केषाम्
Ans: किम्
Q13. प्राणः अपोमयः भवति।
A.कः
B.कीदृशः
C.कस्य
D.किम्
Ans: कीदृशः
Q14. वाक् तेजोमयी भवति।
A.का
B.कः
C.कथम्
D.कदा
Ans: का
Q15. मनः अन्नमयं भवति।
A.केषाम्
B.कस्य
C.केन
D.कीदृशम्
Ans: कीदृशम्
Q16. प्राणः अपोमयः भवति।
A.कथम्
B.कदा
C.कः
D.केन
Ans: कः
Q17. वाक् तेजोमयी भवति।
A.कस्य
B.कीदृशी
C.कस्य
D.किम्
Ans: कीदृशी

MCQ Questions for Class 9 Sanskrit Shemushi Bhag 1 शेमुषी भाग-1

MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 1 भारतीवसन्तगीतिः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 2 स्वर्णकाकः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 3 गोदोहनम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 4 कल्पतरूः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 5 सूक्तिमौक्तिकम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 6 भ्रान्तो बालः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 7 प्रत्यभिज्ञानम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 8 लौहतुला
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 9 सिकतासेतुः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 10 जटायोः शौर्यम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 11 पर्यावरणम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 12 वाडमनःप्राणस्वरूपम्

MCQ Questions for Class 9 Sanskrit Grammar with Answers व्याकरण

MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) अपठित-अवबोधनम्
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सन्धिः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) शब्दरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) धातुरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) कारक उपपद विभक्ति प्रयोगा:
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) प्रत्ययाः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सङ्ख्या




कक्षा 9 के बहुविकल्पीय प्रश्न उत्तर

MCQ QUESTIONS FOR CLASS 9 HINDI
कक्षा 9 हिंदी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 ENGLISH
कक्षा 9 अंग्रेजी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SANSKRIT
कक्षा 9 संस्कृत के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 MATHS
कक्षा 9 गणित के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SCIENCE
कक्षा 9 विज्ञान के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SOCIAL SCIENCE
कक्षा 9 सामाजिक विज्ञान के बहुविकल्पीय प्रश्न उत्तर


Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post