MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 11 पर्यावरणम् with Answers

MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 11 पर्यावरणम् with Answers 

MCQ Questions for Class9 Sanskrit Shemushi Bhag-1 Chapter 11 पर्यावरणम्

पर्यावरणम् Class 9 MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 11 पर्यावरणम् with Answers Pdf free download. MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 with Answers were prepared based on the latest exam pattern. We have Provided पर्यावरणम् Class 9 Sanskrit Shemushi Bhag-1 MCQs Questions with Answers to help students understand the concept very well.

Class 9 Sanskrit Shemushi Bhag-1 Chapter 11 Quiz

Class 9 Sanskrit Shemushi Bhag-1 Chapter 11 MCQ Online Test


You can refer to NCERT Solutions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 11 पर्यावरणम् to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

पर्यावरणम् Class 9 MCQ online test

कक्षा 9 वी के संस्कृत शेमुषी भाग-1 के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 9 वी संस्कृत शेमुषी भाग-1 अध्याय 11 पर्यावरणम् के बहुविकल्पीय प्रश्न उत्तर सहित

Q1. प्रकृतिः प्राणिनाम् संरक्षति।
A.केषाम्
B.का
C.कः
D.काम्
Ans: केषाम्
Q2. प्रकृतिः सुखसाधनैः तर्पयति।
A.केन
B.किमर्थम्
C.कैः
D.कम्
Ans: कैः
Q3. पञ्चतत्वानि मिलित्वा पर्यावरणं रचयन्ति।
A.कानि
B.किम्
C.कीदृशम्
D.कम्
Ans: किम्
Q4. ‘परिष्कृतम्’ पर्यावरणं अस्मभ्यम् जीवनं यच्छति।
A.किम्
B.कीदृशम्
C.केन
D.कथम्
Ans: कीदृशम्
Q5. प्रकृतिकोपैः जनः आतङ्कितः भवति।
A.कीदृशः
B.कीदृशम्
C.कीदृशेन
D.कीदृशाः
Ans: कीदृशः
Q6. ‘इन्धनकाष्ठानि‘ बाहुल्येन समुपहरन्ति।
A.कानि
B.काम्
C.कम्
D.कान्
Ans: कानि
Q7. वृक्षकर्तनात् सङ्कटापन्नो जातः।।
A.कात्
B.कस्मात्
C.केन
D.कुतः
Ans: कस्मात्
Q8. यन्त्रागाराणां विषाक्तं जलं नद्याम् पतन्ति।
A.काम्
B.कानाम्
C.कासाम्
D.केषाम्
Ans: केषाम्
Q9. पर्यावरणरक्षणं धर्मस्य अङ्ग इति ऋषयः कथयन्ति।
A.कस्य
B.किम्
C.कम्
D.कः
Ans: कस्य
Q10. शुद्धपर्यावरणं अस्मभ्यम् जीवनं यच्छति।
A.केभ्यः
B.कम्
C.किमर्थम्
D.काम्
Ans: केभ्यः
Q11. स्वार्थान्धः मानवः अद्य पर्यावरणं नाशयति।
A.कीदृशः
B.कः
C.केन
D.कम्
Ans: कीदृशः
Q12. पञ्च प्रमुखानि तत्त्वानि सन्ति।
A.कदा
B.कति
C.कः
D.का
Ans: कति
Q13. वने ऋषयः वसन्ति स्म?
A.के
B.केन
C.कस्मै
D.कदा
Ans: केन
Q14. प्राचीनकाले ऋषयः लोकमङ्गलाशंसिनः आसन्।
A.कति
B.कः
C.कदा
D.कम्
Ans: कदा
Q15. भूकम्पैः मानवस्य मङ्गलम् या भवति?
A.केषाम्
B.कथम्
C.कैः
D.कः
Ans: कैः
Q16. विहगाः श्रोत्ररसायनं ददति।
A.कानाम्
B.कासाम्
C.कति
D.के
Ans: के
Q17. स्वल्पलाभाय जनाः बहुमूल्यानि वस्तूनि नाशयन्ति।
A.कीदृशानि
B.के
C.कैः
D.का
Ans: कीदृशानि

MCQ Questions for Class 9 Sanskrit Shemushi Bhag 1 शेमुषी भाग-1

MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 1 भारतीवसन्तगीतिः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 2 स्वर्णकाकः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 3 गोदोहनम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 4 कल्पतरूः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 5 सूक्तिमौक्तिकम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 6 भ्रान्तो बालः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 7 प्रत्यभिज्ञानम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 8 लौहतुला
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 9 सिकतासेतुः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 10 जटायोः शौर्यम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 11 पर्यावरणम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 12 वाडमनःप्राणस्वरूपम्

MCQ Questions for Class 9 Sanskrit Grammar with Answers व्याकरण

MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) अपठित-अवबोधनम्
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सन्धिः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) शब्दरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) धातुरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) कारक उपपद विभक्ति प्रयोगा:
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) प्रत्ययाः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सङ्ख्या




कक्षा 9 के बहुविकल्पीय प्रश्न उत्तर

MCQ QUESTIONS FOR CLASS 9 HINDI
कक्षा 9 हिंदी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 ENGLISH
कक्षा 9 अंग्रेजी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SANSKRIT
कक्षा 9 संस्कृत के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 MATHS
कक्षा 9 गणित के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SCIENCE
कक्षा 9 विज्ञान के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SOCIAL SCIENCE
कक्षा 9 सामाजिक विज्ञान के बहुविकल्पीय प्रश्न उत्तर


Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post