MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सन्धिः with Answers

MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सन्धिः with Answers 

MCQ Questions for Class9 Sanskrit  Chapter Grammar (व्याकरण) सन्धिः

सन्धिः Class 9 MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सन्धिः with Answers Pdf free download. MCQ Questions for Class 9 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided सन्धिः Class 9 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 9 Sanskrit Chapter Grammar (व्याकरण) Quiz

Class 9 Sanskrit Chapter Grammar (व्याकरण) MCQ Online Test


You can refer to NCERT Solutions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सन्धिः to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

सन्धिः Class 9 MCQ online test

कक्षा 9 वी के संस्कृत (व्याकरण) के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 9 वी संस्कृत (व्याकरण) अध्याय Grammar (व्याकरण) सन्धिः के बहुविकल्पीय प्रश्न उत्तर सहित

Q1. स्थूलपदेषु सन्धिच्छेदम् दत्तेभ्यः विकल्पेभ्यः शुद्धं चित्त्वा उत्तरपुस्तिकायां लिखत (स्थूल पदों में सन्धिच्छेदयुक्त पद को दिए गए विकल्पों में से शुद्ध चुनकर उत्तर-पुस्तिका में लिखिए।)
पश्य पश्य तत् रमणीयं भवनम्।
A.भव + अनम्
B.भौ + अनम्
C.भू + अनम्
D.भो + अनम्।
Ans: भो + अनम्।
Q2. विशालौ पर्वताविव।
A.पर्वतौ + इव
B.पर्वतो + इव
C.पर्वताः + विव
D.पर्वत + आविव।
Ans: पर्वतौ + इव
Q3. राज्ञः स्वेषु गात्रेष्वपि निरासक्तिं विज्ञाय ब्रह्माण्डं व्याकुलम् अभवत्।।
A.गात्रे + ष्वपि
B.गात्रेष् + वपि
C.गात्रेः + वपि
D.गात्रेषु + अपि।
Ans: गात्रेषु + अपि।
Q4. त्वमिन्द्रियाण्यादौ नियम्य।
A.इन्द्रियाणी + आदौ
B.इन्द्रियाणि + आदौ
C.इन्द्रियाणी + यादौ
D.इन्द्रियाण्य + आदौ।
Ans: इन्द्रियाणि + आदौ
Q5. त्वम् तथैव कार्यं कुरु।
A.तथ + एव
B.तथा+एव
C.तथा ऐव
D.तथा + ऐव।
Ans: तथा+एव
Q6. नाहं स्वर्गं कामये।
A.न + आहं।
B.न + अहं
C.ना + हं
D.ना + आहे।
Ans: न + अहं
Q7. मुनीन्द्राः वने वसन्ति।
A.मुनि + ईन्द्राः
B.मुनी + इन्द्राः
C.मुनि + इन्द्रः
D.मुनि + इन्द्राः।
Ans: मुनि + इन्द्राः।
Q8. अहो सत्त्वहितैषिता!
A.सत्त्वहित + एषिता
B.सत्त्वहित + ऐषिता
C.सत्त्वहित + इषिता
D.सत्त्वहित + ईषिता।
Ans: सत्त्वहित + एषिता
Q9. गुरूपदेशेन इव मम चक्षुषी समुन्मीलिते।
A.गुरु + उपदेशेन
B.गुरु + ऊपदेशेन
C.गुरु + ओपदेशेन
D.गुरु + पदेशेन।
Ans: गुरु + उपदेशेन
Q10. सुप्तोत्थितः प्रछन्नभाग्यः अवदत्।
A.सुप्त + ओत्थितः
B.सुप्तो + त्थिताः
C.सुप्त + उत्थितः
D.सुप्ता + उत्थिताः।
Ans: सुप्त + उत्थितः
Q11. पापिनाम् च सदैव दुःखं भवति।।
A.सद् + ऐव
B.सदा + एव
C.सत् + एव
D.सत् + ऐव।
Ans: सदा + एव
Q12. यथोचितं क्रियताम् इति नृपः अवदत्।
A.यथा + ओचितम्
B.यथ + ओचितम्
C.यथा + औचितम्
D.यथा + उचितम्।
Ans: यथा + उचितम्।
Q13. आगच्छतु + अत्र मोहन!
A.आगच्छत्वत्र
B.आगच्छत्वात्र
C.आगच्छतुऽत्र
D.आगच्छतु अत्र।
Ans: आगच्छत्वत्र
Q14. उभौ + एव तत्र आगमिष्यतः।
A.उभावैव
B.उभौवेव
C.उभावेव
D.उभौवैव।
Ans: उभावेव
Q15. आश्रमे उभौ + अपि अतिथी तिष्ठतः।
A.उभवपि
B.उभवापि
C.उभावपि
D.उभौअपि।
Ans: उभावपि
Q16. यः इच्छति + आत्मनः श्रेयः।
A.इच्छत्यत्मनः
B.इच्छत्यात्मनः
C.इच्छतिआत्मनः
D.इच्छत्यात्मानः।
Ans: इच्छत्यात्मनः
Q17. यद्यपि सः पाठं पठति तथा + अपि स्मरणं न भवति।
A.तथपि
B.तथाऽपि
C.तथापि
D.तथाअपि।
Ans: तथापि
Q18. हित + उपदेश: नारायणपण्डितस्य कृतिः।
A.हितोपदेशः
B.हितापदेशः
C.हितपोदेशः
D.हितुपदेशः।
Ans: हितोपदेशः
Q19. याचक: अभि + इच्छितानि वस्तूनि प्राप्य सन्तुष्टः अभवत्।
A.अभीच्छतानि
B.अभीच्छितानि
C.अभिच्छतानि
D.अभिच्छितानि।
Ans: अभीच्छितानि
Q20. अभि + इष्टानि वस्तूनि प्राप्य सन्तुष्टः अभवत्।
A.अभीष्टानि
B.अभिष्टानि
C.अभ्यिष्टानि
D.अभ्युष्टानि।
Ans: अभीष्टानि

MCQ Questions for Class 9 Sanskrit Shemushi Bhag 1 शेमुषी भाग-1

MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 1 भारतीवसन्तगीतिः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 2 स्वर्णकाकः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 3 गोदोहनम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 4 कल्पतरूः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 5 सूक्तिमौक्तिकम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 6 भ्रान्तो बालः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 7 प्रत्यभिज्ञानम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 8 लौहतुला
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 9 सिकतासेतुः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 10 जटायोः शौर्यम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 11 पर्यावरणम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 12 वाडमनःप्राणस्वरूपम्

MCQ Questions for Class 9 Sanskrit Grammar with Answers व्याकरण

MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) अपठित-अवबोधनम्
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सन्धिः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) शब्दरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) धातुरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) कारक उपपद विभक्ति प्रयोगा:
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) प्रत्ययाः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सङ्ख्या




कक्षा 9 के बहुविकल्पीय प्रश्न उत्तर

MCQ QUESTIONS FOR CLASS 9 HINDI
कक्षा 9 हिंदी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 ENGLISH
कक्षा 9 अंग्रेजी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SANSKRIT
कक्षा 9 संस्कृत के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 MATHS
कक्षा 9 गणित के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SCIENCE
कक्षा 9 विज्ञान के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SOCIAL SCIENCE
कक्षा 9 सामाजिक विज्ञान के बहुविकल्पीय प्रश्न उत्तर


2 Comments

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post