MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 7 प्रत्यभिज्ञानम् with Answers

MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 7 प्रत्यभिज्ञानम् with Answers 

MCQ Questions for Class9 Sanskrit Shemushi Bhag-1 Chapter 7 प्रत्यभिज्ञानम्

प्रत्यभिज्ञानम् Class 9 MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 7 प्रत्यभिज्ञानम् with Answers Pdf free download. MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 with Answers were prepared based on the latest exam pattern. We have Provided प्रत्यभिज्ञानम् Class 9 Sanskrit Shemushi Bhag-1 MCQs Questions with Answers to help students understand the concept very well.

Class 9 Sanskrit Shemushi Bhag-1 Chapter 7 Quiz

Class 9 Sanskrit Shemushi Bhag-1 Chapter 7 MCQ Online Test


You can refer to NCERT Solutions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 7 प्रत्यभिज्ञानम् to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

प्रत्यभिज्ञानम् Class 9 MCQ online test

कक्षा 9 वी के संस्कृत शेमुषी भाग-1 के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 9 वी संस्कृत शेमुषी भाग-1 अध्याय 7 प्रत्यभिज्ञानम् के बहुविकल्पीय प्रश्न उत्तर सहित

Q1. सौभद्रो ग्रहणं गतः।
A.कः
B.किम्
C.कस्य
D.केन
Ans: कः
Q2. किमत्र विराटनगरे नीचैः अपि नामभिः अभिभाष्यन्ते।
A.के
B.कुत्र
C.कस्मिन्
D.कदा
Ans: कुत्र
Q3. क्षत्रियवंशोभूताः नीचैः अपि नामभिः।
A.केषाम्
B.कीदृशाः
C.काः
D.के
Ans: कीदृशाः
Q4. अहम् शत्रुवशं गतः।
A.कम्
B.कः
C.किम्
D.कुत्र
Ans: कः
Q5. सुखमास्ते ते जननी।
A.कस्य
B.कम्
C.के
D.कया
Ans: कस्य
Q6. अलं स्वच्छन्दप्रलापेन।
A.कथम्
B.कदा
C.केन
D.कया
Ans: केन
Q7. रणभूमौ हतेषु शरान् पश्य।
A.को
B.कुत्र
C.कस्मै
D.कदा
Ans: कुत्र
Q8. तेन पदातिना गृहीतः।
A.कया
B.केन
C.कुत्र
D.कम्
Ans: केन
Q9. अशस्त्रेषु मादृशाः न प्रहरन्ति।
A.केषाम्
B.कीदृशाः
C.कथम्
D.कस्य
Ans: कीदृशाः
Q10. मां वञ्चयित्वा गृहीतवान्।
A.काम्
B.कथम्
C.क्त्वा
D.केन
Ans: कथम्
Q11. उत्सिक्तः खलु अयं क्षत्रियकुमारः।
A.कीदृशः
B.कम्
C.कः
D.किम्
Ans: कः
Q12. उत्सिक्तः खलु अयं क्षत्रियकुमारः।
A.कः
B.कम्
C.किम्
D.कीदृशः
Ans: कीदृशः
Q13. मम तु भुजौ एव प्रहरणम्।
A.कम्
B.कस्य
C.केन
D.किम्
Ans: कस्य
Q14. मम तु भुजौ एव प्रहरणम्।
A.किम्
B.कम्
C.केन
D.कस्य
Ans: किम्
Q15. भीमः बाहुभ्याम् एव नेष्यति।
A.काभ्याम्
B.कैः
C.केन
D.कः
Ans: काभ्याम्
Q16. वयं च परिरक्षिताः।
A.कीदृशाः
B.के
C.कम्
D.कस्य
Ans: के
Q17. अयमेव अस्ति धनुर्धरः धनञ्जयः।
A.कः
B.कीदृशः
C.कस्य
D.कम्
Ans: कीदृशः
Q18. क्रमेण सर्वान् प्रणमति।
A.काभ्याम्
B.कम्
C.कान्
D.को
Ans: कान्
Q19. सर्वे च तम् आलिङ्गन्ति।
A.काम्
B.कम्
C.केन
D.कस्य
Ans: कम्
Q20. वयं च परिरक्षिताः।
A.के
B.कीदृशाः
C.कीदृशी
D.कीदृशः
Ans: कीदृशाः

MCQ Questions for Class 9 Sanskrit Shemushi Bhag 1 शेमुषी भाग-1

MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 1 भारतीवसन्तगीतिः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 2 स्वर्णकाकः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 3 गोदोहनम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 4 कल्पतरूः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 5 सूक्तिमौक्तिकम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 6 भ्रान्तो बालः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 7 प्रत्यभिज्ञानम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 8 लौहतुला
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 9 सिकतासेतुः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 10 जटायोः शौर्यम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 11 पर्यावरणम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 12 वाडमनःप्राणस्वरूपम्

MCQ Questions for Class 9 Sanskrit Grammar with Answers व्याकरण

MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) अपठित-अवबोधनम्
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सन्धिः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) शब्दरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) धातुरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) कारक उपपद विभक्ति प्रयोगा:
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) प्रत्ययाः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सङ्ख्या




कक्षा 9 के बहुविकल्पीय प्रश्न उत्तर

MCQ QUESTIONS FOR CLASS 9 HINDI
कक्षा 9 हिंदी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 ENGLISH
कक्षा 9 अंग्रेजी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SANSKRIT
कक्षा 9 संस्कृत के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 MATHS
कक्षा 9 गणित के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SCIENCE
कक्षा 9 विज्ञान के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SOCIAL SCIENCE
कक्षा 9 सामाजिक विज्ञान के बहुविकल्पीय प्रश्न उत्तर


Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post