MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 4 कल्पतरूः with Answers

MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 4 कल्पतरूः with Answers 

MCQ Questions for Class9 Sanskrit Shemushi Bhag-1 Chapter 4 कल्पतरूः

कल्पतरूः Class 9 MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 4 कल्पतरूः with Answers Pdf free download. MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 with Answers were prepared based on the latest exam pattern. We have Provided कल्पतरूः Class 9 Sanskrit Shemushi Bhag-1 MCQs Questions with Answers to help students understand the concept very well.

Class 9 Sanskrit Shemushi Bhag-1 Chapter 4 Quiz

Class 9 Sanskrit Shemushi Bhag-1 Chapter 4 MCQ Online Test


You can refer to NCERT Solutions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 4 कल्पतरूः to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

कल्पतरूः Class 9 MCQ online test

कक्षा 9 वी के संस्कृत शेमुषी भाग-1 के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 9 वी संस्कृत शेमुषी भाग-1 अध्याय 4 कल्पतरूः के बहुविकल्पीय प्रश्न उत्तर सहित

Q1. हिमवान् नाम सर्वरत्नभूमिः नगेन्द्रः अस्ति।
A.कः
B.केन
C.किम्
D.का
Ans: किम्
Q2. तत्र जीमूतकेतुः इति विद्याधरः वसति स्म।
A.कः
B.के
C.कानि
D.किम्
Ans: कः
Q3. तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः।
A.कः
B.कथम्
C.कीदृशः
D.काः
Ans: कीदृशः
Q4. सः महान् दानवीरः सर्वभूतानुकम्पी च अभवत्।
A.का
B.कदा
C.काः
D.कीदृशः
Ans: कीदृशः
Q5. तस्य गुणैः प्रसन्नः राजा तं यौवराज्ये अभिषिक्तवान्।
A.कुत्र
B.के
C.कः
D.कस्मिन्
Ans: कस्मिन्
Q6. स जीमूतवाहनः पितृमन्त्रिभिः उक्तः।
A.केन
B.कैः
C.काभि
D.कदा
Ans: कैः
Q7. अयं कल्पतरुः तव सदा पूज्यः।
A.कः
B.काः
C.का
D.कीदृशः
Ans: कीदृशः
Q8. एतत् आकर्ण्य जीमूतवाहनः अन्तः अचिन्तयत्।
A.कुत्र
B.कः
C.केन
D.के
Ans: कुत्र
Q9. किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थः अर्थितः।
A.काः
B.का
C.कः
D.किम्
Ans: कः
Q10. तद् अहम् अस्मात् अभीष्टं मनोरथं साधयामि।
A.किम्
B.कम्
C.काम्
D.कान्
Ans: कम्
Q11. एवम् आलोच्य सः पितुः अन्तिकम् आगच्छत्।
A.कस्य
B.का
C.कदा
D.काः
Ans: कस्य
Q12. अस्मिन् संसारसागरे सर्वधनं वीचिवत् चञ्चलम्।
A.कुत्र
B.किम्
C.केन
D.कः
Ans: किम्
Q13. सः जीमूतवाहनः कल्पतरुम् उपगम्य उवाच।।
A.किम्
B.कीदृशः
C.कम्
D.कान्
Ans: कम्
Q14. यथा पृथ्वीम् अदरिद्रां पश्यामि।
A.काम्
B.केन
C.का
D.कः
Ans: काम्
Q15. इति वाक् तस्मात् तरोः उदभूत्।
A.कस्मात्/कुतः
B.किम्
C.कथम्
D.कीदृशः
Ans: कस्मात्/कुतः
Q16. सः कल्पतरुः दिवं समुत्पत्य भुवि वसूनि अवर्षत्।
A.केन
B.कानि
C.कै
D.कुत्र/कस्याम्
Ans: कुत्र/कस्याम्
Q17. तस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।
A.कया
B.कः
C.किम्
D.कथम्
Ans: कया
Q18. त्वया अस्मात् पूर्वेषाम् अभीष्टाः कामाः पूरिताः।
A.कान्
B.केषाम्
C.कदा
D.काभि
Ans: केषाम्
Q19. त्वया त्यक्तः एषोऽहं यातोऽस्मि।
A.कीदृशः
B.कैः
C.किम्
D.केन
Ans: केन

MCQ Questions for Class 9 Sanskrit Shemushi Bhag 1 शेमुषी भाग-1

MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 1 भारतीवसन्तगीतिः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 2 स्वर्णकाकः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 3 गोदोहनम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 4 कल्पतरूः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 5 सूक्तिमौक्तिकम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 6 भ्रान्तो बालः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 7 प्रत्यभिज्ञानम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 8 लौहतुला
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 9 सिकतासेतुः
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 10 जटायोः शौर्यम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 11 पर्यावरणम्
MCQ Questions for Class 9 Sanskrit Shemushi Bhag-1 Chapter 12 वाडमनःप्राणस्वरूपम्

MCQ Questions for Class 9 Sanskrit Grammar with Answers व्याकरण

MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) अपठित-अवबोधनम्
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सन्धिः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) शब्दरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) धातुरूपाणि
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) कारक उपपद विभक्ति प्रयोगा:
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) प्रत्ययाः
MCQ Questions for Class 9 Sanskrit Chapter Grammar (व्याकरण) सङ्ख्या




कक्षा 9 के बहुविकल्पीय प्रश्न उत्तर

MCQ QUESTIONS FOR CLASS 9 HINDI
कक्षा 9 हिंदी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 ENGLISH
कक्षा 9 अंग्रेजी के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SANSKRIT
कक्षा 9 संस्कृत के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 MATHS
कक्षा 9 गणित के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SCIENCE
कक्षा 9 विज्ञान के बहुविकल्पीय प्रश्न उत्तर
MCQ QUESTIONS FOR CLASS 9 SOCIAL SCIENCE
कक्षा 9 सामाजिक विज्ञान के बहुविकल्पीय प्रश्न उत्तर


Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post