NCERT Solutions | Class 7 Sanskrit रचना अपठितांश-अवबोधनम्

NCERT Solutions | Class 7 Sanskrit | रचना अपठितांश-अवबोधनम् 

NCERT Solutions for Class 7 Sanskrit रचना अपठितांश-अवबोधनम्

CBSE Solutions | SanskritClass 7

Check the below NCERT Solutions for Class 7 Sanskrit रचना अपठितांश-अवबोधनम् Pdf free download. NCERT Solutions Class 7 Sanskrit were prepared based on the latest exam pattern. We have Provided रचना अपठितांश-अवबोधनम् Class 7 Sanskrit NCERT Solutions to help students understand the concept very well.

NCERT | Class 7 Sanskrit

NCERT Solutions Class 7 Sanskrit
Book: National Council of Educational Research and Training (NCERT)
Board: Central Board of Secondary Education (CBSE)
Class: 7th
Subject: Sanskrit
Chapter:
Chapters Name: रचना अपठितांश-अवबोधनम्
Medium: Hindi

रचना अपठितांश-अवबोधनम् | Class 7 Sanskrit| NCERT Books Solutions

You can refer to MCQ Questions for Class 7 Sanskrit  रचना अपठितांश-अवबोधनम् to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

CBSE Class 7 Sanskrit रचना अपठितांश-अवबोधनम्

अधोदत्तं प्रत्येकं अनुच्छेदं पठित्वा तदाधारिताम् प्रश्नान् उत्तरत।

1. भारते षड् ऋतवः भवन्ति- वसन्तः, ग्रीष्मः, वर्षा, शरद्, हेमन्तः, शिशिरः च। ग्रीष्मकालस्य पश्चात् वर्षाऋतुः आगच्छति। वर्षाकाले, ग्रीष्मस्य तापेन शुष्काः, पादपाः पुनः हरिताः। आकाशः कृष्णैः, मेघैः आच्छादितः भवति। नद्यः जलवेगेन प्रवहन्ति। कुत्रचित् अत्यधिका वृष्टिः भवति कुत्रचित् च अनावृष्टिः। वृष्टेः अभावात् कृषकाः महत् कष्टम् अनुभवन्ति। ते वर्षांदेवं प्रार्थयन्ति। वर्षाजलेन धरा शस्य-श्यामला भवति। एतत् दृष्ट्वा कृषकाणां चित्तं प्रफुल्लितम् भवति।

I. एकपदेन उत्तरत-

प्रश्न 1.

भारते कति ऋतवः भवन्ति?

उत्तरम्-

षड्

प्रश्न 2.

ग्रीष्मस्य पश्चात् कः ऋतुः आगच्छति?

उत्तरम्-

वर्षा

प्रश्न 3.

नद्यः कथं प्रवहन्ति?

उत्तरम्-

जलवेगेन

प्रश्न 4.

वृष्टेः अभावात् के महत् कष्टम् अनुभवन्ति?

उत्तरम्-

कृषकाः

II. पूर्णवाक्येन उत्तरत-

प्रश्न 1.

भारते षड् ऋतवः के सन्ति?

उत्तरम्-

भारते षड् ऋतवः सन्ति-वसन्तः, ग्रीष्मः, वर्षा, शरद्, हेमन्तः, शिशिरः च।

प्रश्न 2.

किं दृष्ट्वा कृषकाणां चित्तं प्रफुल्लितम् भवति?

उत्तरम्-

वर्षाजलेन धरा शस्यश्यामला इति दृष्ट्वा कृषकाणां चित्तं प्रफुल्लितम् भवति।

III. भाषिक कार्यम्-

प्रश्न 1.

‘वर्षाकाले ग्रीष्मस्य तापेन शुष्काः पादपाः पुनः हरिताः भवन्ति।’ इति वाक्ये-
(i) ‘भवन्ति’ क्रियापदस्य कर्ता कः? (तापेन, हरिताः, पादपाः)
(ii) ‘पादपाः’ इति पदस्य किं किं विशेषणम् अत्र प्रयुक्तम्? _______ ________
(iii) ‘तापेन’ अत्र किं विभक्तिः वचनम् च? _______ ________

उत्तरम्-

(i) पादपाः
(ii) शुष्काः, हरिताः
(iii) तृतीया एकवचनम् च

प्रश्न 2.

विपर्ययम् लिखत- वृष्टिः ________

उत्तरम्-

अनावृष्टिः

प्रश्न 3.

‘अनुभवन्ति’ अत्र कः उपसर्गः कः च धातुः? ________ ________

उत्तरम्-

अनु, भू

प्रश्न 4.

पदानां लिङ्गम् निर्दिशत।
(i) धरा ________
(ii) चित्तम् ________
(iii) पादपाः ________

उत्तरम्-

(i) स्त्रीलिङ्गम्
(ii) नपुंसकलिङ्गम्
(iii) पुंल्लिङ्गम्।

2. भारतवर्षः अस्माकं जन्मभूमिः। वयं भारतीयाः स्मः। भारते रम्याः देवालयाः, चित्र-विचित्र-उत्सवाः, विविधाः, वेशभूषाः। अत्र अनेकानि दर्शनीयानि स्थानानि। वैदेशिकाः अत्र पर्यटनाय आगच्छन्ति। देशस्य च विविधतां दृष्ट्वा विस्मिताः भवन्ति। यदि पर्यटकानां निवासाय भ्रमणाय च सुव्यवस्था भवेत् तर्हि अधिकाधिकाः वैदेशिकाः पर्यटकाः आगमिष्यन्ति। भारत-सर्वकारस्य पर्यटन-विभागः लाभान्वितः भविष्यति। देशः च समृद्धः भविष्यति। ‘अतिथिदेवो भव’ इति शास्त्रवचनम्।

I. एकपदेन उत्तरत-

प्रश्न 1.

अस्माकं जन्मभूमिः कः?

उत्तरम्-

भारतवर्षः

प्रश्न 2.

वयम् के स्म?

उत्तरम्-

भारतीयाः

प्रश्न 3.

के अत्र पर्यटनाय आगच्छन्ति?

उत्तरम्-

वैदेशिकाः

प्रश्न 4.

कः देवो भवेत्?

उत्तरम्-

अतिथिः।

II. पूर्णवाक्येन उत्तरत-

प्रश्न 1.

सर्वकारस्य पर्यटनविभागः कथं लाभान्वितः भवेत् भवन्ति?

उत्तरम्-

यदि पर्यटकानां निवासाय भ्रमणाय च सुव्यवस्था भवेत् तर्हि अधिकाधिकाः वैदेशिकाः पर्यटकाः आगमिष्यन्ति, एतेन भारतसर्वकारस्य पर्यटन-विभागः लाभान्वितः भविष्यति।

प्रश्न 2.

वैदेशिकाः पर्यटकाः कथं विस्मिताः भवन्ति।?

उत्तरम्-

भारतदेशस्य विविधतां दृष्ट्वा वैदेशिकाः पर्यटकाः विस्मिताः भवन्ति।

III. भाषिक कार्यम्-

प्रश्न 1.

‘देशः च समृद्धः भविष्यति’- इति वाक्ये-
(i) ‘भविष्यति’ क्रियापदस्य कर्ता कः? (देशः, समृद्धः) _______
(ii) ‘भविष्यति’ अत्र कः धातुः? __________ कः च लकार:? _______
(iii) अत्र किम् अव्ययम्? _________
(iv) एतत् वाक्यं बहुवचने परिवर्तयत? __________

उत्तरम्-

(i) देशः
(ii) भू, लृट्
(iii) च
(iv) देशाः च समृद्धाः भविष्यन्ति।

प्रश्न 2.

विपर्ययम् चित्वा लिखत – देशीयाः

उत्तरम्-

वैदेशिकाः

प्रश्न 3.

दृष्ट्वा- अत्र कः धातुः कः च प्रत्ययः?

उत्तरम्-

दृश्, क्त्वा।

3. गङ्गा देशस्य प्रमुखा नदी। गङ्गायाः अपरं नाम भागीरथी। एषा नदी हिमालयात् निर्गच्छति। एतस्याः नद्याः तीरे बहवः तीर्थाः मुनीनाम् आश्रमाः च सन्ति। हरिद्वारनगरम् प्रसिद्ध तीर्थस्थानम् गंगानद्याः तटम् अलंकरोति। अत्र अनेके देवालयाः सन्ति। सायंकालस्य दृश्यम् तु अत्र अनुपमम् एव। भक्ताः गंगादेवीं श्रद्धया पूजयन्ति, प्रज्वलितान् दीपान् च नद्याः जले प्रवाहयन्ति। यदा प्रज्वलिता: दीपा: जलेषु तरन्ति, तदा एवं प्रतीयते यत् ताराणां समूह : आकाशात् अवतीर्य पृथिव्याम् आगतः। गंगानदी परमपावना नदी मन्यते।

I. एकपदेन उत्तरत-

प्रश्न 1.

देशस्य प्रमुखा नदी का?

उत्तरम्-

गङ्गा

प्रश्न 2.

एषा नदी कस्मात् पर्वतात् निर्गच्छति?

उत्तरम्-

हिमालयात्

प्रश्न 3.

भक्ताः गंगादेवीं कथम् पूजयन्ति?

उत्तरम्-

श्रद्धया

प्रश्न 4.

भक्ताः कान् नद्याः जले प्रवाहयन्ति?

उत्तरम्-

दीपान्।

II. पूर्णवाक्येन उत्तरत-

प्रश्न 1.

गंगायाः तीरे के सन्ति?

उत्तरम्-

गङ्गायाः तीरे बहवः तीर्थाः मुनीनाम् च आश्रमाः सन्ति।

प्रश्न 2.

यदा प्रज्वलिताः दीपाः नद्याम् तरन्ति तदा किं प्रतीयते?

उत्तरम्-

यदा प्रज्वलिताः दीपा: नद्याम् तरन्ति तदा एवं प्रतीयते यत् ताराणाम् समूह : आकाशात् अवतीर्य पृथिव्याम् आगतः।

III. भाषिक कार्यम्-

प्रश्न 1.

‘यदा प्रज्वलिताः दीपाः जलेषु तरन्ति’ इति वाक्ये-
(i) ‘तरन्ति’ क्रियापदस्य कर्ता क:? (प्रज्वलिताः, दीपाः, जलेषु)
(ii) अत्र किम् अव्ययपदम्?
(iii) ‘जलेषु’ अत्र किं विभक्तिः वचनम् च?
(iv) ‘तरन्ति’ अत्र धातुः कः?

उत्तरम्-

(i) दीपाः
(ii) यदा
(ii) सप्तमी, बहुवचनम्
(iv) तृ

प्रश्न 2.

गंगा देशस्य प्रमुखा नदी। इति वाक्ये-
(i) ‘नदी’ शब्दस्य विशेषणपदम् किम्?
(ii) रिक्तस्थानपूर्ति कुरुत– देशस्य _______ (द्वि०व०) _______ (ब०व०)

उत्तरम्-

(i) प्रमुखा
(ii) देशयोः, देशानाम्

प्रश्न 3.

पदपरिचयं यच्छत।
(i) नद्याः _______ मूल शब्दाः _______ विभक्तिः _______ वचनम्
(ii) श्रद्धया _______ मूलशब्दः _______ विभक्तिः _______ वचनम्

उत्तरम्-

(i) नदी, षष्ठी, एकवचनम्
(ii) श्रद्धा, तृतीया, एकवचनम्

4. लोकमान्यः बालगंगाधरतिलक : महान् देशभक्तः आसीत्। बाल्यकालात् एव एतस्य देशभक्तस्य रुचिः राजनीतौ आसीत्। अत एव सः विधिशास्त्रस्य अध्ययनम् अकरोत्। एषः राजद्रोही इति दोषारोपणं कृत्वा ब्रिटिश-सर्वकारः तम् कारागारे अक्षिपत्। सः कारावास-काले अपि प्रयत्नशीलः आसीत्। सः गीतायाः अध्ययनं कृत्वा ‘गीता-रहस्यम्’ नाम महाग्रन्थम् अरचयत्। राष्ट्रे नवचेतना जागरयितुं सः आजीवनं प्रयत्नम् कृतवान्। एषः राष्ट्रवादी ‘स्वराज्यम् अस्माकं जन्मसिद्धः अधिकारः’ इति अघोषयत्।

I. एकपदेन उत्तरत-

प्रश्न 1.

देशभक्तस्य तिलकस्य रुचिः कस्याम् आसीत्?

उत्तरम्-

राजनीतौ

प्रश्न 2.

सः कस्य शास्त्रस्य अध्ययनम् अकरोत्?

उत्तरम्-

विधिशास्त्रस्य

प्रश्न 3.

सः कम् ग्रन्थम् अरचयत्?

उत्तरम्-

गीता-रहस्यम्

प्रश्न 4.

महान् देशभक्तः कः आसीत्?

उत्तरम्-

बालगंगाधरतिलक:।

II. पूर्णवाक्येन उत्तरत-

प्रश्न 1.

एषः राष्ट्रवादी किम् अघोषयत्?

उत्तरम्-

एषः राष्ट्रवादी अघोषयत्- ‘स्वराज्यम् अस्माकं जन्मसिद्धः अधिकारः’ इति।

प्रश्न 2.

सः आजीवनं किं अकरोत्?

उत्तरम्-

स: आजीवनं राष्ट्र नवचेतना जागरयितुं प्रयत्नम् अकरोत्।

III. भाषिककार्यत-
यथानिर्देशम् उत्तरत-

प्रश्न 1.

राजनीतौ __________ मूल शब्दः __________ विभक्तिः __________ वचनम्

उत्तरम्-

राजनीति, सप्तमी, एकवचनम्

प्रश्न 2.

अकरोत __________ धातः __________ लकार: __________ पुरुषः __________ वचनम

उत्तरम्-

कृ, लङ, प्रथम एक

प्रश्न 3.

कृत्वा __________ धातः __________ प्रत्ययः

उत्तरम्-

कृ, क्त्वा

प्रश्न 4.

‘एतस्य देशभक्तस्य’-अत्र किं विशेषणपदम्? __________

उत्तरम्-

एतस्य

प्रश्न 5.

समानार्थकं लिखत-
(i) अलिखत् __________
(ii) जीवन-पर्यन्तम् __________

उत्तरम्-

(i) अरचयत्
(ii) आजीवनम्

प्रश्न 6.

लिङ्गम् निर्दिशत-
(i) गीतायाः __________
(ii) एतस्य __________

उत्तरम्-

(i) स्त्रीलिङ्गम्
(ii) पुंल्लिङ्गम्

5. समाचारपत्रम् जीवनस्य अनिवार्यम् अङ्गम् जातम्। प्रातः भवति सति दैनिकं समाचारपत्रम् गृहे गृहे आगच्छति। गृहस्य सदस्याः समाचार-पत्रस्य प्रतीक्षां कुर्वन्ति। जनक: समाचारं पठितुम् इच्छति, पुत्रः खेल-समाचारम् ज्ञातुम् उत्सुक:। समाचार-पत्रे न केवलं देश-विदेश-वार्ताः राजनीति-अर्थनीति-समाचाराः परं लेखाः कथाः कार्टून-चित्राणि अपि सन्ति। समाचारपत्र-पठनेन ज्ञानवृद्धिः अपि भवति। बाला: युवकाः, वृद्धाः, गृहिण्यः सर्वे किञ्चित् रुचिकरम् अत्र लभन्ते। समाचार-पत्राणि विविधासु भाषासु प्रकाश्यन्ते।

I. एकपदेन उत्तरत-

प्रश्न 1.

किम् जीवनस्य अनिवार्यम् अङ्गम् जातम्?

उत्तरम्-

समाचारपत्रम्

प्रश्न 2.

कः खेलसमाचारान् ज्ञातुम् उत्सुक:?

उत्तरम्-

पुत्रः

प्रश्न 3.

कानि विविधासु भाषासु प्रकाश्यन्ते?

उत्तरम्-

समाचारपत्राणि

प्रश्न 4.

समाचारपत्र-पठनेन किं भवति?

उत्तरम्-

ज्ञानवृद्धिः।

II. पूर्णवाक्येन उत्तरत-

प्रश्न 1.

समाचारपत्रे किं किं भवति?

उत्तरम्-

समाचारपत्रे देशविदेश-वार्ताः राजनीति-अर्थनीति-समाचाराः लेखाः, कथाः कार्टूनचित्राणि च अपि भवन्ति-

प्रश्न 2.

के समाचारपत्रे किंचित् रुचिकरम् लभन्ते?

उत्तरम्-

बालाः, युवकाः, वृद्धाः, गृहिण्यः च अपि समाचारपत्रे किंचिद् रुचिकरं लभन्ते।

III. भाषिककार्यम्-
यथानिर्देशम् उत्तरत-
‘प्रातः भवति, दैनिकं समाचारपत्रं गृहे गृहे आगच्छति’। इति वाक्ये

प्रश्न 1.

‘आगच्छति’ क्रियापदस्य कर्ता कः? (प्रातः, दैनिकं, समाचारपत्रम्)

उत्तरम्-

समाचारपत्रम्

प्रश्न 2.

अत्र किम् अव्ययपदम् प्रयुक्तम्?

उत्तरम्-

प्रातः

प्रश्न 3.

गृहे गृहे- अत्र किं विभक्तिवचनम्? (द्वितीया-द्विवचनम्, प्रथमा-द्विवचनम्, सप्तमी-एकवचनम्)

उत्तरम्-

सप्तमी-एकवचनम्

प्रश्न 4.

‘आगच्छति’ अत्र कः धातुः कः च उपसर्ग:? _______ _______

उत्तरम्-

गम्, आ

प्रश्न 5.

रिक्तस्थानानि पूरयत।
समाचारपत्रम् _______ (द्विवचन) _______ (बहुवचन)
आगच्छति _______ (द्विवचन) _______ (बहुवचन)

उत्तरम्-

समाचारपत्रे, समाचारपत्राणि; आगच्छतः, आगच्छन्ति।

प्रश्न 6.

दैनिक समाचारपत्रम्- अत्र किं विशेषणम्?

उत्तरम्-

दैनिकं

प्रश्न 7.

विलोमपदम् चित्वा लिखत। सायम् _______

उत्तरम्-

प्रातः

NCERT Class 7 Sanskrit

Class 7 Sanskrit Chapters | SanskritClass 7

NCERT Solutions of Class 7th Sanskrit रुचिरा भाग 2 | Class 7 Sanskrit NCERT Solutions

Sanskrit Solution Class 7 | NCERT Solutions for Class 7 Sanskrit Ruchira Pdf Free Download

NCERT Class 7 Sanskrit Grammar Book Solutions

CBSE Class 7th Sanskrit व्याकरण भागः

CBSE Class 7th Sanskrit रचना भागः

NCERT Solutions for Class 12 All Subjects NCERT Solutions for Class 10 All Subjects
NCERT Solutions for Class 11 All Subjects NCERT Solutions for Class 9 All Subjects

NCERT SOLUTIONS

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post