NCERT Solutions | Class 7 Sanskrit Grammar | शब्दरूपाणि

CBSE Solutions | Sanskrit Class 7
Check the below NCERT Solutions for Class 7 Sanskrit Grammar शब्दरूपाणि Pdf free download. NCERT Solutions Class 7 Sanskrit Grammar were prepared based on the latest exam pattern. We have Provided शब्दरूपाणि Class 7 Sanskrit NCERT Solutions to help students understand the concept very well.
NCERT | Class 7 Sanskrit
Book: | National Council of Educational Research and Training (NCERT) |
---|---|
Board: | Central Board of Secondary Education (CBSE) |
Class: | 7th |
Subject: | Sanskrit Grammar |
Chapter: | |
Chapters Name: | शब्दरूपाणि |
Medium: | Hindi |
शब्दरूपाणि | Class 7 Sanskrit | NCERT Books Solutions
Sanskrit Vyakaran Class 7 Solutions शब्दरूपाणि
संस्कृत व्याकरण में शब्दरूप की दृष्टि से शब्दों को अकारान्त, आकारान्त, इकारान्त, ईकारान्त, उकारान्त, ऋकारान्त वर्गों में बाँटा गया है। शब्द का रूप इस बात पर भी निर्भर करता है कि अमुक शब्द पुल्लिग है, स्त्रीलिंग अथवा नपुंसकलिंग है। सर्वनाम शब्दों के रूप तीनों लिंगों में चलते हैं।
यहाँ प्रत्येक वर्ग के शब्द का उदाहरण दिया जा रहा है। छात्र इन्हें ध्यानपूर्वक पढ़ें तथा समझें।
अकारान्त-पुंल्लिङ्ग-शब्दः
1. नर
एवमेव- बालक-राम-नृप-जनक-देव-छात्र-इत्यादीनाम् अकारान्त पुंल्लिङ्ग-शब्दानां रूपाणि भवन्ति । (इसी प्रकार राम, नृप, बालक, जनक, देव, छात्र इत्यादि अकारान्त पुल्लिंग शब्दों के रूप होते हैं।)
नियम : र्, ऋ तथा ष् के बाद ‘न्’ का ‘ण’ हो जाता है; जैसे- नरेण, नराणाम्। किन्तु अन्त में ‘न्’ नहीं बदलता है। यथा नरान्, वृक्षान् आदि।
इकारान्त पुंल्लिङ्ग-शब्दः
2. कवि
एवमेव- मुनि-हरि-कपि-रवि-इत्यादीनाम् इकारान्त पुंल्लिङ्ग-शब्दानां रूपाणि भवन्ति । (इसी प्रकार मुनि, हरि, कपि, रवि इत्यादि इकारान्त-पुल्लिग शब्दों के रूप होते हैं।)
उकारान्त-पुंल्लिङ्ग-शब्दः
3. साधु
एवमेव- गुरु-भानु-शिशु-प्रभु-विष्णु इत्यादीनाम् उकारान्त पुंल्लिङ्ग-शब्दानां रूपाणि भवन्ति। (इसी प्रकार गुरु, भानु, शिशु, प्रभु, विष्णु इत्यादि उकारान्त-पुल्लिग शब्दों के रूप होते हैं।)
ऋकारान्त-पुंल्लिङ्ग-शब्दः
4. पितृ (पिता)
एवमेव- भ्रातृ-कर्तृ-दातृ-नेतृ-इत्यादीनाम् ऋकारान्त पुंल्लिङ्ग शब्दानां रूपाणि भवन्ति। (इसी प्रकार भ्रातृ, कर्तृ-दातृ-नेतृ इत्यादि ऋकारान्त-पुल्लिग शब्दों के रूप होते हैं।)
आकारान्त-स्त्रीलिङ्ग-शब्दः
5. लता
एवमेव- रमा-कन्या-कक्षा-छात्रा-बालिका-इत्यादीनाम् आकारान्त स्त्रीलिङ्ग-शब्दानां रूपाणि भवन्ति। (इसी प्रकार रमा, कन्या, कक्षा, छात्रा, बालिका इत्यादि आकारान्त स्त्रीलिंग शब्दों के रूप होते हैं।)
ईकारान्त-स्त्रीलिङ्ग-शब्दः
6. नदी
एवमेव- नारी-जननी-भगिनी-पुत्री-इत्यादीनाम् ईकारान्त-स्त्रीलिङ्ग शब्दानां रूपाणि भवन्ति। (इसी प्रकार नारी, जननी, भगिनी, पुत्री इत्यादि ईकारान्त-स्त्रीलिंग शब्दों के रूप होते हैं।)
अकारान्त-नपुंसकलिङ्ग-शब्दः
7. फल
एवमेव- मित्र-पत्र-पुष्प-पुस्तक-नगर-उद्यान-इत्यादीनां अकारान्त नपुंसकलिङ्ग-शब्दानां रूपाणि भवन्ति । (इसी प्रकार मित्र-पत्र-पुष्प-पुस्तक-नगर-उद्यान इत्यादि अकारान्त-नपुंसकलिंग शब्दों के रूप होते हैं।)
सर्वनाम शब्दः
8. एतत् (यह ), पुंल्लिङ्ग
सर्वनाम शब्द रूपों में संबोधन नहीं होता है।
9. एतत् (यह), स्त्रीलिङ्ग
10. एतत् (यह), नपुंसकलिङ्ग
11. किम् (कौन), पुंल्लिङ्ग
12. किम् (कौन), स्त्रीलिङ्ग
13. किम् ( कौन), नपुंसकलिङ्ग
शेष विभक्तियों में पुल्लिग ‘किम्’ शब्द के समान रूप चलेंगे।
अभ्यासः
प्रश्न 1.
कोष्ठकात् ‘बालक’ शब्दस्य उचित-रूपेण रिक्तस्थानानि पूरयत- (कोष्ठक से ‘बालक’ शब्द के उचित रूप से रिक्त स्थान भरिए- Fill in the blanks with the suitable form of the word ‘बालक’ from the bracket.)उदाहरण- प्रथमा – बालकाः खेलन्ति। (बालकः, बालकौ, बालकाः)
द्वितीया – किं त्वम् ___________ पश्यसि? (बालकेन, बालकस्य, बालकम्)
ततीया – रोहणः ___________ सह क्रीडति। (बालकात, बालकेन, बालकः)
चतुर्थी – सः ___________ कन्दुकम् यच्छति। (बालकम्, बालकाय, बालकान्)
पञ्चमी – मोहितः ___________ कन्दुकम् आनयति। (बालकेन, बालके, बालकात्)
षष्ठी – ___________ हस्तात् कन्दुकः पतति। (बालकस्य, बालकम्, बालकेन)
सप्तमी – कन्दुकः ___________ पतति। (बालके, बालकम्, बालकात्)
सम्बोधन – हे ___________! किं त्वम् कन्दुकेन क्रीडसि? (बालक: बालकाः, हे बालक)
उत्तरम्-
बालकम्, बालकेन, बालकाय, बालकात्, बालकस्य, बालके, हे बालकप्रश्न 2.
कोष्ठकदत्तस्य शब्दस्य उचितरूपं लिखत- (कोष्ठक में दिए गए शब्द का उचित रूप लिखिए- Fill in the blanks with the appropriate form of the word given in bracket.)(क) 1. ___________ (अध्यापिका-प्रथमा, ए०व०) कक्षायाम् आगच्छति।
2. छात्राः ___________ (अध्यापिका-द्वितीया, ए०व०) नमन्ति।
3. ते वदन्ति ___________ (अध्यापिका-चतुर्थी, ए०व०) नमः।
4. ___________ (वाटिका-सप्तमी, ए०व०) पुष्पाणि विकसन्ति।
5. सा ___________ (पुष्पमाला-तृतीया, ब०व०) गृहं भूषयति।
6. वृक्षस्य ___________ (शाखा-सप्तमी, ब०व०) खगाः तिष्ठन्ति।
उत्तरम्-
1. अध्यापिका2. अध्यापिकाम्
3. अध्यापिकायै
4. वाटिकायाम्
5. पुष्पमालाभिः
6. शाखासु
(ख) 1. कालिदासः संस्कृत-साहित्यस्य प्रसिद्धः ___________ (कवि-प्रथमा, ए०व०) अभवत्।
2. पुरा अनेके ___________ (कवि-प्रथमा, ब०व०) अभवन्।
3. अभिज्ञान शाकुन्तलम् ___________ (कवि-षष्ठी, ए०व०) कालिदासस्य रचना।
4. राष्ट्रपति: ___________ (कवि-द्वितीया, ब०व०) सम्मानयति।
5. सः ___________ (कवि-चतुर्थी, ए०व०) पुरस्कारं यच्छति।
उत्तरम्-
1. कविः2. कवयः
3. कवेः
4. कवीन्
5. कवये
प्रश्न 3.
कोष्ठकात् उचितं विकल्पं चित्वा वाक्यपूर्तिं कुरुत- (कोष्ठक से उचित विकल्प चुनकर वाक्य पूर्ति कीजिए- Pick out the correct option from the bracket and complete the sentences)(क) 1. वने ___________ भ्रमन्ति। (पशुः पशू, पशवः)
2. सिंहः ___________ मारयति। (पशून्, पशुन्, पशूनाम्)
3. वयम् ___________ आदेशं पालयामः। (गुरुभ्यः, गुरोः, गुरुम्)
4. कोकिलः ___________ कूजति। (वसन्तऋते, वसन्तुऋतुम्, वसन्त-ऋतौ)
5. ___________ दर्शनम् पुण्यम्। (साधुनाम्, साधूनाम्, साधवः)
उत्तरम्-
1. पशवः2. पशून्
3. गुरोः
4. वसन्त-ऋतौ
5. साधूनाम्
(ख) 1. राहुलः ___________ नमति। (पिताम्, पितारम्, पितरम्)
2. ___________ पुत्रम् वदति। (पिता, पितरौ, पितरः)
3. सः ___________ चरणौ स्पृशति। (मातुः, मातस्य, मात्रस्य)
4. राहुलस्य ___________ स्नेहः अस्ति। (माते, मातरम्, मातरि)
5. सः ___________ पत्रं लिखति। (भ्रात्रे, भ्रातरम्, भ्रातुः)
उत्तरम्-
1. पितरम्2. पिता
3. मातुः
4. मातरि
5. भ्रात्रे
प्रश्न 4.
‘मुनि’ शब्दस्य स्थाने ‘गुरु’ शब्द प्रयुज्य वाक्यानि पुनः लिखत- (‘मुनि’ शब्द के स्थान पर ‘गुरू’ शब्द का प्रयोग करके वाक्य पुनः लिखिए- Rewrite the sentences by using the word ‘गुरू’ in place of ‘मुनि’)1. मुनिः आश्रमे आगच्छति।
2. शिष्यः मुनिं नमति।
3. सः मुनिना सह वार्ता करोति।
4. सः मुनये पुष्पमालाम् अर्पयति।
5. सः मुनेः ज्ञानं विन्दति।
6. मुनेः अन्ये शिष्याः अपि आगच्छन्ति।
7. मुनौ तेषां परम श्रद्धा वर्तते।
8. हे मुने! भवान् धन्यः अस्ति।
उत्तरम्-
1. गुरुः आश्रमे आगच्छति।2. शिष्यः गुरुं नमति।
3. सः गुरुणा सह वार्ता करोति।
4. सः गुरवे पुष्पमालाम् अर्पयति।
5. सः गुरोः ज्ञानं विन्दति।
6. गुरोः अन्ये शिष्याः अपि आगच्छन्ति।
7. गुरौ तेषां परम श्रद्धा वर्तते।
8. हे गुरो! भवान् धन्यः अस्ति।
प्रश्न 5.
निर्देशानुसारेण शब्दरूपाणि लिखत- (निर्देशानुसार शब्द रूप लिखिए- Write the word forms as per directions given.)1. शिशु – षष्ठी विभक्तिः ___________ ___________ ___________
2. भानु – द्वितीया विभक्तिः ___________ ___________ ___________
3. गिरि – द्वितीया विभक्तिः ___________ ___________ ___________
4. हरि – चतुर्थी विभक्तिः ___________ ___________ ___________
5. माला – तृतीया विभक्तिः ___________ ___________ ___________
उत्तरम्-
1. शिशोः शिश्वोः शिशूनाम्2. भानुम् भानू भानून्
3. गिरिम् गिरी गिरीन्
4. हरये हरिभ्याम् हरिभ्यः
5. मालया मालाभ्याम् मालाभिः
प्रश्न 6.
मञ्जूषायाः उचितेन सर्वनामपदेन वाक्यानि पूरयत- (मञ्जूषा से उचित सर्वनाम-पद चुनकर वाक्य पूरे कीजिए- Fill in the blanks with the suitable pronoun from the box.)ताम्, तम्, तेन, तस्मै, तस्मात्, तान्।
उदाहरणम् – शिक्षकः तम् छात्रम् प्रश्नं पृच्छति।
1. अध्यापिका ___________ छात्राम् किम् अवदत्?
2. सा ___________ छात्रान् अदण्डयत्।
3. अमितः ___________ बालकेन सह गृहम् अगच्छत्।
4. त्वं ___________ बालकात् कलमम् आनय।
5. त्वं ___________ बालकाय फलम् यच्छ।
उत्तरम्-
1. ताम्2. तान्
3. तेन
4. तस्मात्
5. तस्मै
प्रश्न 7.
रेखाङ्कितं पदम् आधृत्य प्रश्न निर्माणं कुरुत- (रेखांकित-पद के आधार पर प्रश्न निर्माण कीजिए- Frame-questions based on the underlined word.)कान्, केषाम्, केभ्यः, केषु, कैः, कस्मात्, के।
उदाहरण-
1. छात्राः पठन्ति।
1. के पठन्ति?
2. अध्यापिका छात्रान् पृच्छति।
2. ___________
3. उद्यानम् वृक्षैः सुन्दरम् अस्ति।
3. ___________
4. सः छात्रेभ्यः पारितोषिकानि यच्छति।
4. ___________
5. पत्राणि वृक्षात् पतन्ति।
5. ___________
6. भारतम् ऋषीणाम् देशः।
6. ___________
7. वृक्षेषु फलानि सन्ति।
7. ___________
उत्तरम्-
2. अध्यापिका कान् पृच्छति?3. उद्यानम् कैः सुन्दरम् अस्ति?
4. सः केभ्यः पारितोषिकानि यच्छति?
5. पत्राणि कस्मात् पतन्ति?
6. भारतम् केषाम् देशः?
7. केषु फलानि सन्ति?
प्रश्न 8.
कोष्ठकात् उचितं विकल्पं चित्वा वाक्यानि पूरयत- (कोष्ठक से उचित पद चुनकर वाक्य पूरे कीजिए- Pick out the suitable word from the bracket and complete the sentences.)1. ___________ गृहे कः वसति? (एतत्, एतस्मिन्)
2. ___________ बालिकायै पुस्तकम् यच्छ। (तस्मै, तस्यै)
3. ___________ बालकस्य गृहं कुत्र अस्ति? (एतस्य, एतस्याः)
4. ___________ लतायाम् पुष्पाणि सन्ति। (एतस्याम्, एतस्मिन्)
5. ___________ वृक्षे फलानि सन्ति। (तस्याम्, तस्मिन्)
उत्तरम्-
1. एतस्मिन्2. तस्यै
3. एतस्य
4. एतस्याम्
5. तस्मिन्।
NCERT Class 7 Sanskrit
Class 7 Sanskrit Grammar Chapters | Sanskrit Class 7
NCERT Solutions of Class 7th Sanskrit रुचिरा भाग 2 | Class 7 Sanskrit NCERT Solutions
Sanskrit Solution Class 7 | NCERT Solutions for Class 7 Sanskrit Ruchira Pdf Free Download
-
NCERT Solutions For Class 7 Sanskrit Chapter 1 सुभाषितानि
NCERT Solutions For Class 7 Sanskrit Chapter 2 दुर्बुद्धिः विनश्यति
NCERT Solutions For Class 7 Sanskrit Chapter 3 स्वावलम्बनम्
NCERT Solutions For Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम्
NCERT Solutions For Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई
NCERT Solutions For Class 7 Sanskrit Chapter 6 सदाचारः
NCERT Solutions For Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः
NCERT Solutions For Class 7 Sanskrit Chapter 8 त्रिवर्णः ध्वजः
NCERT Solutions For Class 7 Sanskrit Chapter 9 अहमपि विद्यालयं गमिष्यामि
NCERT Solutions For Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम्
NCERT Solutions For Class 7 Sanskrit Chapter 11 समवायो हि दुर्जयः
NCERT Solutions For Class 7 Sanskrit Chapter 12 विद्याधनम्
NCERT Solutions For Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम्
NCERT Solutions For Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा
NCERT Solutions For Class 7 Sanskrit Chapter 15 लालनगीतम्
NCERT Class 7 Sanskrit Grammar Book Solutions
CBSE Class 7th Sanskrit व्याकरण भागः
-
NCERT Solutions For Class 7 Sanskrit वर्णविचारः
NCERT Solutions For Class 7 Sanskrit शब्द-विचार:
NCERT Solutions For Class 7 Sanskrit शब्दरूपाणि
NCERT Solutions For Class 7 Sanskrit धातुरूपाणि
NCERT Solutions For Class 7 Sanskrit कारकम्
NCERT Solutions For Class 7 Sanskrit अव्ययाः
NCERT Solutions For Class 7 Sanskrit प्रत्ययाः उपसर्गाः च
NCERT Solutions For Class 7 Sanskrit वाक्यरचना तथा अनुवादः
NCERT Solutions For Class 7 Sanskrit संख्यावाचक-शब्दाः
NCERT Solutions For Class 7 Sanskrit सन्धि
NCERT Solutions For Class 7 Sanskrit अशुद्धिशोधनम्
NCERT Solutions For Class 7 Sanskrit व्यावहारिकः शब्दकोशः
CBSE Class 7th Sanskrit रचना भागः
-
NCERT Solutions For Class 7 Sanskrit रचना चित्रवर्णनम्
NCERT Solutions For Class 7 Sanskrit रचना पत्रलेखनम्
NCERT Solutions For Class 7 Sanskrit रचना अपठितांश-अवबोधनम्
NCERT Solutions For Class 7 Sanskrit रचना अनुच्छेद / निबन्ध-लेखनम्
NCERT Solutions For Class 7 Sanskrit रचना संवादलेखनम्
NCERT Solutions for Class 12 All Subjects | NCERT Solutions for Class 10 All Subjects |
NCERT Solutions for Class 11 All Subjects | NCERT Solutions for Class 9 All Subjects |
Post a Comment
इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)