NCERT Solutions | Class 7 Sanskrit | रचना चित्रवर्णनम्

CBSE Solutions | SanskritClass 7
Check the below NCERT Solutions for Class 7 Sanskrit रचना चित्रवर्णनम् Pdf free download. NCERT Solutions Class 7 Sanskrit were prepared based on the latest exam pattern. We have Provided रचना चित्रवर्णनम् Class 7 Sanskrit NCERT Solutions to help students understand the concept very well.
NCERT | Class 7 Sanskrit
Book: | National Council of Educational Research and Training (NCERT) |
---|---|
Board: | Central Board of Secondary Education (CBSE) |
Class: | 7th |
Subject: | Sanskrit |
Chapter: | |
Chapters Name: | रचना चित्रवर्णनम् |
Medium: | Hindi |
रचना चित्रवर्णनम् | Class 7 Sanskrit| NCERT Books Solutions
CBSE Class 7 Sanskrit रचना चित्रवर्णनम्
प्रश्न 1.
अधोदत्तम् चित्रम् दृष्ट्वा संस्कृते चतुर्युवाक्येषु वर्णनं कुरुत। सहायतार्थं मञ्जूषायाम् पदानि प्रदत्तानि सन्ति।(नीचे दिए गए चित्र को देखकर संस्कृत के चार वाक्यों में वर्णन कीजिए। सहायता के लिए मञ्जूषा में शब्द दिए गए हैं। Describe the given picture in four sentences in Sanskrit. You can use the words given in the box below.)

मञ्जूषा – आपणे, फलानि, शाकानि, पुरुषः, महिला, कान्दविकः, अनेकानि, विपणानि, दृश्यम्, विपणन-केन्द्रम्। |
उत्तरम्-
1. एतत् दृश्यम् एकस्य विपणन-केन्द्रस्य अस्ति।2. अत्र अनेकानि विपणानि सन्ति।
3. एकतः फलानाम् आपणम्, अपरतः शाकानाम् आपणम् अस्ति।
4. एकः पुरुषः, एका महिला च शाकानि क्रीणन्ति।
5. एकः बालक : कान्दविकस्य आपणे आगच्छति।
प्रश्न 2.
अधोदत्तम् चित्रम् दृष्ट्वा संस्कृते चतुर्युवाक्येषु वर्णनम् कुरुत।सहायतार्थं मञ्जूषायाम् पदानि प्रदत्तानि सन्ति।(नीचे दिए गए चित्र को देखकर संस्कृत के चार वाक्यों में वर्णन कीजिए। सहायता के लिए मञ्जूषा में शब्द दिए गए हैं। Write four sentences in Sanskrit describing the picture given below. You can take help of the words given in the box.)

मञ्जूषा – कुटीरः, रजकः, वस्त्राणि, जले, सहायतां, समीपे, भार्या, पुत्री, क्षालयति शिलायाम्। |
उत्तरम्-
1. एकः रजकः नद्याः जले वस्त्राणि क्षालयति।2. सः शिलायाम् वस्त्राणि क्षिपति।
3. तस्य भार्या पुत्री च सहायतां कुरुतः।
4. नद्याः समीपे एकः कुटीरः अस्ति।
5. कुटीरस्य पृष्ठतः एकः वृक्षः अस्ति।
प्रश्न 3.
अधोदत्तम् चित्रम् दृष्ट्वा संस्कृते पञ्चवाक्येषु वर्णनम् कुरुत।सहायतार्थं मञ्जूषायाम् पदानि प्रदत्तानि सन्ति।(नीचे दिए गए चित्र को देखकर संस्कृत के पाँच वाक्यों में वर्णन कीजिए। सहायता के लिए मञ्जूषा में शब्द दिए गए हैं। Describe the given picture in five sentences in Sanskrit. You can use the words given in the box below.)

मञ्जूषा – द्वे कुटीरे, द्वौ पशू, तृणानि, उदयं गच्छति, कृषकौ, आनयति, सूर्यः, समीपे, ग्रामस्य, क्षेत्रं प्रति। |
उत्तरम्-
1. एतत् ग्रामस्य चित्रम् अस्ति।2. सूर्यः उदयं गच्छति कृषकौ च क्षेत्रं प्रति गच्छतः।
3. चित्रे द्वे कुटीरे स्तः।
4. कुटीरस्य समीपे द्वौ पशू तिष्ठतः।
5. एकः बालकः तृणानि आनयति।
प्रश्न 4.
अधोदत्तम् चित्रम् दृष्ट्वा संस्कृते पञ्चवाक्येषु वर्णनम् कुरुत। सहायतार्थं मञ्जूषायाम् पदानि प्रदत्तानि सन्ति।(नीचे दिए गए चित्र को देखकर संस्कृत के पाँच वाक्यों में वर्णन कीजिए। सहायता के लिए मञ्जूषा में शब्द दिए गए हैं। Describe the given picture in five sentences in Sanskrit. You can use the words given in the box below.)

मञ्जूषा – शयनकक्षः, शयनाय, काष्ठफलम्, पार्वे, पर्यङ्कः, घटिका, बालकः, एतस्मिन् चित्रे, शयनकक्षस्य। |
उत्तरम्-
1. एतत् शयनकक्षस्य चित्रम् अस्ति।2. एतस्मिन् चित्रे एकः पर्यङ्कः अस्ति।
3. पर्यङ्कस्य पार्श्वे एकम् काष्ठफलकम् अस्ति।
4. काष्ठफलके एका घटिका अस्ति।
5. एकः बालकः शयनाय गच्छति।
प्रश्न 5.
चित्रम् आधृत्य पञ्चवाक्यानि लिखत। सहायतायै पदसूची अधः दत्ता।(चित्र के आधार पर पाँच वाक्य लिखिए। सहायता के लिए पद-सूची नीचे दी गई है। Write five sentences on the basis of the picture. A list of words is given below for help.)

मञ्जूषा – भ्रमन्ति, पुष्पाणि, उद्यानस्य, बालाः, जनाः, विकसन्ति, भ्रमन्ति, क्रीडन्ति, केदारेषु, वृक्षाः, शोभाम्, पश्यन्ति, आनन्देन, हृष्यन्ति। |
उत्तरम्-
1. एतत् एकस्य उद्यानस्य चित्रम् अस्ति।2. अत्र बालाः आनन्देन क्रीडन्ति।
3. उद्याने वृक्षाः सन्ति, केदारेषु च पुष्पाणि विकसन्ति।
4. जनाः अत्र भ्रमन्ति, उद्यानस्य च शोभा पश्यन्ति।
5. उद्यानस्य वातावरणे सर्वे हृष्यन्ति।
नोट – चित्रवर्णन के ये वाक्य उदाहरण के रूप में दिए गए हैं। छात्र इसी प्रकार अन्य वाक्य स्वयं बना सकते हैं।
प्रश्न 6.
अधोदत्तम् चित्रम् दृष्ट्वा संस्कृते पञ्चवाक्येषु वर्णनम् कुरुत।सहायतार्थं मञ्जूषायाम् पदानि प्रदत्तानि सन्ति।(नीचे दिए गए चित्र को देखकर संस्कृत के पाँच वाक्यों में वर्णन कीजिए। सहायता के लिए मञ्जूषा में शब्द दिए गए हैं। Describe the given picture in five sentences in Sanskrit. You can use the words given in the box below.)

मञ्जूषा – युद्धाय, रथेन, गच्छति, श्रीकृष्णः, सारथिः, ध्वजा, उपरि, अश्वाः, तीव्रम्। |
उत्तरम्-
1. एतस्मिन् चित्रे अर्जुनः युद्धाय गच्छति।2. सः श्रीकृष्णेन सह रथेन गच्छति।
3. श्रीकृष्णः रथस्य सारथिः अस्ति।
4. रथस्य उपरि ध्वजा अस्ति।
5. रथस्य अश्वाः तीव्रम् धावन्ति।
प्रश्न 7.
अधोदत्तम् चित्रम् दृष्ट्वा संस्कृते पञ्चवाक्येषु वर्णनम् कुरुत। सहायतार्थं मञ्जूषायाम् पदानि प्रदत्तानि सन्ति।(नीचे दिए गए चित्र को देखकर संस्कृत के पाँच वाक्यों में वर्णन कीजिए। सहायता के लिए मञ्जूषा में शब्द दिए गए हैं। Describe the given picture in five sentences in Sanskrit. You can use the words given in the box below.)

मञ्जूषा – पिकः, कृष्णः, तिष्ठति, मधुरम्, पिकस्य, कूजति, आम्रवृक्षे, वसन्तकाले। |
उत्तरम्-
1. एतत् चित्रम् पिकस्य अस्ति।2. पिकः उद्याने आम्रवृक्षे तिष्ठति।
3. पिकस्य वर्णः कृष्णः भवति।
4. वसन्तकाले पिकः कूजति।
5. सः मधुरम् कूजति।
प्रश्न 8.
अधोदत्तम् चित्रम् दृष्ट्वा संस्कृते पञ्चवाक्येषु वर्णनम् कुरुत।सहायतार्थं मञ्जूषायाम् पदानि प्रदत्तानि सन्ति।(नीचे दिए गए चित्र को देखकर संस्कृत के पाँच वाक्यों में वर्णन कीजिए। सहायता के लिए मञ्जूषा में शब्द दिए गए हैं। Describe the given picture in five sentences in Sanskrit. You can use the words given in the box below.)

मञ्जूषा – वर्षाकालस्य, बालिका, आकाशे, मेघाः, मार्गे, छत्रम्, वर्षा, नयति, प्रसन्ना। |
उत्तरम्-
1. एतत् वर्षाकालस्य चित्रम् अस्ति।2. वर्षाकाले एका बालिका मार्गे गच्छति।
3. आकाशे मेघाः सन्ति।
4. अधुना वर्षा भवति।
5. बालिका छत्रम् नयति प्रसन्ना च अस्ति।
अभ्यासः
प्रश्न 1.
मञ्जूषायाः सहायतया चित्रम् आधृत्य पञ्चवाक्यानि संस्कृतेन लिखत-(मञ्जूषा की सहायता से चित्र के आधार पर संस्कृत में पाँच वाक्य लिखिए– Write five sentences in Sanskrit based on the picture. Take help from the box.)

मञ्जूषा – सूर्यस्नानम्, हरिताः, समुद्र-तटे, जनाः, नौका, सुखेन, वृक्षाः, समुद्रतटस्य, तरन्ति, कुर्वन्ति। |
1. ____________________
2. ____________________
3. ____________________
4. ____________________
5. ____________________
उतरम्-
1. एतत् समुद्रतटस्य दृश्यम् अस्ति।2. अत्र जनाः सुखेन सूर्यस्नानं कुर्वन्ति।
3. समुद्रतटे बालाः आनन्देन क्रीडन्ति।
4. समुद्रे नौकाः तरन्ति।
5. हरिताः वृक्षाः तटम् अलंकुर्वन्ति।
प्रश्न 2.
मञ्जूषायाः सहायतया चित्रम् आधृत्य पञ्चवाक्यानि संस्कृतेन लिखत-(मञ्जूषा की सहायता से चित्र के आधार पर संस्कृत में पाँच वाक्य लिखिए- Write five sentences in Sanskrit based on the picture. Take help from the box.)

मञ्जूषा – बालकाः, कन्दुकेन, पुष्पाणि, उद्यानस्य, वृक्षाः, खगाः, वृक्षस्य, प्रसन्नाः, अधः, उत्पतन्ति, वातावरणम्, दृश्यम्। |
1. ____________________
2. ____________________
3. ____________________
4. ____________________
5. ____________________
उतरम्-
1. एतत् एकस्य उद्यानस्य चित्रम् अस्ति।2. अत्र बालकाः कन्दुकेन क्रीडन्ति प्रसन्नाः च भवन्ति।
3. उद्याने वृक्षाः सन्ति पुष्पाणि च विकसन्ति।
4. एकस्य वृक्षस्य अधः एक : बालकः तिष्ठति।
5. उद्यानस्य वातावरणम् आनन्दप्रदम् अस्ति।
NCERT Class 7 Sanskrit
Class 7 Sanskrit Chapters | SanskritClass 7
NCERT Solutions of Class 7th Sanskrit रुचिरा भाग 2 | Class 7 Sanskrit NCERT Solutions
Sanskrit Solution Class 7 | NCERT Solutions for Class 7 Sanskrit Ruchira Pdf Free Download
-
NCERT Solutions For Class 7 Sanskrit Chapter 1 सुभाषितानि
NCERT Solutions For Class 7 Sanskrit Chapter 2 दुर्बुद्धिः विनश्यति
NCERT Solutions For Class 7 Sanskrit Chapter 3 स्वावलम्बनम्
NCERT Solutions For Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम्
NCERT Solutions For Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई
NCERT Solutions For Class 7 Sanskrit Chapter 6 सदाचारः
NCERT Solutions For Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः
NCERT Solutions For Class 7 Sanskrit Chapter 8 त्रिवर्णः ध्वजः
NCERT Solutions For Class 7 Sanskrit Chapter 9 अहमपि विद्यालयं गमिष्यामि
NCERT Solutions For Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम्
NCERT Solutions For Class 7 Sanskrit Chapter 11 समवायो हि दुर्जयः
NCERT Solutions For Class 7 Sanskrit Chapter 12 विद्याधनम्
NCERT Solutions For Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम्
NCERT Solutions For Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा
NCERT Solutions For Class 7 Sanskrit Chapter 15 लालनगीतम्
NCERT Class 7 Sanskrit Grammar Book Solutions
CBSE Class 7th Sanskrit व्याकरण भागः
-
NCERT Solutions For Class 7 Sanskrit वर्णविचारः
NCERT Solutions For Class 7 Sanskrit शब्द-विचार:
NCERT Solutions For Class 7 Sanskrit शब्दरूपाणि
NCERT Solutions For Class 7 Sanskrit धातुरूपाणि
NCERT Solutions For Class 7 Sanskrit कारकम्
NCERT Solutions For Class 7 Sanskrit अव्ययाः
NCERT Solutions For Class 7 Sanskrit प्रत्ययाः उपसर्गाः च
NCERT Solutions For Class 7 Sanskrit वाक्यरचना तथा अनुवादः
NCERT Solutions For Class 7 Sanskrit संख्यावाचक-शब्दाः
NCERT Solutions For Class 7 Sanskrit सन्धि
NCERT Solutions For Class 7 Sanskrit अशुद्धिशोधनम्
NCERT Solutions For Class 7 Sanskrit व्यावहारिकः शब्दकोशः
CBSE Class 7th Sanskrit रचना भागः
-
NCERT Solutions For Class 7 Sanskrit रचना चित्रवर्णनम्
NCERT Solutions For Class 7 Sanskrit रचना पत्रलेखनम्
NCERT Solutions For Class 7 Sanskrit रचना अपठितांश-अवबोधनम्
NCERT Solutions For Class 7 Sanskrit रचना अनुच्छेद / निबन्ध-लेखनम्
NCERT Solutions For Class 7 Sanskrit रचना संवादलेखनम्
NCERT Solutions for Class 12 All Subjects | NCERT Solutions for Class 10 All Subjects |
NCERT Solutions for Class 11 All Subjects | NCERT Solutions for Class 9 All Subjects |
Post a Comment
इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)