NCERT Solutions | Class 7 Sanskrit Chapter 5

NCERT Solutions | Class 7 Sanskrit Ruchira Chapter 5 | पण्डिता रमाबाई 

NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 5 पण्डिता रमाबाई

CBSE Solutions | Sanskrit Class 7

Check the below NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 5 पण्डिता रमाबाई Pdf free download. NCERT Solutions Class 7 Sanskrit Ruchira  were prepared based on the latest exam pattern. We have Provided पण्डिता रमाबाई Class 7 Sanskrit NCERT Solutions to help students understand the concept very well.

NCERT | Class 7 Sanskrit

NCERT Solutions Class 7 Sanskrit Ruchira
Book: National Council of Educational Research and Training (NCERT)
Board: Central Board of Secondary Education (CBSE)
Class: 7th
Subject: Sanskrit Ruchira
Chapter: 5
Chapters Name: पण्डिता रमाबाई
Medium: Hindi

पण्डिता रमाबाई | Class 7 Sanskrit | NCERT Books Solutions

You can refer to MCQ Questions for Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 5 पण्डिता रमाबाई

Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई Textbook Questions and Answers

प्रश्न: 1.

एकपदेन उत्तरत- (एक शब्द में उत्तर दीजिए- Answer in one word.)

(क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां का विभूषिता?

उत्तराणि:

रमाबाई

(ख) रमा कुतः संस्कृतशिक्षा प्राप्तवती? ।

उत्तराणि:

स्वमातुः

(ग) रमाबाई केन सह विवाहम् अकरोत् ?

उत्तराणि:

विपिनबिहारीदासेन

(घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?

उत्तराणि:

नारीणाम्

(ङ) रमाबाई उच्चशिक्षार्थं कुत्र अगच्छत् ?

उत्तराणि:

इंग्लैण्डदेशम्।

प्रश्न: 2.

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- (रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए – Frame questions based on the underlined words.)

(क) रमायाः पिता समाजस्य प्रतारणाम् असहत।

उत्तराणि:

कस्याः पिता समाजस्य प्रतारणाम् असहत?

(ख) पत्युः मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छत्।

उत्तराणि:

कस्य मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छत् ?

(ग) रमाबाई मुम्बईनगरे ‘शारदा-सदनम्’ अस्थापयत्।

उत्तराणि:

रमाबाई कुत्र ‘शारदा-सदनम्’ अस्थापयत् ?

(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

उत्तराणि:

1922 तमे ख्रिष्टाब्दे कस्याः निधनम् अभवत् ?

(ङ) स्त्रियः शिक्षां लभन्ते स्म।

उत्तराणि:

काः शिक्षां लभन्ते स्म?

प्रश्न: 3.

प्रश्नानामुत्तराणि लिखत- (प्रश्नों के उत्तर लिखिए- Write answers to the questions.)

(क) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?

उत्तराणि:

रमाबाई बालिकानां स्त्रीणां च कृते संस्कृतस्य वेदशास्त्रादिकस्य च शिक्षायै आन्दोलनं प्रारब्धवती।

(ख) निस्सहायाः स्त्रियः आश्रमे किं लभन्ते स्म?

उत्तराणि:

निस्सहायाः स्त्रियः आश्रमे मुद्रण-टङ्कण-काष्ठकलादीनां च प्रशिक्षणम् लभन्ते स्म।।

(ग) कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति? ।

उत्तराणि:

लेखनक्षेत्र-विषये रमाबाई-महोदयायाः योगदानम् अस्ति।

(घ) केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?

उत्तराणि:

‘स्त्रीधर्म नीति’ ‘हाई कास्ट हिन्दू विमेन’ इति रचनाद्वयेन रमाबाई प्रशंसिता वर्तते ।

प्रश्न: 4.

अधोलिखितानां पदानां निर्देशानुसारं पदपरिचयं लिखत- (निम्नलिखित शब्दों के निर्देश के अनुसार पद-परिचय लिखिए- Write the gender, inflexion and number of words given below.)

NCERT Solutions for Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई 1

उत्तराणि:

NCERT Solutions for Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई 2

प्रश्नः 5.

अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत- (निम्नलिखित शब्दों के धातु, लकार, पुरुष और वचन लिखिए- Write the complete form of roots of words given below.)

NCERT Solutions for Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई 3

उत्तराणि:

NCERT Solutions for Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई 4

प्रश्न: 6.

अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत। (निम्नलिखित वाक्यों को घटना के क्रम के अनुसार लिखिए।) (Rewrite the sentences in the order of events as they took place.)

(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।

उत्तराणि:

1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।

(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।

उत्तराणि:

सा स्वमातुः संस्कृतशिक्षा प्राप्तवती।

(ग) सा उच्चशिक्षार्थम् इंग्लैण्डदेशं गतवती।

उत्तराणि:

रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत् ।

(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

उत्तराणि:

सा उच्चशिक्षार्थम् इंग्लैण्डदेशं गतवती।

(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।

उत्तराणि:

सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।

(च) सा स्वमातुः संस्कृतशिक्षा प्राप्तवती।

उत्तराणि:

1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम् Additional Important Questions and Answers

(1) एकपदेन उत्तरत- (एक पद में उत्तर दीजिए- Answer in one word.)

(i) पण्डिता रमाबाई किमर्थम् इंग्लैण्ड-देशम् अगच्छत्?

उत्तराणि:

उच्चशिक्षार्थम्

(ii) मुम्बई-नगरे सा किम् अस्थापयत्?

उत्तराणि:

शारदा-सदनम्

(iii) रमा स्वमातुः किं प्राप्तवती?

उत्तराणि:

संस्कृत-शिक्षणम्

(iv) ब्रह्मसमाजेन प्रभाविता सा किम् अकरोत्?

उत्तराणि:

वेदाध्ययनम्

(v) समाजसेवायाः अतिरिक्तं कस्मिन् क्षेत्रे रमाबाई-महोदयायाः योगदानम् अस्ति?

उत्तराणि:

लेखन-क्षेत्रे

(2) एकवाक्येन उत्तरत- (एक वाक्य में उत्तर दीजिए Answer in a sentence.)

(i) रमाबाई किमर्थं जीवनम् अर्पितवती?

उत्तराणि:

नारीणां सम्मानाय शिक्षायै च रमाबाई स्व-जीवनम् अर्पितवती।

(ii) सा कासु निपुणा आसीत्?

उत्तराणि:

सा देश-विदेशानाम् अनेकासु भाषासु निपुणा आसीत्।

(iii) रमायाः पिता डोंगरे किमर्थं समाजस्य प्रतारणाम् सहते स्म?

उत्तराणि:

रमायाः पिता डोगरे रूढिबद्धां धारणां परित्यज्य स्वपत्नी संस्कृतम् अशिक्षयत्; एतदर्थं सः समाजस्य प्रतारणां सहते स्म।

(iv) तस्याः किं रचनाद्वयं प्रसिद्धम्?

उत्तराणि:

रमाबाई-महोदयायाः ‘स्त्रीधर्म-नीति’ ‘हाई कास्ट हिन्दू विमेन’ इति रचनाद्धयम प्रसिद्धम् अस्ति ।

(3) अधोदत्तानि वाक्यानि घटनाक्रमानुसारेण संयोजयत- (निम्नलिखित वाक्यों को घटना क्रम के अनुसार लगाइए- Arrange the following sentences according to the order of events as they take place)

(i) सा पादाभ्याम् सकलं भारतम् अभ्रमत्।

उत्तराणि:

पण्डिता रमाबाई 1858 तमे ख्रिष्टाब्दे जन्म अलभत।

(ii) ब्रह्मसमाजेन प्रभाविता सा वेदाध्ययनम् अकरोत्।

उत्तराणि:

तस्याः माता पुत्रीं संस्कृतम् अशिक्षयत्।

(iii) पण्डिता रमाबाई 1858 तमे ख्रिष्टाब्दे जन्म अलमत।

उत्तराणि:

सा पादाभ्याम् सकलं भारतम् अभ्रमत्।

(iv) सा मुम्बईनगरे ‘शारदा-सदनम्’ अस्थापयत्।

उत्तराणि:

ब्रह्मसमाजेन प्रभाविता सा वेदाध्ययनम् अकरोत्।

(v) नारीणां सम्मानाय शिक्षायै च सा स्वजीवनम् अर्पितवती।

उत्तराणि:

नारीणां सम्मानाय शिक्षायै च सा स्वजीवनम् अर्पितवती।

(vi) 1922 तमे खिष्टाब्दे तस्याः निधनम् अभवत्।

उत्तराणि:

सा मुम्बईनगरे ‘शारदा-सदनम्’ अस्थापयत्।

(vii) अस्मिन् आश्रमे निःसहायाः स्त्रियः वसन्ति स्म।

उत्तराणि:

अस्मिन् आश्रमे नि:सहायाः स्त्रियः वसन्ति स्म।

(viii) तस्याः माता पुत्रीं संस्कृतम् अशिक्षयत्।

उत्तराणि:

1922 तमे खिष्टाब्दे तस्याः निधनम् अभवत्।

(4) मञ्जूषातः समानार्थकम् पदं चित्वा रिक्तस्थाने लिखत- (मञ्जूषा से समानार्थक शब्द चुनकर रिक्त स्थान में लिखिए- Pick out the synonym from the box and write in the blanks)

शोचनीया, अशिक्षयत्, धन-संग्रहः, पश्चात्, निःसहायाः

(i) निराश्रयाः – ……………
(ii) चिन्तनीया – ……………
(iii) अर्थसञ्चयः – ……………
(iv) अध्यापयत् – ……………
(v) अनन्तरम् – ……………

उत्तराणि:

(i) निराश्रयाः – नि:सहायाः
(ii) चिन्तनीया – शोचनीया
(iii) अर्थसञ्चयः – धनसंग्रहः
(iv) अध्यापयत् – अशिक्षयत्
(v) अनन्तरम् – पश्चात्

(5) अधोदत्तं वाक्यं पठत प्रत्येकं पदपरिचयं च यच्छत- (निम्नलिखित वाक्यों को पढ़िए और प्रत्येक पद का परिचय दीजिए- Read the sentence given below and give grammatical details of each word.)

NCERT Solutions for Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई 5

उत्तराणि:

NCERT Solutions for Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई 6

(1) रेखांकितपदम् आधृत्य प्रश्न-निर्माणं कुरुत- (रेखांकित पद के आधार पर प्रश्न निर्माण कीजिए- Frame questions on the basis of words underlined)

(i) अत्र निराश्रिताः स्त्रियः ससम्मानं जीवनं यापयन्ति। (कः, के, काः)

उत्तराणि:

अत्र निराश्रिताः काः ससम्मानं जीवनं यापयन्ति।

(ii) रमाबाई उच्चशिक्षार्थ इंग्लैण्डदेशं गतवती। (कस्मै, कुत्र, किमर्थम्)

उत्तराणि:

रमाबाई किमर्थम् इंग्लैण्डदेशं गतवती।

(iii) रमाबाई 1858 तमे ख्रिष्टाब्दे जन्म अलभत। (कस्मिन्, कुत्र, कदा)

उत्तराणि:

रमाबाई कदा जन्म अलभत।

(iv) डोंगरे स्वपत्नीम् संस्कृतम् अध्यापयत्। (कम्, किम्, काम्)

उत्तराणि:

डोंगरे काम् संस्कृतम् अध्यापयत्।

(v) कालक्रमेण रमायाः पिता विपन्नः सञ्जातः। (कस्य, कया, कस्याः )

उत्तराणि:

कालक्रमेण कस्याः पिता विपन्नः सञ्जातः।

(2) अधोदत्तं वाक्यं पठित्वा प्रश्नानुसारेण शुद्धम् उत्तरम् कोष्ठाकात् चिनुत-(निम्नलिखित वाक्य पढ़कर प्रश्नानुसार कोष्ठक से शुद्ध उत्तर चुनिए- Read the sentences given below and pick out the correct answer from the bracket.)

तदनन्तरं रमा स्व-ज्येष्ठ भ्रात्रा सह पद्भ्याम् समग्रं भारतम् अभ्रमत्।

(i) ‘अभ्रमत्’-क्रियापदस्य कः कर्ता? (रमा, भारतम्, तदनन्तरम्)

उत्तराणि:

रमा

(ii) ‘स्वज्येष्ठ-भ्रात्रा सह’ अत्र सह योगे का विभक्तिः ? (प्रथमा, तृतीया, षष्ठी)

उत्तराणि:

तृतीया

(iii) ‘समग्रम् भारतम्’-अत्र विशेषणपदम् किम्? (समग्रम्, भारतम्)

उत्तराणि:

समग्रम्

(iv) ‘पद्भ्याम्’ – एतस्य पदस्य अर्थः कः? (पादैः, पादेन, पादाभ्याम्)

उत्तराणि:

पादाभ्याम्

(v) ‘तदनन्तरम्’ अस्य विच्छेदः कः? (तदनन्तरम्, तदनम्+तरम्, तत्+अनन्तरम्)

उत्तराणि:

तत्+अनन्तरम्।

NCERT Class 7 Sanskrit

Class 7 Sanskrit Ruchira Chapters | Sanskrit Class 7 Chapter 5

NCERT Solutions of Class 7th Sanskrit रुचिरा भाग 2 | Class 7 Sanskrit NCERT Solutions

Sanskrit Solution Class 7 | NCERT Solutions for Class 7 Sanskrit Ruchira Pdf Free Download

NCERT Class 7 Sanskrit Grammar Book Solutions

CBSE Class 7th Sanskrit व्याकरण भागः

CBSE Class 7th Sanskrit रचना भागः

NCERT Solutions for Class 12 All Subjects NCERT Solutions for Class 10 All Subjects
NCERT Solutions for Class 11 All Subjects NCERT Solutions for Class 9 All Subjects

NCERT SOLUTIONS

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post