NCERT Solutions | Class 7 Sanskrit रचना संवादलेखनम्

NCERT Solutions | Class 7 Sanskrit | रचना संवादलेखनम् 

NCERT Solutions for Class 7 Sanskrit रचना संवादलेखनम्

CBSE Solutions | SanskritClass 7

Check the below NCERT Solutions for Class 7 Sanskrit रचना संवादलेखनम् Pdf free download. NCERT Solutions Class 7 Sanskrit were prepared based on the latest exam pattern. We have Provided रचना संवादलेखनम् Class 7 Sanskrit NCERT Solutions to help students understand the concept very well.

NCERT | Class 7 Sanskrit

NCERT Solutions Class 7 Sanskrit
Book: National Council of Educational Research and Training (NCERT)
Board: Central Board of Secondary Education (CBSE)
Class: 7th
Subject: Sanskrit
Chapter:
Chapters Name: रचना संवादलेखनम्
Medium: Hindi

रचना संवादलेखनम् | Class 7 Sanskrit| NCERT Books Solutions

You can refer to MCQ Questions for Class 7 Sanskrit  रचना संवादलेखनम् to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

CBSE Class 7 Sanskrit रचना संवादलेखनम्

1. मातृपुत्री-संवादः (माँ और बेटी के बीच संवाद)।

माता – पुत्रि! पश्य, तत्र _____________ कः तिप्रति।
पुत्री – किम् एषः _____________ अस्ति?
माता – आम शक: _____________ भवति। परं शकस्य _____________ रक्ता भवति।
पुत्री – आम् पश्यामि, सः स्व-चञ्च्वा वृक्षस्य _____________ खादति। अम्ब। किम् एषः अपि कूजति?
माता – नहि, शुक: न _____________, सः वदति।
पुत्री – अहम् एकदा एकं _____________ अपश्यम्।
माता – सः किं वदति स्म?
पुत्री – सः _____________ ‘अतिशोभनम्, अतिशोभनम्’ इति।

मञ्जूषा – शुकः, शुकम्, वृक्षे, अवदत्, कूजति, हरितः, रक्ता, फलानि

उत्तरम्-

वृक्षे, शुकः, हरितः, चञ्चुः, फलानि, कूजति, शुकम्, अवदत्

2. सखीद्वयस्य मध्ये संवादः (दो सखियों के बीच संवाद)

प्रीतिः – हलो! _____________! अहं प्रीतिः वदामि।
दीप्तिः – हलो! सर्वं कथं चलति? किं करोषि?
प्रीतिः – साम्प्रतम् _____________ करोमि।
दीप्तिः – काचद् _____________ आगच्छति। किं तत्र तव मित्राणि _____________ कुर्वन्ति?
प्रीतिः – नहि, दूरदर्शने वार्ता प्रसरति। अहं प्रयोजना-कार्येण सह वार्ताम् आकर्णयामि।
दीप्तिः – कः विषयः _____________?
प्रीतिः – वार्तायाः विषयोऽस्ति-‘प्रदूषणम् अस्य निराकरणम् च।’
दीप्तिः – अति रुचिकरः विषयः अयम्। तव _____________ विषयः कः?
प्रीतिः – मम प्रयोजनाकार्यस्य विषयः _____________ इति।

मञ्जूषा – प्रयोजनाकार्यम्, जलप्रदूषणम्, प्रयोजनाकार्यस्य, दीप्ते, ध्वनिः, वार्तायाः, वार्ताम्

उत्तरम्-

दीप्ते, प्रयोजनाकार्यम्, ध्वनिः, वार्ताम्, वार्तायाः, प्रयोजनाकार्यस्य, जलप्रदूषणम्

3. काक-पिकयोः संवादः (कौए और कोयल के बीच संवाद)

काकः – त्वं कः असि?
पिकः – अहं पिक: अस्मि।
काकः – त्वं किं करोषि?
पिकः – अहं _____________।
काकः – त्वं कुत्र कूजसि?
पिकः – अहं _____________ कूजामि।
काकः – त्वम् अपि कृष्णः अहमपि कृष्णः। अत्र कः _____________?
पिकः – भेदः प्रत्यक्षं भविष्यति।
काकः – तत् कथम्?
पिकः – अहं _____________ मधुरं कूजामि। परं त्वं तु सदैव ‘का-का’ एव करोषि। तव ध्वनिः मधुरा नास्ति।
काकः – कथं विस्मरसि? अहं प्रतिदिनं _____________ सुप्तान् जागरयामि।
पिकः – एतत् कार्यं तु _____________ अपि करोति।
काकः – अलं _____________। परस्परं स्नेहः कर्त्तव्यः।
पिकः – भवतु। आवाम् _____________ स्वः।

मञ्जूषा – आम्रवृक्षे, प्रातः, विवादेन, घटिका, मित्रे, भेदः, वसन्तकाले, कूजामि

उत्तरम्-

कूजामि, आम्रवृक्षे, भेदः, वसन्तकाले, प्रातः, घटिका, विवादेन, मित्रे।

4. बालक-आगन्तुकयोः संवादः (बालक तथा आगन्तुक के बीच संवाद)

आगन्तुक: – बालक! किं तव जनक: _____________ अस्ति?
बालकः – मान्य! जनक: औषधाय _____________ गतः।
आगन्तुक:- अहं तव _____________ मित्रं जगदीशचन्द्रः।
बालकः – नमस्ते! उपविशतु भवान्।
आगन्तुक:- तव _____________ किम्?
बालकः – _____________ नाम पीयूषः।
आगन्तुक:- त्वं कस्यां _____________ पठसि?
बालकः – अहं _____________ पठामि।
आगन्तुक:- स्वजनकाय एतत् _____________ यच्छ। अधुना अहं गच्छामि।
बालकः – अहं जनकाय निवेदयिष्यामि।

मञ्जूषा – पुस्तकम्, जनकस्य, नाम, कक्षायाम्, आपणम्, गृहे, सप्तमी-कक्षायाम्, मम

उत्तरम्-

गृहे, आपणम्, जनकस्य, नाम, मम, कक्षायाम्, सप्तमी-कक्षायाम्, पुस्तकम्

5. बालकस्य खगस्य च मध्ये संवादः (बालक और पक्षी के बीच संवाद)

खगः – हे _____________! कुत्र गच्छसि?
बालकः – अहं _____________ गच्छामि। त्वं किं करोषि?
खगः – अहं _____________ विचरामि।
बालकः – अहमपि गगने विचरितम इच्छामि। परं मम _____________ न सन्ति।
खगः – त्वं _____________ कथं न गच्छसि? प्रतिदिनम् आकाशे वायुयानानि गच्छन्ति।
बालकः – चिन्तयामि यदा अहं वयस्क : भविष्यामि तदा _____________ भविष्यामि।
खगः – उत्तमः संकल्पः। _____________ अस्त।
बालकः – _____________।

मञ्जूषा – धन्यवादाः, शुभम्, विद्यालयम्, बालक, पक्षाः, आकाशे, वायुयान-चालक:, वायुयानेन

उत्तरम्-

बालक, विद्यालयम्, आकाशे, पक्षाः, वायुयानेन, वायुयान-चालक:, शुभम्, धन्यवादाः।

NCERT Class 7 Sanskrit

Class 7 Sanskrit Chapters | SanskritClass 7

NCERT Solutions of Class 7th Sanskrit रुचिरा भाग 2 | Class 7 Sanskrit NCERT Solutions

Sanskrit Solution Class 7 | NCERT Solutions for Class 7 Sanskrit Ruchira Pdf Free Download

NCERT Class 7 Sanskrit Grammar Book Solutions

CBSE Class 7th Sanskrit व्याकरण भागः

CBSE Class 7th Sanskrit रचना भागः

NCERT Solutions for Class 12 All Subjects NCERT Solutions for Class 10 All Subjects
NCERT Solutions for Class 11 All Subjects NCERT Solutions for Class 9 All Subjects

NCERT SOLUTIONS

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post