NCERT Solutions | Class 7 Sanskrit Chapter 12

NCERT Solutions | Class 7 Sanskrit Ruchira Chapter 12 | विद्याधनम् 

NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 12 विद्याधनम्

CBSE Solutions | Sanskrit Class 7

Check the below NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 12 विद्याधनम् Pdf free download. NCERT Solutions Class 7 Sanskrit Ruchira  were prepared based on the latest exam pattern. We have Provided विद्याधनम् Class 7 Sanskrit NCERT Solutions to help students understand the concept very well.

NCERT | Class 7 Sanskrit

NCERT Solutions Class 7 Sanskrit Ruchira
Book: National Council of Educational Research and Training (NCERT)
Board: Central Board of Secondary Education (CBSE)
Class: 7th
Subject: Sanskrit Ruchira
Chapter: 12
Chapters Name: विद्याधनम्
Medium: Hindi

विद्याधनम् | Class 7 Sanskrit | NCERT Books Solutions

You can refer to MCQ Questions for Class 7 Sanskrit Chapter 12 विद्याधनम् to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 12 विद्याधनम्

Class 7 Sanskrit Chapter 12 विद्याधनम् Textbook Questions and Answers

प्रश्न: 1.

उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत- (उचित कथनों के सामने ‘आम्’ और अनुचित कथनों के सामने ‘न’ लिखिए- Write ‘आम्’ before a right sentence and ‘न’ before a wrong sentence.)

(क) विद्या राजसु पूज्यते।

उत्तराणि:

आम्

(ख) वाग्भूषणं भूषणं न।

उत्तराणि:

(ग) विद्याधनं सर्वधनेषु प्रधानम्।

उत्तराणि:

आम्

(घ) विदेशगमने विद्या बन्धुजन: न भवति।

उत्तराणि:

(ङ) सर्वं विहाय विद्याधिकारं कुरु।

उत्तराणि:

आम्।

प्रश्न: 2.

अधोलिखितानां पदानां लिङ्ग, विभक्तिं वचनञ्च लिखत- (निम्नलिखित शब्दों का लिंग, विभक्ति और वचन लिखिए- Write the gender, inflexion and number of words given below.)

NCERT Solutions for Class 7 Sanskrit Chapter 12 विद्याधनम् 1
NCERT Solutions for Class 7 Sanskrit Chapter 12 विद्याधनम् 2

उत्तराणि:

NCERT Solutions for Class 7 Sanskrit Chapter 12 विद्याधनम् 3

प्रश्न: 3.

श्लोकांशान् योजयत। (श्लोकों के अंशों को मिलाइए। Match the parts of the shlokas.)

‘क’ – ‘ख’
विद्या राजसु पूज्यते न हि धनम् – हारा न चन्द्रोज्ज्वला:।
केयूरा: न विभूषयन्ति पुरुषम् – न भ्रातृभाज्यं न च भारकारि।
न चौरहार्यं न च राजहार्यम् – या संस्कृता धार्यते।
सत्कारायतनं कुलस्य महिमा – विद्या-विहीनः पशुः।
वाण्येका समलङ्करोति पुरुषम् – रत्नैर्विना भूषणम्।

उत्तराणि:

‘क’ – ‘ख’
विद्या राजसु पूज्यते न हि धनम् – विद्या-विहीनः पशुः।
केयूराः न विभूषयन्ति पुरुषम् – हारा न चन्द्रोज्ज्वलाः।
न चौरहार्यं न च राजहार्यम् – न भ्रातृभाज्यं न च भारकारि।
सत्कारयतनं कुलस्य महिमा – रत्नैर्विना भूषणम्।
वाण्येका समलङ्करोति पुरुषम् – या संस्कृता धार्यते।

प्रश्न: 4.

एकपदेन प्रश्नानाम् उत्तराणि लिखत- (प्रश्नों के उत्तर एक शब्द में लिखिए- Answer the questions in one word.)

(क) कः पशुः?

उत्तराणि:

विद्या-विहीनः

(ख) का भोगकरी?

उत्तराणि:

विद्या

(ग) के पुरुषं न विभूषयन्ति?

उत्तराणि:

केयूराः

(घ) का एका पुरुषं समलङ्करोति?

उत्तराणि:

वाणी

(ङ) कानि क्षीयन्ते?

उत्तराणि:

भूषणानि।

प्रश्न: 5.

रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत- (रेखांकित शब्दों के आधार पर प्रश्न निर्माण कीजिए Frame questions based on the underlined words.)

(क) विद्याविहीनः नरः पशुः अस्ति।

उत्तराणि:

विद्याविहीनः कः पशुः भवति?

(ख) विद्या राजसु पूज्यते।

उत्तराणि:

का राजसु पूज्यते?

(ग) चन्द्रोज्ज्वला: हाराः पुरुषं न अलङ्कर्वन्ति ।

उत्तराणि:

चन्द्रोज्ज्वला: के पुरुषं न अलङ्कर्वन्ति?

(घ) पिता हिते नियुक्ते।

उत्तराणि:

कः हिते नियुक्ते?

(ङ) विद्याधनं सर्वप्रधानं धनमस्ति।

उत्तराणि:

विद्याधनं कीदृशम् धनमस्ति?

(च) विद्या दिक्षु कीर्तिं तनोति।

उत्तराणि:

विद्या कासु/कुत्र कीर्तिं तनोति?

प्रश्न: 6.

पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत- (प्रश्नों के उत्तर एक वाक्य में लिखिए- Write the answers of questions in one sentence.)

(क) गुरूणां गुरुः का अस्ति?

उत्तराणि:

विद्या गुरूणां गुरुः अस्ति।

(ख) कीदृशी वाणी पुरुषं समलङ्करोति?

उत्तराणि:

संस्कृता वाणी पुरुषं समलङ्करोति ।

(ग) व्यये कृते किं वर्धते?

उत्तराणि:

व्यये कृते विद्याधनम् वर्धते।।

(घ) भाग्यक्षये आश्रयः कः?

उत्तराणि:

विद्या नाम भाग्यक्षये आश्रयः।

प्रश्नः 7.

मञ्जूषातः पुंल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत- (मञ्जूषा से पुंल्लिग, स्त्रीलिंग और नपुंसक लिंग के शब्द चुनकर लिखिए- Choose and write the respective words of masculine, feminine and neutral genders from the box.)

| विद्या, धनम्, संस्कृता, सततम्, कुसुमम्, मूर्धजाः, पशुः, गुरुः, रतिः।।

NCERT Solutions for Class 7 Sanskrit Chapter 12 विद्याधनम् 4

उत्तराणि:

NCERT Solutions for Class 7 Sanskrit Chapter 12 विद्याधनम् 5

Class 7 Sanskrit Chapter 12 विद्याधनम् Additional Important Questions and Answers

(1) श्लोकांशान् योजयत- (श्लोकांशों को जोड़िए- Join the verses.)

(i) क्षीयन्ते खलु भूषणानि – विद्याधनं सर्वधनप्रधानम्।
(ii) व्यये कृते वर्धते एव नित्यं – सततं वाग्भूषणं भूषणम्।
(iii) विद्या नाम नरस्य कीर्तिरतुला – विद्या-विहीनः पशुः।
(iv) विद्या बन्धुजनों विदेशगमने – भाग्यक्षये चाश्रयः।
(v) विद्या राजसु पूज्यते न हि धनं – विद्या परा देवता।

उत्तराणि:

(i) क्षीयन्ते खलु भूषणानि – सततं वाग्भूषणं भूषणम्।
(ii) व्यये कृते वर्धते एव नित्यं – विद्याधनं सर्वधनप्रधानम्।
(iii) विद्या नाम नरस्य कीर्तिरतुला – भाग्यक्षये चाश्रयः।
(iv) विद्या बन्धुजनो विदेशगमने – विद्या परा देवता।
(v) विद्या राजसु पूज्यते न हि धनं – विद्याविहीनः पशुः।

(2) भिन्नवर्गस्य पदं चिनुत- (भिन्न वर्ग का पद चुनिए- Pick out the word belonging to a different category.)

(i) विद्या, देवता, एका, वाणी

उत्तराणि:

एका – (यह संख्यावाची विशेषण है, शेष संज्ञापद हैं।)

(ii) सततम्, भूषणम्, तृतीयम्, रूपम्

उत्तराणि:

सततम् – (यह अव्यय पद है, शेष शब्द रूप हैं।)

(iii) पशुः, गुरुः, धेनुः, कुरु

उत्तराणि:

कुरु – (यह क्रियापद है, शेष संज्ञा पद हैं।)

(iv) पुरुषम्, स्नानम्, नेत्रम्, धनम्

उत्तराणि:

पुरुषम् – (यह पुल्लिग पद है, शेष नपुंसकलिङ्ग हैं।)

(3) शुद्धस्य कथनस्य समक्षम् ‘आम्’ अशुद्धस्य समक्षं च ‘न’ लिखत- (शुद्ध कथन के सामने ‘आम्’ और अशुद्ध के सामने ‘न’ लिखिए- Put down ‘आम्’ opposite the correct statement and ‘न’ opposite the incorrect one.)

(i) स्नानं विलेपनं अलङ्कताः च मूर्धजाः पुरुषं न विभूषयन्ति। ……………………
(ii) विद्याधनं व्यये कृते न वर्धते। ……………………
(iii) भाग्यक्षये विद्या अपि आश्रयः न भवति। ……………………
(iv) राजा अपि धनं पूजयति न तु विद्याम्।……………………
(v) विद्यया एव कुलस्य महिमा भवति। ……………………

उत्तराणि:

(i) आम्
(ii) न
(iii) न
(iv) न
(v) आम्

(4) विशेषणविशेष्यपदानि योजयत- (विशेषण व विशेष्य जोड़िए- Join the adjectives with the nouns they qualify.)

(i) परा – कीर्तिः
(ii) अतुला – नेत्रम्
(iii) संस्कृता – मूर्धजाः
(iv) तृतीयम् – देवता
(v) अलङ्कताः – विद्याधनम्
(vi) सर्वधनप्रधानम् – वाणी

उत्तरत-

(i) परा – देवता
(ii) अतुला – कीर्तिः
(iii) संस्कृता – वाणी
(iv) तृतीयम् – नेत्रम्
(v) अलङ्कृताः – मूर्धजाः
(vi) सर्वधनप्रधानम् – विद्याधनम्

(5) पाठांशं पठत प्रश्नान् च उत्तरत- (पाठांश को पढ़कर प्रश्नों के उत्तर दीजिए- Read the extract and answer the questions.)

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः ।
विद्या बन्धुजनो विदेशगमने विद्या परा देवता
विद्या राजसु पूज्यते न हि धनं विद्या-विहीनः पशुः ॥

I. एकपदेन उत्तरत- (एक पद में उत्तर दीजिए- Answer in one word.)

(i) विद्या नरस्य अधिकं किम्?

उत्तराणि:

रूपम्

(ii) विद्या कीदृशं धनम्?

उत्तराणि:

प्रच्छन्नगुप्तम्

(iii) विद्या केषाम् गुरुः?

उत्तराणि:

गुरूणाम्

(iv) का राजसु पूज्यते?

उत्तराणि:

विद्या

II. पूर्णवाक्येन उत्तरत- (पूर्ण वाक्य में उत्तर दीजिए- Answer in a complete sentence.)

(i) विद्या किं किं करोति?

उत्तराणि:

विद्या भोगकरी यशः सुखकरी च अस्ति। अथवा विद्या उपभोग-साधनानि यशः (कीर्तिं च) करोति।

(i) विद्याविहीनः केन समः/तुल्यः अस्ति?

उत्तराणि:

विद्याविहीनः पशुना समः/तुल्यः अस्ति।

(ii) विद्या कुत्र बन्धुः?

उत्तराणि:

विद्या विदेशगमने बन्धुजनः या तत्र विविधप्रकारेण साहाय्यं करोति।

III. भाषिककार्यम्

यथानिर्देशम् उत्तरत- (निर्देशानुसार उत्तर दीजिए- Answer as directed.)

1. ‘परा देवता’ – अत्र किं विशेषणपदम्? ………………

उत्तराणि:

परा

2. ‘विदेशगमने’ – अत्र किं विभक्तिवचनम् (प्रथमा-द्विवचनम्, द्वितीया-द्विवचनम्, सप्तमी-एकवचनम्) ………………

उत्तराणि:

सप्तमी-एकवचनम्

3. यथानिर्देशम् रिक्तस्थानानि पूरयत
(i) गुरूणाम् (गुरु) ……………… (पशु) ……………… (बन्धु)

उत्तराणि:

पशूनाम्, बन्धूनाम्

(ii) ……………… (एकवचन) ……………… (द्विवचन) गुरूणाम्

उत्तराणि:

गुरोः, गुर्वो:

4. ‘एका वाणी पुरुषं समलङ्करोति’ अत्र ‘समलंकरोति’ क्रियापदस्य कर्ता कः? ………………(एका, वाणी, पुरुषम्)

उत्तराणि:

वाणी

(1) उचितं विकल्पं चित्वा रिक्तस्थानानि पूरयत- (उचित विकल्प चुनकर रिक्त स्थान भरिए Fill in the blanks with the correct option.)

(i) व्यये कृते नित्यम्। (वर्धते, क्षीयते, धार्यते)

उत्तराणि:

वर्धते

(ii) ” न विभूषयन्ति पुरुषम्। (हाराः, अलङ्कताः, केयूराः)

उत्तराणि:

केयूराः

(iii) सततम् भूषणम्। (विद्याधनम्, वाग्भूषणम्, विद्याधिकारम्)

उत्तराणि:

वाग्भूषणम्

(vi) राजसु पूज्यते न हि धनम्। (देवता, परा, विद्या)

उत्तराणि:

विद्या

(v) विद्या नाम नरस्य अतुला। (रतिः, वाणी, कीर्तिः)

उत्तराणि:

कीर्तिः

(2) उचितपदेन प्रश्ननिर्माणं कुरुत- (उचित पद द्वारा प्रश्ननिर्माण कीजिए- Frame questions using the correct option.)

(i) वाणी एका समलंकरोति पुरुषम्। (किम्, कम्, काम्)

उत्तराणि:

वाणी एका कम् समलंकरोति?

(ii) हाराः पुरुषं न विभूषयन्ति। (काः, के, कः)

उत्तराणि:

के पुरुषं न विभूषयन्ति।

(iii) सततम् वाग्भूषणम् भूषणम्। (कुत्र, कुतः, कदा)

उत्तराणि:

कदा वाग्भूषणम् भूषणम्।

(vi) विद्या रत्नैः विना भूषणम्। (केन, कैः, कान्)

उत्तराणि:

विद्या कैः विना भूषणम्।

(v) विद्या भाग्यक्षये आश्रयः। (किम्, कः, का)

उत्तराणि:

का भाग्यक्षये आश्रयः।

NCERT Class 7 Sanskrit

Class 7 Sanskrit Ruchira Chapters | Sanskrit Class 7 Chapter 12

NCERT Solutions of Class 7th Sanskrit रुचिरा भाग 2 | Class 7 Sanskrit NCERT Solutions

Sanskrit Solution Class 7 | NCERT Solutions for Class 7 Sanskrit Ruchira Pdf Free Download

NCERT Class 7 Sanskrit Grammar Book Solutions

CBSE Class 7th Sanskrit व्याकरण भागः

CBSE Class 7th Sanskrit रचना भागः

NCERT Solutions for Class 12 All Subjects NCERT Solutions for Class 10 All Subjects
NCERT Solutions for Class 11 All Subjects NCERT Solutions for Class 9 All Subjects

NCERT SOLUTIONS

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post