NCERT Solutions | Class 7 Sanskrit | रचना पत्रलेखनम्

CBSE Solutions | SanskritClass 7
Check the below NCERT Solutions for Class 7 Sanskrit रचना पत्रलेखनम् Pdf free download. NCERT Solutions Class 7 Sanskrit were prepared based on the latest exam pattern. We have Provided रचना पत्रलेखनम् Class 7 Sanskrit NCERT Solutions to help students understand the concept very well.
NCERT | Class 7 Sanskrit
Book: | National Council of Educational Research and Training (NCERT) |
---|---|
Board: | Central Board of Secondary Education (CBSE) |
Class: | 7th |
Subject: | Sanskrit |
Chapter: | |
Chapters Name: | रचना पत्रलेखनम् |
Medium: | Hindi |
रचना पत्रलेखनम् | Class 7 Sanskrit| NCERT Books Solutions
CBSE Class 7 Sanskrit रचना पत्रलेखनम्
मञ्जूषातः उचितं पदं चित्वा पत्रं पूरयत-
(मञ्जूषा से उचित पद चुनकर पत्र पूरा कीजिए- Pick out the appropriate word form the box and complete letter.)
प्रश्न 1.
मित्रम् प्रति निमन्त्रणम् (मित्र के प्रति निमन्त्रण)पश्चिम-विहारः
दिल्लीनगरम्
दिनाङ्क: X-X-12
प्रियमित्र अनुराग
सप्रेम ___________
अत्रकुशलम्, तत्र अपि ___________ भवेत्।
अग्रिमे सप्ताहे गुरुवासरे सप्तम्यां तारिकायां मम ___________ अस्ति। सायंकाले षड्वादने गृहे ___________ आयोजितः। सर्वे बन्ध-बान्धवाः उत्सवार्थम ___________। आशा अस्ति त्वमपि ___________ सह समारोहाय आगमिष्यसि। एतस्मिन् अवसरे वयम् सर्वे ___________ गास्यामः, नर्तिष्यामः उत्सवस्य च आनन्दम् ___________।
अहम् तव आगमनस्य ___________ करिष्यामि।
पितृभ्याम् मम प्रणामाः।
तव ___________
अर्णवः
मञ्जूषा – आगमिष्यन्ति, अनुभविष्यामः, प्रतीक्षाम्, मिलित्वा, नमस्ते, प्रियमित्रम्, परिवारेण, कुशलम्, प्रीतिभोजः, जन्मदिनम्। |
उत्तरम्-
नमस्ते, कुशलम्, जन्मदिनम्, प्रीतिभोजः, आगमिष्यन्ति, परिवारेण, मिलित्वा, अनुभविष्यामः, प्रतीक्षाम्, प्रियमित्रम्।प्रश्न 2.
मित्रं प्रति वर्धापनपत्रम् (मित्र के प्रति बधाई पत्र)826, मॉडल टाउन
नागपुरम्
दिनांङ्क X-X-12
___________ राकेश
सप्रेम नमस्ते
अत्र सर्वविधम् कुशलम् अस्ति।
अद्य एव तव ___________ प्राप्तम्। इदं ___________ मम चित्तं प्रसन्नम् अभवत् यत् त्वं ___________ प्रथम स्थाने आगतः। त्वं सततं परिश्रमं करोषि। एतत् तस्य एव ___________ अस्ति। गृहस्य सर्व सदस्याः तुभ्यम् ___________ यच्छन्ति। त्वं सदैव ___________ कुरु इति शुभकामनाः।
मातृपितृचरणेषु मम सादरं ___________।
तव ___________
राजेशः
मञ्जूषा – प्रियमित्रम्, कक्षायाम्, उन्नतिम्, सुफलम्, प्रणामाः, पठित्वा, वर्धापनानि, प्रियमित्र, पत्रम्। |
उत्तरम्-
प्रियमित्र, पत्रम्, पठित्वा, कक्षायाम्, सुफलम्, वर्धापनानि, उन्नतिम्, प्रणामाः, प्रियमित्रम्।प्रश्न 3.
ज्येष्ठभ्रातरं प्रति अनुजस्य पत्रम् (बड़े भाई के प्रति छोटे भाई का पत्र)छात्रावासः
कानपुरम्
दिनांङ्क X-X-12
पूज्यभ्रातः
___________ नमस्कारम्
अहं सानन्दः अस्मि।
भवान् मम दिनचर्याविषये ___________। अतः निवेदयामि। अहम् प्रातः ___________ उत्तिष्ठामि। सप्तवादनपर्यंत ___________ करोमि। तत्पश्चात् ___________ सज्जः भवामि। विद्यालयात् आगत्य अहं गणितस्य ___________ करोमि। अतः अधुना ___________ मम काठिन्यं दूरीभूतम्। संस्कृतविषये मम ___________ अति शोभनाः। स्वास्थ्य-रक्षणाय अपि अहं ___________ अस्मि। चिन्ता मा अस्तु।
गृहे सर्वेभ्यः मम प्रणामाः। अन्यत् सर्वं कुशलम्।
___________
अनुजः
मञ्जूषा – गणितविषये, सादरम्, प्रयत्नशीलः, पञ्चवादने, विद्यालयाय, अपृच्छत्, स्वाध्यायम्, भवदीयः, प्राप्ताङ्काः अभ्यासम्। |
उत्तरम्-
सादरम्, अपृच्छत्, पञ्चवादने, स्वाध्यायम्, विद्यालयाय, अभ्यासम्, गणितविषये, प्राप्ताङ्काः प्रयत्नशीलः, भवदीयः।प्रश्न 4.
पितरम् प्रति पुत्रस्य पत्रम् (पिता को पुत्र का पत्र)छात्रावासः
नवदिल्ली
दिनांङ्क: X-X-12
पूज्य-पितृचरणाः
___________ प्रणामाः
भवतः आशीर्वादेन अहं ___________ अस्मि। मम ___________ सुष्टुः चलति। मम अर्धवार्षिकी ___________ समाप्ता। अहम् साम्प्रतम् कानिचित् ___________ क्रेतुम् इच्छामि। एतदर्थं कृपया शतद्वयम् ___________ प्रेषयतु।
मातृचरणेषु मम ___________। अनुजायै स्नेहराशिः।
___________
पीयूषः
मञ्जूषा – परीक्षा, प्रणतिः, सादरम्, सकुशलः, पुस्तकानि, भवदीयः पुत्रः, अध्ययनम्, रूप्यकाणि। |
उत्तरम्-
सादरम्, सकुशलः, अध्ययनम्, परीक्षा, पुस्तकानि, रूप्यकाणि, प्रणतिः, भवदीयः पुत्रः।NCERT Class 7 Sanskrit
Class 7 Sanskrit Chapters | SanskritClass 7
NCERT Solutions of Class 7th Sanskrit रुचिरा भाग 2 | Class 7 Sanskrit NCERT Solutions
Sanskrit Solution Class 7 | NCERT Solutions for Class 7 Sanskrit Ruchira Pdf Free Download
-
NCERT Solutions For Class 7 Sanskrit Chapter 1 सुभाषितानि
NCERT Solutions For Class 7 Sanskrit Chapter 2 दुर्बुद्धिः विनश्यति
NCERT Solutions For Class 7 Sanskrit Chapter 3 स्वावलम्बनम्
NCERT Solutions For Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम्
NCERT Solutions For Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई
NCERT Solutions For Class 7 Sanskrit Chapter 6 सदाचारः
NCERT Solutions For Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः
NCERT Solutions For Class 7 Sanskrit Chapter 8 त्रिवर्णः ध्वजः
NCERT Solutions For Class 7 Sanskrit Chapter 9 अहमपि विद्यालयं गमिष्यामि
NCERT Solutions For Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम्
NCERT Solutions For Class 7 Sanskrit Chapter 11 समवायो हि दुर्जयः
NCERT Solutions For Class 7 Sanskrit Chapter 12 विद्याधनम्
NCERT Solutions For Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम्
NCERT Solutions For Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा
NCERT Solutions For Class 7 Sanskrit Chapter 15 लालनगीतम्
NCERT Class 7 Sanskrit Grammar Book Solutions
CBSE Class 7th Sanskrit व्याकरण भागः
-
NCERT Solutions For Class 7 Sanskrit वर्णविचारः
NCERT Solutions For Class 7 Sanskrit शब्द-विचार:
NCERT Solutions For Class 7 Sanskrit शब्दरूपाणि
NCERT Solutions For Class 7 Sanskrit धातुरूपाणि
NCERT Solutions For Class 7 Sanskrit कारकम्
NCERT Solutions For Class 7 Sanskrit अव्ययाः
NCERT Solutions For Class 7 Sanskrit प्रत्ययाः उपसर्गाः च
NCERT Solutions For Class 7 Sanskrit वाक्यरचना तथा अनुवादः
NCERT Solutions For Class 7 Sanskrit संख्यावाचक-शब्दाः
NCERT Solutions For Class 7 Sanskrit सन्धि
NCERT Solutions For Class 7 Sanskrit अशुद्धिशोधनम्
NCERT Solutions For Class 7 Sanskrit व्यावहारिकः शब्दकोशः
CBSE Class 7th Sanskrit रचना भागः
-
NCERT Solutions For Class 7 Sanskrit रचना चित्रवर्णनम्
NCERT Solutions For Class 7 Sanskrit रचना पत्रलेखनम्
NCERT Solutions For Class 7 Sanskrit रचना अपठितांश-अवबोधनम्
NCERT Solutions For Class 7 Sanskrit रचना अनुच्छेद / निबन्ध-लेखनम्
NCERT Solutions For Class 7 Sanskrit रचना संवादलेखनम्
NCERT Solutions for Class 12 All Subjects | NCERT Solutions for Class 10 All Subjects |
NCERT Solutions for Class 11 All Subjects | NCERT Solutions for Class 9 All Subjects |
Post a Comment
इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)