NCERT Solutions | Class 7 Sanskrit Grammar | अशुद्धिशोधनम्

CBSE Solutions | Sanskrit Class 7
Check the below NCERT Solutions for Class 7 Sanskrit Grammar अशुद्धिशोधनम् Pdf free download. NCERT Solutions Class 7 Sanskrit Grammar were prepared based on the latest exam pattern. We have Provided अशुद्धिशोधनम् Class 7 Sanskrit NCERT Solutions to help students understand the concept very well.
NCERT | Class 7 Sanskrit
Book: | National Council of Educational Research and Training (NCERT) |
---|---|
Board: | Central Board of Secondary Education (CBSE) |
Class: | 7th |
Subject: | Sanskrit Grammar |
Chapter: | |
Chapters Name: | अशुद्धिशोधनम् |
Medium: | Hindi |
अशुद्धिशोधनम् | Class 7 Sanskrit | NCERT Books Solutions
Sanskrit Vyakaran Class 7 Solutions अशुद्धिशोधनम्
1. रेखाङ्कितपदं/स्थूलपदं संशोध्य लिखत। (रेखांकित/स्थूल-पदों को शुद्ध करके लिखिए। Correct the underlined words/bold words and write in the blank space.)
प्रश्न (क).
शब्द-लिङ्ग-प्रयोगः1. तव गृहः कुत्र अस्ति? _______________
2. वृक्षात् पत्राः पतन्ति। _______________
3. कमल: रक्तम् अस्ति। _______________
4. पुष्पाः विकसन्ति। _______________
5. अहम् आम्रफलान् खादामि। _______________
6. एतत् वस्त्र: मलिनम्। _______________
7. छात्रः पुस्तकान् आनयति। _______________
उत्तरम्-
1. गृहम्2. पत्राणि
3. कमलम्
4. पुष्पाणि
5. आम्रफलानि
6. वस्त्रम्
7. पुस्तकानि।
प्रश्न (ख).
कर्तृ-क्रियापद-समन्वयः। (कर्ता-क्रिया समन्वय। Agreement between the Subject and Verb.)1. त्वम् कुत्र गच्छति? _______________
2. अहम् आपणम् गच्छति। _______________
3. तौ किम् खादन्ति? _______________
4. युवाम् लेखम् लिखन्ति। _______________
5. अहम् कानपुरम् अगच्छत्। _______________
6. तौ कुत्र अगच्छतम्? _______________
7. अध्यापिका आगच्छन्ति। _______________
8. वयम् आपणं गच्छावः। _______________
उत्तरम्-
1. गच्छसि2. गच्छामि
3. खादतः
4. लिखथः
5. अगच्छम्
6. युवाम्
7. आगच्छति
8. आवाम्।
प्रश्न (ग).
सर्वनाम-प्रयोगः। (सर्वनाम-प्रयोग। Usage in Pronouns.)1. सः बालिका नृत्यति। _______________
2. ते बालिकाः गायन्ति। _______________
3. सः छात्राः पठन्ति। _______________
4. ते अध्यापकः पाठयति। _______________
5. सः फलम् पक्वम् अस्ति। _______________
6. ते फलानि मधुराणि सन्ति। _______________
7. एषः पुस्तकम् कस्य अस्ति? _______________
उत्तरम्-
1. सा2. ताः
3. ते
4. सः
5. तत्
6. तानि
7. एतत्।
प्रश्न (घ).
कारक-विभक्ति-प्रयोगः। (कारक-विभक्ति प्रयोग। Usage in Cases.)1. बालक: आम्र-रसः पिबति। _______________
2. किं सः कन्दुकम् क्रीडति? _______________
3. वानरः वृक्षण अवतरति। _______________
4. सा देवाय नमति। _______________
5. अधुना वयम् विश्रामं गच्छामः। _______________
6. एषः रोहितः कलमः अस्ति। _______________
7. अहम् भोजनः खादामि। _______________
8. पिता पुत्रेण वदति। _______________
9. भक्तः ईश्वरस्य भजति। _______________
10. गुरुः शिष्येण पृच्छति। _______________
उत्तरम्-
1. आम्ररसम्2. कन्दुकेन
3. वृक्षात्
4. देवम्
5. विश्रामाय
6. रोहितस्य
7. भोजनम्
8. पुत्रम्
9. ईश्वरम्
10. शिष्यम्।
प्रश्न (ङ).
उपपद-विभक्ति-प्रयोगः। (उपपद-विभक्ति प्रयोग। Usage in उपपद-विभक्ति.)1. सूर्यम् नमः। _______________
2. सः गृहस्य प्रति अधावत्। _______________
3. उद्यमस्य विना न कार्यसिद्धिः। _______________
4. द्वीपस्य परितः जलम् अस्ति। _______________
5. अतुलः कस्य सह गच्छति? _______________
6. बालकः गृहस्य बहिः खेलति? _______________
7. वृक्षम् उपरि पिकः कूजति। _______________
उत्तरम्-
1. सूर्याय2. गृहम्
3. उद्यमम् / उद्यमेन/उद्यमात्
4. द्वीपम्
5. केन
6. गृहात्
7. वृक्षस्य।
प्रश्न (च).
लकार-प्रयोगः। (लकार-प्रयोग। Usage in Tenses/Moods.)1. अद्य मम संस्कृत-परीक्षा अभवत्। _______________
2. श्वः मम गणित-परीक्षा भवति। _______________
3. ह्यः अहम् पुस्तक-मेलकम् गच्छामि। _______________
4. गत-सप्ताहे मम परीक्षा अस्ति। _______________
5. अग्रिमे शनिवासरे क्रीडा-प्रतियोगिता अभवत्। _______________
उत्तरम्-
1. भवति2. भविष्याति
3. अगच्छम्
4. आसीत्
5. भविष्यति।
(छ) धातुरूप प्रयोग। (Usage in Conjugation.)
1. वयम् अत्र एव तिष्ठिष्यामः। _______________
2. सः दुग्धं न पिबिष्यति। _______________
3. छात्राः कदा गच्छिष्यन्ति? _______________
4. किम् युवाम् चलचित्रम् न पश्यिष्यथः? _______________
5. आवाम् निर्धनेभ्यः वस्त्राणि यच्छिष्यावः। _______________
उत्तरम्-
1. स्थास्यामः2. पास्यति
3. गमिष्यन्ति
4. द्रक्ष्यथः
5. दास्यावः।
(ज) उचित-शब्दरूप प्रयोगः-
1. पक्षिणः शाखे उपविष्टाः। _______________
2. पुत्र माते स्निह्यति। _______________
3. गुरुवे नमः। _______________
4. वयम् अध्यापिकात् संस्कृतं पठामः। _______________
5. विपुलः पितस्य चरणौ अस्पृशत्। _______________
उत्तरम्-
1. शाखायाम्2. मातरि
3. गुरवे
4. अध्यापिकायाः
5. पितुः
2. कोष्ठकात् उचितं विशेषण-पद-रूपं चित्वा वाक्यानि पूरयत।
(कोष्ठक से विशेषण-पद का उचित रूप चुनकर वाक्य पूरे कीजिए। Pick out the correct form of the adjective from the bracket and complete the sentences.)
1. किम् इदम् फलम् _______________? (पक्व, पक्वम्, पक्व:)
2. मम अध्यापिका अतीव _______________। (योग्यः, योग्यम्, योग्या)
3. बालकाः _______________ अभवन्। (चकितः, चकितौ, चकिताः)
4. एषा वाटिका अति _______________। (विशालः, विशाला, विशालम्)
5. द्वौ एव बालको _______________ स्तः। (योग्यः, योग्यौ, योग्याः)
उत्तरम्-
1. पक्वम्2. योग्या
3. चकिताः
4. विशाला
5. योग्यौ।
NCERT Class 7 Sanskrit
Class 7 Sanskrit Grammar Chapters | Sanskrit Class 7
NCERT Solutions of Class 7th Sanskrit रुचिरा भाग 2 | Class 7 Sanskrit NCERT Solutions
Sanskrit Solution Class 7 | NCERT Solutions for Class 7 Sanskrit Ruchira Pdf Free Download
-
NCERT Solutions For Class 7 Sanskrit Chapter 1 सुभाषितानि
NCERT Solutions For Class 7 Sanskrit Chapter 2 दुर्बुद्धिः विनश्यति
NCERT Solutions For Class 7 Sanskrit Chapter 3 स्वावलम्बनम्
NCERT Solutions For Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम्
NCERT Solutions For Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई
NCERT Solutions For Class 7 Sanskrit Chapter 6 सदाचारः
NCERT Solutions For Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः
NCERT Solutions For Class 7 Sanskrit Chapter 8 त्रिवर्णः ध्वजः
NCERT Solutions For Class 7 Sanskrit Chapter 9 अहमपि विद्यालयं गमिष्यामि
NCERT Solutions For Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम्
NCERT Solutions For Class 7 Sanskrit Chapter 11 समवायो हि दुर्जयः
NCERT Solutions For Class 7 Sanskrit Chapter 12 विद्याधनम्
NCERT Solutions For Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम्
NCERT Solutions For Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा
NCERT Solutions For Class 7 Sanskrit Chapter 15 लालनगीतम्
NCERT Class 7 Sanskrit Grammar Book Solutions
CBSE Class 7th Sanskrit व्याकरण भागः
-
NCERT Solutions For Class 7 Sanskrit वर्णविचारः
NCERT Solutions For Class 7 Sanskrit शब्द-विचार:
NCERT Solutions For Class 7 Sanskrit शब्दरूपाणि
NCERT Solutions For Class 7 Sanskrit धातुरूपाणि
NCERT Solutions For Class 7 Sanskrit कारकम्
NCERT Solutions For Class 7 Sanskrit अव्ययाः
NCERT Solutions For Class 7 Sanskrit प्रत्ययाः उपसर्गाः च
NCERT Solutions For Class 7 Sanskrit वाक्यरचना तथा अनुवादः
NCERT Solutions For Class 7 Sanskrit संख्यावाचक-शब्दाः
NCERT Solutions For Class 7 Sanskrit सन्धि
NCERT Solutions For Class 7 Sanskrit अशुद्धिशोधनम्
NCERT Solutions For Class 7 Sanskrit व्यावहारिकः शब्दकोशः
CBSE Class 7th Sanskrit रचना भागः
-
NCERT Solutions For Class 7 Sanskrit रचना चित्रवर्णनम्
NCERT Solutions For Class 7 Sanskrit रचना पत्रलेखनम्
NCERT Solutions For Class 7 Sanskrit रचना अपठितांश-अवबोधनम्
NCERT Solutions For Class 7 Sanskrit रचना अनुच्छेद / निबन्ध-लेखनम्
NCERT Solutions For Class 7 Sanskrit रचना संवादलेखनम्
NCERT Solutions for Class 12 All Subjects | NCERT Solutions for Class 10 All Subjects |
NCERT Solutions for Class 11 All Subjects | NCERT Solutions for Class 9 All Subjects |
Post a Comment
इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)