NCERT Solutions | Class 7 Sanskrit Grammar अशुद्धिशोधनम्

NCERT Solutions | Class 7 Sanskrit Grammar | अशुद्धिशोधनम् 

NCERT Solutions for Class 7 Sanskrit Grammar अशुद्धिशोधनम्

CBSE Solutions | Sanskrit Class 7

Check the below NCERT Solutions for Class 7 Sanskrit Grammar अशुद्धिशोधनम् Pdf free download. NCERT Solutions Class 7 Sanskrit Grammar were prepared based on the latest exam pattern. We have Provided अशुद्धिशोधनम् Class 7 Sanskrit NCERT Solutions to help students understand the concept very well.

NCERT | Class 7 Sanskrit

NCERT Solutions Class 7 Sanskrit Grammar
Book: National Council of Educational Research and Training (NCERT)
Board: Central Board of Secondary Education (CBSE)
Class: 7th
Subject: Sanskrit Grammar
Chapter:
Chapters Name: अशुद्धिशोधनम्
Medium: Hindi

अशुद्धिशोधनम् | Class 7 Sanskrit | NCERT Books Solutions

You can refer to MCQ Questions for Class 7 Sanskrit  अशुद्धिशोधनम् to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

Sanskrit Vyakaran Class 7 Solutions अशुद्धिशोधनम्

1. रेखाङ्कितपदं/स्थूलपदं संशोध्य लिखत। (रेखांकित/स्थूल-पदों को शुद्ध करके लिखिए। Correct the underlined words/bold words and write in the blank space.)

प्रश्न (क).

शब्द-लिङ्ग-प्रयोगः
1. तव गृहः कुत्र अस्ति? _______________
2. वृक्षात् पत्राः पतन्ति। _______________
3. कमल: रक्तम् अस्ति। _______________
4. पुष्पाः विकसन्ति। _______________
5. अहम् आम्रफलान् खादामि। _______________
6. एतत् वस्त्र: मलिनम्। _______________
7. छात्रः पुस्तकान् आनयति। _______________

उत्तरम्-

1. गृहम्
2. पत्राणि
3. कमलम्
4. पुष्पाणि
5. आम्रफलानि
6. वस्त्रम्
7. पुस्तकानि।

प्रश्न (ख).

कर्तृ-क्रियापद-समन्वयः। (कर्ता-क्रिया समन्वय। Agreement between the Subject and Verb.)
1. त्वम् कुत्र गच्छति? _______________
2. अहम् आपणम् गच्छति। _______________
3. तौ किम् खादन्ति? _______________
4. युवाम् लेखम् लिखन्ति। _______________
5. अहम् कानपुरम् अगच्छत्। _______________
6. तौ कुत्र अगच्छतम्? _______________
7. अध्यापिका आगच्छन्ति। _______________
8. वयम् आपणं गच्छावः। _______________

उत्तरम्-

1. गच्छसि
2. गच्छामि
3. खादतः
4. लिखथः
5. अगच्छम्
6. युवाम्
7. आगच्छति
8. आवाम्।

प्रश्न (ग).

सर्वनाम-प्रयोगः। (सर्वनाम-प्रयोग। Usage in Pronouns.)
1. सः बालिका नृत्यति। _______________
2. ते बालिकाः गायन्ति। _______________
3. सः छात्राः पठन्ति। _______________
4. ते अध्यापकः पाठयति। _______________
5. सः फलम् पक्वम् अस्ति। _______________
6. ते फलानि मधुराणि सन्ति। _______________
7. एषः पुस्तकम् कस्य अस्ति? _______________

उत्तरम्-

1. सा
2. ताः
3. ते
4. सः
5. तत्
6. तानि
7. एतत्।

प्रश्न (घ).

कारक-विभक्ति-प्रयोगः। (कारक-विभक्ति प्रयोग। Usage in Cases.)
1. बालक: आम्र-रसः पिबति। _______________
2. किं सः कन्दुकम् क्रीडति? _______________
3. वानरः वृक्षण अवतरति। _______________
4. सा देवाय नमति। _______________
5. अधुना वयम् विश्रामं गच्छामः। _______________
6. एषः रोहितः कलमः अस्ति। _______________
7. अहम् भोजनः खादामि। _______________
8. पिता पुत्रेण वदति। _______________
9. भक्तः ईश्वरस्य भजति। _______________
10. गुरुः शिष्येण पृच्छति। _______________

उत्तरम्-

1. आम्ररसम्
2. कन्दुकेन
3. वृक्षात्
4. देवम्
5. विश्रामाय
6. रोहितस्य
7. भोजनम्
8. पुत्रम्
9. ईश्वरम्
10. शिष्यम्।

प्रश्न (ङ).

उपपद-विभक्ति-प्रयोगः। (उपपद-विभक्ति प्रयोग। Usage in उपपद-विभक्ति.)
1. सूर्यम् नमः। _______________
2. सः गृहस्य प्रति अधावत्। _______________
3. उद्यमस्य विना न कार्यसिद्धिः। _______________
4. द्वीपस्य परितः जलम् अस्ति। _______________
5. अतुलः कस्य सह गच्छति? _______________
6. बालकः गृहस्य बहिः खेलति? _______________
7. वृक्षम् उपरि पिकः कूजति। _______________

उत्तरम्-

1. सूर्याय
2. गृहम्
3. उद्यमम् / उद्यमेन/उद्यमात्
4. द्वीपम्
5. केन
6. गृहात्
7. वृक्षस्य।

प्रश्न (च).

लकार-प्रयोगः। (लकार-प्रयोग। Usage in Tenses/Moods.)
1. अद्य मम संस्कृत-परीक्षा अभवत्। _______________
2. श्वः मम गणित-परीक्षा भवति। _______________
3. ह्यः अहम् पुस्तक-मेलकम् गच्छामि। _______________
4. गत-सप्ताहे मम परीक्षा अस्ति। _______________
5. अग्रिमे शनिवासरे क्रीडा-प्रतियोगिता अभवत्। _______________

उत्तरम्-

1. भवति
2. भविष्याति
3. अगच्छम्
4. आसीत्
5. भविष्यति।

(छ) धातुरूप प्रयोग। (Usage in Conjugation.)
1. वयम् अत्र एव तिष्ठिष्यामः। _______________
2. सः दुग्धं न पिबिष्यति। _______________
3. छात्राः कदा गच्छिष्यन्ति? _______________
4. किम् युवाम् चलचित्रम् न पश्यिष्यथः? _______________
5. आवाम् निर्धनेभ्यः वस्त्राणि यच्छिष्यावः। _______________

उत्तरम्-

1. स्थास्यामः
2. पास्यति
3. गमिष्यन्ति
4. द्रक्ष्यथः
5. दास्यावः।

(ज) उचित-शब्दरूप प्रयोगः-
1. पक्षिणः शाखे उपविष्टाः। _______________
2. पुत्र माते स्निह्यति। _______________
3. गुरुवे नमः। _______________
4. वयम् अध्यापिकात् संस्कृतं पठामः। _______________
5. विपुलः पितस्य चरणौ अस्पृशत्। _______________

उत्तरम्-

1. शाखायाम्
2. मातरि
3. गुरवे
4. अध्यापिकायाः
5. पितुः

2. कोष्ठकात् उचितं विशेषण-पद-रूपं चित्वा वाक्यानि पूरयत।
(कोष्ठक से विशेषण-पद का उचित रूप चुनकर वाक्य पूरे कीजिए। Pick out the correct form of the adjective from the bracket and complete the sentences.)
1. किम् इदम् फलम् _______________? (पक्व, पक्वम्, पक्व:)
2. मम अध्यापिका अतीव _______________। (योग्यः, योग्यम्, योग्या)
3. बालकाः _______________ अभवन्। (चकितः, चकितौ, चकिताः)
4. एषा वाटिका अति _______________। (विशालः, विशाला, विशालम्)
5. द्वौ एव बालको _______________ स्तः। (योग्यः, योग्यौ, योग्याः)

उत्तरम्-

1. पक्वम्
2. योग्या
3. चकिताः
4. विशाला
5. योग्यौ।

NCERT Class 7 Sanskrit

Class 7 Sanskrit Grammar Chapters | Sanskrit Class 7

NCERT Solutions of Class 7th Sanskrit रुचिरा भाग 2 | Class 7 Sanskrit NCERT Solutions

Sanskrit Solution Class 7 | NCERT Solutions for Class 7 Sanskrit Ruchira Pdf Free Download

NCERT Class 7 Sanskrit Grammar Book Solutions

CBSE Class 7th Sanskrit व्याकरण भागः

CBSE Class 7th Sanskrit रचना भागः

NCERT Solutions for Class 12 All Subjects NCERT Solutions for Class 10 All Subjects
NCERT Solutions for Class 11 All Subjects NCERT Solutions for Class 9 All Subjects

NCERT SOLUTIONS

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post